________________
Ao..9555555555555555
(५) भगवई ५ सतं उद्देसक - ४.५-६
[६१]
555555555555555
46395555555555555555555555555555555555555555555555555OCTOR
(१) केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पादं वा बाहं वा ऊरुं वा ओगाहित्ताणं चिट्ठति, पभू णं भंते ! केवली सेयकालंसि वि तेसु चेवर आगासपदेसेसु हत्थं वा जाव ओगाहित्ताणं चिट्ठित्तए ? गोयमा ! णो इमढे समठे। (२) सेकेणतुणं भंते ! जाव केवली णं अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति नो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हन्थं वा जाव चिहितए ? गोयमा ! केवलिस्य णं वीरियसजोगसइव्वताए चलाई उवगरणाई भवंति, चलोवगरणट्ठयाए य णं केवली अस्सिं समयंसि जेसु आगासपदेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि वि तेसु चेव जाव चिट्ठित्तए। से तेणट्टेणं जाव वुच्चइ-केवली णं अस्सिं समयंसि जाव चिट्ठित्तए।।सु. ३६. चोद्दसपुव्विं पडुच्च घड-कड -रहाइदव्वाणं सहस्सगुणकरणसामत्थपरूवणं| ३६. (१) पभू णं भंते ! चोद्दसपुव्वी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं अभिनिव्वत्तित्ता उवदंसेत्तए ? हंता, पभू । (२) से केणटेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए ? गोयमा ! चउद्दसव्विस्स णं अणंताई दव्वाइं उक्करियाभेदेणं भिज्जमाणाईलाई पत्ताइं अभिसमन्नागताई भवंति। सेतेणटेणं जाव उवदंसित्तए। सेवं भंते ! सेवं भंते ! त्ति०।।।५.४।। *पंचमो उद्देसओ 'छउम★★★ [सु. १. छउमत्थं पडुच्च केवलेणं संजमेणं असिज्झणावत्तव्वया] १. छउमत्थे णं भंते ! मणूसे तीयमणंतं सासतं समयं केवलेणं संजमेणं० जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वं जाव 'अलमत्थु' त्ति वत्तव्वं सिया।। सु. २-४. जीव-चउवीसदंडएसु एवंभूय-अणेवंभूयवेयणावत्तव्वया २. (१) अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति, से कहमेयं भंते ! एवं ? गोयमा ! जंणं ते अन्नउत्थिया एवमाइक्खंति जाव वेदेति, जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, अत्थेगइया पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति। (२) से केणढेणं अत्थेगइया० तं चेव उच्चारेयव्वं । गोयमा ! जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति । जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति । से तेणटेणं० तहेव । ३. (१) नेरतिया णं भंते ! किं एवंभूतं वेदणं वेदेति ? अणेवंभूयं वेदणं वेदेति ? गोयमा ! नेरइया णं एवंभूयं पि वेदणं वेदेति. अणेवंभूयं पि वेदेणं वेदेति। (२) से केणटेणं०? तं चेव । गोयमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति। जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरझ्या अणेवंभूयं वेदणं वेदेति । से तेणद्वेणं०। (४) एवं जाव वेमाणिया। संसारमंडलं नेयव्वं । सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ।। **पंचमसए पंचमो उद्देसओ समत्तो॥५.५ ॥ छट्ठो उद्देसओ 'आउ' *** |सु. १-४. अप्पाउय-दीहाउय-असुभदीहाउयसुभदीहाउयकम्मबंधहेउपरूवणा] १. कहं णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेति ? गोतमा ! तिहिं ठाणेहिं, तं जहा-पाणे अइवाएत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पार-खाइम-साइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेंति । २. कहं णं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेति ? गोयमा । तिहिं ठाणेहिं नो पाणे अतिवाइत्ता, नो मुसं वदित्ता, तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असण-पाण-खाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेति । ३. कहं णं भंते ! जीवा असुभदीहाउयत्ताए कम्मं पकरेति ? गोयमा ! पाणे अतिवाइत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा हीलित्ता निदित्ता खिसित्ता गरहित्ता अवमन्नित्ता, अन्नतरेणं अमणुण्णेणं अपीतिकारएणं असण-पाण-खाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेंति ! ४. कहं णं भंते ! जीवा सुभदीहाउयत्ताए कम्मं पकरेति ? गोयमा ! नो पाणे अतिवातित्ता, नो मुसं वइत्ता, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता, अन्नतरेणं मणुण्णेणं पीतिकारएणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता, एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेति। [सु.५-८. भंडविक्किणमाणगाहावइ-काययाणं भंडावहारं पडुच्च आरंभियाइपंचकिरियावत्तव्वया ५. गाहावतिस्स णं भंते ! भंडं विक्विणमाणस्स
Nero55555555555555555555555555555555555555555555555550
arero555555555555555555555555 श्री आगमगुणमजूषा - २७६45555555555555555555555555ORE