________________
G
[ ६७ ]
(५) भगवई ५ सत्तं उद्देसक ८.९ भाणियव्वं । नवरं अवट्ठितेसु इमं नाणत्तं तं जहा रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता, सक्करप्पभाए चोद्दस राइंदियाई, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्ठमासा, तमतमाए बारस मासा । १६. (१) असुरकुमारा वि ववंति हायंति, जहा नेरइया । अवट्टिता जहन्नेणं एक्कं समयं, उक्कोसेणं अट्टचत्तालीसं मुहुत्ता । (२) एवं दसविहा वि । १७. एगिदिया वहुंति वि, हायंति वि, अवडिया वि । एतेहिं तिहि वि जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं । १८. (१) बेइंदिया वहुति हायंति तहेव । अवट्ठिता जहन्त्रेण एक्कं समयं, उक्कोसेणं दो अंतोमुहुत्ता । (२) एवं जाव चतुरिंदिया । १९. अवसेसा सव्वे वहुंति, हायंति तव । अवलियाणं णाणत्तं इमं तं जहा सम्मुच्छिमपंचिदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता। गब्भवक्कंतियाणं चउव्वीसं मुहुत्ता। सम्मुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता । गब्भवक्कंतियमणुस्साणं चउव्वीसं मुहुत्ता। वाणमंतर जोतिस सोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता | सणकुमारे अट्ठारस रातिदियाइं चत्तालीसं य मुहुत्ता । माहिंदे चउवीसं रातिदियाई, वीस य मुहुत्ता। बंभलोए पंच चत्तालीसं रातिदियाई । लंतए नउतिं रातिदियाइं । महासुक्के सहं रातिदिसतं । सहस्सारे दो रातिदियसताइं । आणय-पाणयाणं संखेज्जा मासा । आरणऽच्चुयाणं संखेज्जाइं वासाइं । एवं गेवेज्जगदेवाणं । विजय-वेजयंतजयंत अपराजियाणं असंखिज्जाइ वाससहस्साइं । सव्वट्ठसिद्धे य पलिओवमस्स संखेज्जतिभागो । एवं भाणियव्वं वहुंति हायंति जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; अवट्ठियाणं जं भणियं । [सु. २० सिद्धे वड्डी अवट्ठितकालमाणपरूवणा] २०. (१) सिद्धाणं भंते! केवतियं कालं वडुंति ? गोयमा ! जहणेणं एक्कं समयं, उक्कोसेणं अट्ठसमया । (२) केवतियं कालं अवट्ठिया ? गोयमा ! जहनेणं एक्कं समयं, उक्कोसेणं छम्मासा । [सु. २१-२८. जीवचउव्वीसइदंडग-सिद्धेसु सोवचयाइचउभंगीवत्तव्वया] २१. जीवा णं भंते! किं सोवचया, सावचया, सोवचयसावचया, निरुवचयनिरवचया ? गोयमा ! जीवा णो सोवचया, नो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । २२. एगिंदिया ततियपदे, सेसा जीवा चउहि वि पदेहिं भाणियव्वा । २३. सिद्धा णं भंते ! ० पुच्छा । गोयमा ! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । २४. जीवा णं भंते! केवतियं कालं निरुवचयनिरवचया ? गोयमा ! सव्वद्धं । २५ (१) नेरतिया णं भंते! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । (२) केवतियं कालं सावचया ? एवं चेव । (३) केवतियं कालं सोवचयसावचया ? एवं चेव । (४) केवतियं कालं निरुवचयनिरवचया ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहुत्ता । २६. एगिदिया सव्वे सोवचयसावचया सव्वद्धं । २७. सेसा सव्वे सोवचया वि, सावच्या वि, सोवचयसावचया वि, निरुवचयनिरवचया वि जहन्नेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जतिभागं अवट्टिएहिं वक्कंतिकालो भाणियव्वो । २८. (१) सिद्धा णं भंते! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्क समयं उक्कोसेणं अट्ठ समया । (२) केवतियं कालं निरुवचयनिरवचया ? जहनेणं एक्कं समयं, उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते! त्ति । *** पंचमसए अट्टमो उद्देसो ॥ ५.८ ॥ नवमो उद्देसओ 'रायगिह' ★ ★ ★ [सु. १. नवमुद्देसगस्स उवुग्घाओ] १. तेणं कालेणं तेणं समएणं जाव एवं वयासी [सु. २. अंगभूय-अंतट्ठियवत्थुसमवाएण रायगिहनगरपच्चभिण्णावत्तव्वया ] २. (१) किमिदं भंते! 'नगरं रायगिहं' ति पवुच्चति ? किं पुढवी 'नगरं रायगिह' ति पवुच्चति ? आऊ 'नगरं रायगिहं' ति पवुच्चति ? जाव वणस्सती ? जहा एयणुद्देसए पंचिदियतिरिक्खजोणियाणं वत्तव्वता तहा भाणियव्वं जाव सचित-अचित-मीसयाइं दव्वाई 'नगरं रायगिहं' ति पवुच्चति ? गोतमा ! पुढवी वि 'नगरं रायगिहं' ति पवुच्चति जाव सचित- अचित-मीसयाइं दव्वाइं 'नगरं रायगिहं' ति पवुच्चति । (२) से केणट्टेणं० ? गोयमा ! पुढवी जीवा ति य अजीवा ति य 'नगरं रायगिहं'ति पवुच्चति जाव सचित्त- अचित्त-मीसयाई दव्वाइं जीवा ति य अजीवा तिय 'नगरं रायगि' ति पवुच्चति, से तेणट्ठेणं तं चेव । [सु. ३. उजजोय - अंधयारवत्तव्वया] ३. (१) से नूणं भंते! दिया उज्जोते, रातिं अंधकारे ? हंता, गोयमा ! जाव अंधकारे। (२) से केणट्टेणं० ? गोतमा ! दिया सुभा पोग्गला, सुभे पोग्गलपरिणामे, रत्ति असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणट्टेणं० । [सु. ४-९.
फफफफफफफफफ
श्री आगमगुणमजूवा २८२ 原66666666666666749%