SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 555555555555555555555555555555555555Log AG:0555555555555555 (५) भगवई ५सतं उद्देमक-१.१० ६८] 55555555555555 2 चउव्वीसइदंडगेसु उज्जोय -अंधयारवत्तव्वया ४. (१) नेरइयाणं भंते ! किं उज्जोए, अंधकारे ? गोयमा ! नेरइयाणं नो उज्जोए, अंधयारे। (२) से केणद्वेणं०? गोतमा ! नेरइयाणं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणद्वेणं० । ५. (१) असुरकुमाराणं भंते ! किं उज्जोते, अंधकारे ? गोयमा ! असुरकुमाराणं उज्जोते, नो अंधकारे। (२) से केणटेणं० ? गोतमा ! असुरकुमाराणं सुभा पोग्गला, सुभे पोग्गलपरिणामे, से तेणटेणं एवं वुच्चति०। (३) एवं जाव थणियाणं । ६. पुढविकाइया जाव तेइंदिया जहा नेरइया । ७. (१) चउरिदियाणं भंते ! किं उज्जोते, अंधकारे? गोतमा ! उज्जोते वि, अंधकारे वि। (२) से केणद्वेणं० ? गोतमा ! चतुरिदियाणं सुभाऽसुभा पोग्गला, सुभाऽसुभे पोग्गलपरिणामे, से तेणट्टेणं०1८. एवं जाव मणुस्साणं । ९. वाणमंतर -जोतिस-वेमाणिया जहा असुरकुमारा। सु. १० -१३. चउव्वीसइदंडगेसु समयादिकालनाणवत्तव्वया] १०. (१) अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पण्णायति, तं जहा समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति वा ? णो इमढे समटे । (२) से केणद्वेणं जाव समया ति वा आवलिया ति वा जाव ओसप्पिणी ति वा उस्सप्पिणी ति वा ? गोयमा ! इहं तेसिं पमाणं, इह तेसिं एवं पण्णायति, तं जहा समया ति वा जाव उस्सप्पिणी ति वा। से तेण?णं जाव नो एवं पण्णायति, तं जहा समया ति वा जाव उस्सप्पिणी ति वा । ११. एवं जाव पंचिदियतिरिक्खजोणियाणं । १२. (१) अत्थि णं भंते ! मणुस्साणं इहगताणं एवं पण्णायति, तं जहा समया ति वा जाव उस्सप्पिणी ति वा ? हता, अत्थि। (२) से केणतुणं० ? गोतमा ! इहं तेसिं माणं, इह तेसिं पमाणं, इहं चेव तेसिं एवं पण्णायति, तं जहा समया ति वा जाव उस्सप्पिणी ति वा । से तेणद्वेणं० । १३. वाणमंतर-जोतिस-वेमाणियाणं जहा नेरइयाणं। [सु. १४-१६. असंखेजलोयाइपुच्छाए समाहाणाणंतर पासावच्चिज्ज्थेराणं पंचजामधम्मपडिपालणापुव्वं सिद्धि-देवलोगगमणवत्तव्वया] १४.(१) तेणं कालेणं तेणं समएणं पासावच्चिज्जा थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी से नूणं भंते ! असंखेज्जे लोए, अणंता रातिदिया उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा ?, विगच्छिंसु वा विगच्छंति वा विगच्छिंस्संति वा ?, परित्ता रातिदिया उप्पज्जिसु वा उप्पति वा उप्पज्जिस्संति वा ? विगच्छिंसु वा ३? हंता, अज्जो! असंखेज्जे लोए, अणंता रातिदिया० तं चेव। (२) सेकेणद्वेणं जाव विगच्छिस्संति वा ? से नूणं भे अज्जो! पासेणं अरहया पुरिसादाणीएणं "सासते लोए वुइते अणादीए अणवदग्गे परित्ते परिवुडे; हेट्ठा वित्थिण्णे, मज्झे संखित्ते, उप्पिं विसाले, अहे पलियंकसंठिते, मज्झे वरवइरविग्गहिते, उप्पिं उद्धमुइंगाकारसंठिते । ते (?तं) सिंच णं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि, परित्तंसि परिवुडंसि हेट्ठा वित्थिण्णंसि, + मज्झे संखित्तंसि, उप्पिं विसालंसि, अहे पलियंकसंठियंसि, मज्झे वरवइरविग्गहियंसि, उप्पिं उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पज्जित्ता उप्पज्जित्ता निलीयंति । परित्ता जीवघणा उप्पज्जित्ता उप्पज्जित्ता निलीयंति । से भूए उप्पन्ने विगते परिणए अजीवेहिं लोक्कति, पलोक्कइ। जे लोक्कइ से लोए ? 'हंता, भगवं!। से तेणद्वेणं अज्जो! एवं वुच्चति असंखेज्जे तं चेव। (३) तप्पभितिंचणं ते पासावच्चेजा थेरा भगवंतो समणं भगवं महावीरं पच्चभिजाणंति 'सव्वण्णुं सव्वदरिसिं'।१५. तएणं थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति, २ एवं वदासि इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सप्पडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । १६. तए णं ते पासावच्चिज्जा थेरा भगवंतो जाव चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाव सव्वदक्खप्पहीणा, अत्थेगइया देवा देवलोगेसु उववन्ना। [सु. १७. देवलोगचउभेदपरूवणा] १७. कतिविहाणं भंते ! देवलोगा पण्णत्ता? गोयमा ! चउब्विहा देवलोगा पण्णत्ता, तं जहा भवणवासी-वाणमंतर-जोतिसियं-वेमाणियभेदेण । भवणवासी दसविहा । वाणमंतरा अढविहा। जोतिसिया पंचविहा । वेमाणिया दुविहा।।सु. १८. नवमुद्देसऽत्थाहिगारगाहा) १८. गाहा किमिदं रायगिहं ति य, उज्जोते अंधमारे समए य । पासंतिवासिपुच्छा रातिदिय, देवलोगा य॥१॥ सेवं भंते ! सेवं भंते ! ति० *** पंचमे सए नवमो उद्देसो समत्तो॥५.९ ।। दसमो उद्देसओ 'चंपाचंदिमा' *** [सु. १. जंबुद्दीवे चंदउदय-अत्थमणाइवत्तव्वया] १. तेणं ISRO5555555555555555555555555555555555555555555555555SOY 155555555555550-93 re: 5555555555555555 श्री आगमगुणमंजूषा - २८३ ॥555555555555555555555555670
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy