________________
SO9555555555555555
(५) भगवई ५सतं उद्देसक : १.२ [५६)
55555559935Sex
OEIC听听听听听听听听听听听听听听听听听听听听乐乐明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩玩乐乐
उस्सप्पिणीए वि भाणितव्वो। [ सु. २२-२७. लवणसमुद्द- धायइसंड -कालोयसमुद्द -पुक्खरद्धेसु सूरियउदयऽत्थमणपभिउस्सप्पिणीपज्जवसाणा परूवणा) २२. लवणे णं भंते ! समुद्दे सूरिया उदीचि-पाईणमुग्गच्छ ज चेव जंबुद्दीवस्स वत्तव्वता भणिता स च्चेव सव्वा अपरिसेसिता लवणसमुद्दस्स वि भाणितव्वा, नवरं अभिलावो इमो जाणितव्वो 'जता णं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवति तदा णं लवणे समुद्दे पुरत्थिम-पच्चत्थिमेणं राती भवति ?' एतेणं अभिलावेणं नेतव्वं जदा णं भंते ! लवणसमुद्दे दाहिणड्ढे दिवसे पढमा ओसप्पिणी पडिवज्जति तदा णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवज्जइ ? जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवज्जइ तदा णं लवणसमुद्दे पुरत्थिम-पच्चत्थिमेणं नेवत्थि ओसप्पिणी, णेवत्थि उस्सप्पिणी समणाउसो! ? हंता गोयमा । जाव समणाउसो! ? २३. धायतिसंडे णं भंते ! दीव सूरिया उदीचि-पादीणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्वता भाणिता स च्चेव धायइसंडस्स वि भाणितव्वा, नवरं इमेणं अभिलावेणं सव्वे, आलावगा भाणितव्वा-जता णं भंते ! धायतिसंडे दीवे दाहिणड्डे दिवसे भवति तदा णं उत्तरड्ढे वि? जदा णं उत्तरड्ढे वि तदा णं धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिम-पच्चत्थिमेणं राती भवति ? हंता, गोयमा ! एवं जाव राती भवति । २४. जदा णं भंते ! धायइसंडे दीवे मंदराणं पव्वताणं पुरथिमेणं दिवसे भवति तदा णं पच्चत्थिमेण वि? जदा णं पच्चत्थिमेण वि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं उत्तरदाहिणेणं राती भवति ? हंता, गोयमा ! जाव भवंति । २५. एवं एतेणं अभिलावेणं नेयव्वं जाव जदा णं भंते ! दाहिणड्डे पढमा ओसप्पिणी तदा णं उत्तरड्ढे, जदा णं उत्तरड्डे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी जाव समणाउसो ! ? हंता, गोयमा ! जाव समणाउसो!।२६. जहा लवणसमुद्दस्स वत्तव्वता तहा कालोदस्स वि भाणितव्वा, नवरं कालोदस्स नाम भाणितव्वं । २७. अब्भितरपुक्खरद्धे णं भंते ! सूरिया उदीचि-पाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वता तहेव अग्भितरपुक्खरद्धस्स वि भाणितव्वा । नवरं है अभिलावो जाणेयव्वो जाव तदा णं अभितरपचक्खरद्धे मंदराणं पुरित्थमपच्चत्थिमेणं नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी, अवट्ठिते णं तत्थ काले पन्नत्ते समणाउसो ! । सेवं भंते ! सेवं भंते ! त्ति। ** पंचमसतस्स पढमओ उद्देसओ ॥५.१॥ बिइओ उद्देसओ 'अणिल' ★ ★ ★ सु. १. बितिओद्देसस्सुवुग्घाओ] १. रायगिहे नगरे जाव एवं वदासी [सु.२-४. दिसा-विदिसासु पुरेवातादिचउव्विवाउपरूवणा] २. अत्थि णं भंते ! ईसि पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति? हंता, अस्थि । ३. अत्थि णं भंते ! पुरत्थिमेणं ईसिं पुरेवाता, पत्था वाता, मंदा वाता, महावाता वायंति? हंता, अत्थि। ४. एवं पच्चत्थिमेणं, दाहिणेणं, उत्तरेणं, उत्तर-पुरत्थिमेणं, पुरत्थिमदाहिणेणं, दाहिण-पच्चत्थिमेणं, पच्छिम-उत्तरेणं । [ सु. ५-६. दिसाणं परोप्परोवनिबंधेण वाउपरूवणा] ५. जदाणं भंते ! पुरत्थिमेणं ईसिं पुरेवाता पत्था वाता मंदा वाता महावाता वायंति तदा णं पच्चत्थिमेण वि इसिं पुरेवाता० ? जया णं पच्चत्थिमेणं ईसिं पुरेवाता० तदा णं पुरत्थिमेण वि? हंता, गोयमा जदा णं पुरत्थिमेणं तदा णं पच्चत्थिमेण वि ईसिं, जया णं पच्चत्थिमेणं तदा णं पुरत्थिमेण वि ईसिं । एवं दिसासु। ६. एवं विदिसासु वि। [सु. ७-९. दीविच्चय-सामुद्दयवाताणं ईसिंवातादिपरूवणा] ७. अत्थि णं भंते ! दीविच्चया ईसिं? हंता, अत्थि। ८. अत्थि णं भंते ! सामुद्दया ईसिं? हंता, अत्थि। ९. (१) जया णं भंते ! दीविच्चया ईसिंतदा णं सामुद्दया वि ईसिं, जदा णं सामुद्दया ईसिं तदा णं दीविच्चया वि ईसिं? णो इणढे समढे। (२) से केणद्वेणं भंते ! एवं वुच्चति 'जदा णं दीविच्चया ईसिंणो णं तया सामुद्दया ईसिं, जया णं सामुद्दया ईसिंणो णं तदा दीविच्चया ईसिं? गोयमा ! तेसि णं वाताणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिक्कमति से तेणटेणं जाव वाता वायंति। [सु. १०-१२. पयारंतरेण वातसरूवतिगपरूवणा] १०. (१) अस्थि णं भंते ! ईसिं पुरेवाता पत्था वाता मंदा वाता महावाता वायंति ? हंता, अत्थि। (२) कया णं भंते ! ईसिंजाव वायंति ? गोयमा ! जया णं वाउयाए अहारियं रियति तदा णं ईसिंजाव वायंति। ११. (१) अत्थि णं भंते ! ईसिं? हंता, अत्थि। (२) कया णं भंते ! ईसिं? गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसिं। १२. (१) अस्थि णं भंते ! ईसिं? हंता, अत्थि। (२) कया णं भंते ईसिं पुरेवाता पत्था वाता०? गोयमा ! जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा
乐乐乐乐乐乐乐乐听听听听听乐听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听FO
5555555OTION
word55555555555555555555555 श्री आगमगुणमंजूषा-२७१555555555555555555555555555GNOR