SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Rozx55555555555555 (५) भगवई ५ मत्तं से.स. ४ [६०] 1555555555555555eog भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एतारूवं वागरणं वागरेति पद खलु देवाणुप्पिया! मम सत्त अंतेवासि० जाव अंतं करेहिति। तएणं अम्हे समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा मसणं भगवं महावीरं वंदामो नमंसामो, २ जाव पज्जुवासामो त्ति कट्ट भगव गोतमं वंदंति नमसंति, २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया। सु. २०-२३. गोयमस्स देवपच्चइयाए संजय -असंजय- संजयासंजयत्तपुच्छाए भगवओ समाहाणं] २०. भंते' त्ति भगवं गोतमे समणं जाव एवं वदासी देवा णं भंते ! 'संजया' ति वत्तव्वं सिया ? गोतमा ! णो इमढे समढे ।अब्भक्खाणमेयं देवाणं । २१. भंते ! 'असंजता' ति वत्तव्वं सिया ? गोयमा ! णो इमटे समढे । णिहरवयणमेयं देवाणं । २२ भंते! 'संजयासंजया' ति वत्तव्वं सिया ? गोयमा ! णो इमटे समढे । असब्भूयमेयं देवाणं । २३. से किं खाति णं भंते ! देवा ति वत्तव्वं सिया ? गोयमा ! देवा णं 'नो संजया' ति वत्तव्वं सिया। [ सु. २४. देवाणं अद्धमागइभासाभासित्त) २४. देवा णं भंते ! कयराए भासाए भासंति ? कतरा वा भासा भासिज्जमाणी विसिस्सति ? गोयमा ! देवा णं अद्धमागहाए भासाए भासंति, सा वियणं अद्धमागहा भासा भासिज्जमाणी विसिस्सति। [सु.२५-२८. केवलि-छउमत्थे पडुच्च अंतकरजाणणा-चरमकम्मचरमनिज्जरजाणणावत्तव्वया] २५. केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ? हता, गोयमा ! जाणति पासति । २६. (१) जहाणं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तथा णं छउमत्थे वि अंतकरं वा अंतिमसरीरियं वा जाणति पासति ? गोयमा ! णो इमढे समढे, सोच्चा जाणति पासति पमाणतो वा। (२) से किं तं सोच्चा ? सोच्चा णं केवलिस्स वा, केवलिसावयस्स वा, केवलिउवासियाए वा, केवलिउवासगस्स वा, केवलिउवासियाए वा, तप्पक्खियस्स वा, तप्पक्खियसावगस्स वा, तप्पक्खियसावियाए वा, तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा। से तं सोचा। (३) से किं तं पमाणे ? पमाणे चउबिहे पण्णत्ते, तं जहा पच्चक्खे, अणुमाणे, ओवम्मे, आगमे । जहा अणुयोगद्दारे तहा णेयव्वं पमाणं जाव तेणं परं नो अत्तागमे, नो अणंतरागमे, परंपरागमे । २७. केवली णं भंते ! चरमकम्मं वा चरमनिज्जरं वा जाणति, पासति ? हंता, गोयमा ! जाणति, पासति । २८. जहा णं भंते ! केवली चरमकम्मं वा०, जहाणं अंतकरणं आलावगो तहा चरमकम्मेण वि अपरिसेसितो णेयव्वो। [सु. २९-३०. केवलि-वेमाणियदेवे पडुच्च पणीयमण-वइधारणवत्तव्वया ] २९. केवली णं भंते ! पणीतं मणं वा, वइंवा धारेज्जा ? हंता, धारेजा।३०. (१) जेणं भंते ! केवली पणीयं मणं वा वई वा धारेज्जा तंणं वेमाणिया देवा जाणंति, पासंति ? गोयमा ! अत्थेगइया 卐 जाणंति पासंति, अत्थेगइया न जाणंति न पासंति । (२) से केणद्वेणं जाव न जाणंति न पासंति ? गोयमा ! वेमाणिया देवा दुविहा पण्णत्ता, तं जहाई मायिमिच्छादिट्ठिउववन्नगा य, अमायिसम्मद्दिट्ठिउववन्नगा य। एवं अणंतर-परंपर-पज्जत्ताऽपज्जत्ताय उवउत्ता अणुवउत्ता। तत्थ णं जे ते उवउत्ता ते जाणंति पासंति । से तेणद्वेणं०, तं चेव। [सु. ३१-३२. सट्ठाणट्ठियअणुत्तरदेवाणं केवलिणा सह आलावाइवत्तव्वया] ३१. (१) पभू णं भंते ! अणुत्तरोववातिया देवा तत्थगया चेव समाणा इहगतेणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ? हंता, पभू। (२) से केणटेणं जाव पभू णं अणुत्तरोववातिया देवा जाव करेत्तए ? गोयमा ! जंणं अणुत्तरोववातिया देवा तत्थगता चेव समाणा अटुं वा हेउं वा पसिणं वा कारणं वा वागरणं वा पुच्छंति, तं णं इहगते केवलि अटुं वा जाव वागरणं वा वागरेति । से तेणद्वेणं०।३२. (१) जंणं भंते ! इहगए चेव केवली अटुं वा जाव वागरेति तं णं अणुत्तरोववातिया देवा तत्थगता चेव समाणा जाणंति, पासंति ? हंता, जाणंति पासंति। (२) से केणटेणं जाव पासंति ? गोतमा ! तेसिंणं देवाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागताओ भवंति। से तेणटेणं जंणं इगते वेवली जाव पा०। [सु. ३३. अणुत्तरदेवाणमुवसंतमोहणीयत्तं ] ३३. अणुत्तरोववातिया णं भंते ! देवा किं उदिण्णमोहा उवसंतमोहा खीणमोहा ? गोयमा ! नो उदिण्णमोहा, उवसंतमोहा, नो खीणमोहा। [सु. ३४. केवलिस्स इंदियपच्चइयजाणणा-पासणाणं पडिसेहो ] ३४. (१) केवली णं भंते ! आयणेहिं जाणइ, # पासइ ? गोयमा! णो इमढे समढे। (२) से केणटेणं जाव केवली णं आयाणेहि न जाणति, न पासति ? गोयमा! केवली णं पुरत्थिमेणं मियं पि जाणति, अमियं पि जाणइ जाव निव्वुडे सणे केवलिस्स । से तेण?णं० सु. ३५. केवलिस्स हत्थ-पायाईणं आगासपएसावगाहणं पडुच्च वट्टमाणकाल-एस्सकालवत्तव्वया) ३५. MOME55555555555555555555 श्री आगमगुणमंजूषा - २७५55555555555555555555555555557OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy