________________
555555555555555555555555555555555555555555555sexey
34555555555555555FOExorg नोखलु एरिसगा आजीवियोवासगा भवंति। [सु. १०. आजीवियसमयपरूवणा] १० आजीवियसमयस्सणं अयमढे पण्णत्ते-अक्खीणपडिमोइणो सव्वे सत्ता, से हंता छेत्ता भत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता आहारमाहारेति। [सु. ११. आजीवियोवासगाणं दुवालस नामाणि] ११. तत्थ खलु इमे दुवालस आजीवियोवासगा भवंति, तं जहा-ताले १ तालपलंबे २ उविहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ णम्मुदए ८ अणुवालए ९ संखवालए १० अयंबुले ११ कायरए १२॥ [सु. १२. आजीवियोवासगाणं आचारपरूवणा] १२. इच्चेते दुवालस आजीवियोवासगा अरहंतदेवतागा अम्मा-पिउसुस्सूसगा; पंचफलपडिक्वंता, तं जहा उंबरेहिं, वडेहिं, बोरेहिं सतरेहिं पिलंखूहि; पलंडु-ल्हसण-कंद-मूलविवज्जगा अणिल्लंछिएहिं अणक्कभिन्नेहिंगोणेहिं तसपाणविवज्जिएहिं चित्तेहिं वित्तिं कप्पेमाणे विहरंति। [सु. १३. आजीविओवासरोहिंतो पनरसकम्मादाणवज्जयाणं समणोवासगाणं पाहण्णपरूवणा] १३. 'एए वि ताव एवं इच्छिति, किमंग पुण जे इमे समणोवासगा भवंति?' जेसिं नो कप्पंति इमाइं पण्णरस कम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेंतं वा अन्नं न समणुजाणेत्तए, तं जहा इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे केसवाणिज्जे रसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सर -दह - तलायपरिसोसणया असतीपोसणया। सु. १४. समणोवासगाणं देवगइगामित्तं] १४. इच्चेते समणोवासगा सुक्का सुक्काभिजातीया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति। [सु. १५. देवलोगभेयपरूवणा] १५. कतिविहा णं भंते ! देवलोगा पण्णत्ता ? गोयमा ! चउब्विहा देवलोगा पण्णत्ता, तं जहा भवणवासि-वाणमंतर-जोइस-वेमाणिया। सेवं भंते ! सेवं भंते ! त्ति०।★★★ अट्ठमसयस्स पंचमो उद्देसओ॥७.५|| छट्ठो उद्देसो 'फासुगं' ★★★ सु. १. तहाविहसमण -माहणे फासुएसणिज्जपडिलाहगस्स समणोवासगस्स निज्जराकरपरूवणा] १. समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स किं कज्जति ? गोयमा ! एगंतंसो से निज्जरा कज्जइ, नत्थि य से पावे कम्मे कज्जति। [सु. २. तहाविहसमण-माहणे अफासुयअणेसणिज्जपडिलाहगस्स समणोवासगस्स बहुनिज्जरा-अप्पकम्मकरणपरूवणा] २. समणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण जाव पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ। [सु. ३. तहाविहं असंजयाइयं पडिलाहगस्स समणोवासयस्स एगंतकम्मबंध-निज्जराऽभावपरूवणा] ३. समणोवासगस्सणं भंते ! तहारूवं अस्संजयअविरयपडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असण-पाण जाव किं कज्जइ ? गोयमा ! एगंतसो से पावे कम्मे कज्जइ, नत्थि से काइ निज्जरा कज्जइ। सु. ४-६. गाहावइदिण्णपंड-पडिग्गह-गोच्छग-रयहरण-चोलपट्टग-कंबल-लट्ठी संथारगेसु गाहगनिग्गंथं पडुच्च दायगनिद्देसाणुसारिणी उवभोगपरूवणा] ४. (१) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठ केइ दोहिं पिडेहिं उवनिमंतेज्जा एगं आउसो! अप्पणा भुंजाहि, एगं थेराणं दलयाहि, से य तं पिंडं पडिग्गहेज्जा, थेरा य से अणुगवेसियव्वा सिया, जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाऽणुप्पदायव्वे सिया, नो चेव णं अणुगवेसमाणे थेरे पासिज्जा तं नो अप्पाणा भुंजेज्जा, नो अन्नेसि दावए, एगते अणावाए अचित्ते बहुफासुए थंडिले पडिलेहेत्ता, पमज्जित्ता परिट्ठावेतव्वे सिया। (२) निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठे केति तिहिं पिंडेहिं उवनिमंतेज्जा एगं आउसो ! अप्पणा भुंजाहि, दो थेराणं दलयाहि, सेय तेपडिग्गहेज्जा, थेरा य से अणुगवेसेयव्वा, सेसंतं चेव जाव परिट्ठावेयव्वे सिया। (३) एवं जाव दसहिं पिडेहिं उवनिमंतेज्जा, नवरं एगं आउसो ! अप्पणा भुंजाहि, नव थेराणं दलयाहि, सेसं तं चेव जाव परिट्ठावेतव्वे सिया। ५. (१) निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्गहेहिं उवनिमंतेज्जा एग आउसो ! अप्पणा परिभुंजाहि, एग थेराणं दलयाहि, से य तं पडिग्गहेज्जा, तहेव जाव तं नो अप्पणा परिभुजेज्जा, नो अन्नेसिं दावए। सेसं तं चेव जाव परिट्ठावेयव्वे सिया। (२) एवं जाव दसहिं पडिग्गहेहि। ६. एवं जहा पडिग्गहवत्तव्वया भणिया एवं गोच्छग-रयहरण-चोलपट्टग-कंबल-लट्ठी-संथारगवत्तव्वया य भाणियव्वाजाव दसहिं संथारएहिं उवनिमंतेज्जा'
英明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CC
बजार955
Re:55555555555555555555555 श्री आगमगुणमंजूषा - ३२स 55555555555555555
5 57OR