SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ AGR959555555555555 (५) भगवई ५ सत्तं उद्देसक - १ ५५ 历历历历历万年历5555552 FOTO 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听乐乐乐乐玩玩乐乐所乐乐乐乐乐乐乐SO पुरस्थिमेणं उक्कोसए अट्ठारस जाव तदा णं जंबुद्दीवे दीवे पच्चत्थिमेण वि उक्को० अट्ठारस्समुहुत्ते दिवसे भवति ? जया णं पच्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तदा णं भंते ! जंबुद्दीवे दीवे उत्तर० दुवालसमुहुत्ता जाव राती भवति ? हंता, गोयमा ! जाव भवति । ९. जदा णं भंते ! जंबु० दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरे अट्ठरसमुहुनाणंतरे दिवसे भवति ? जदा णं उत्तरे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं सातिरेगा दुवालसमुहुत्ता राती भवति ? हंता, गोयमा ! जदाणं जंबु० जाव राती भवति।१०. जदा णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं पच्चत्थिमेणं अट्ठरसमुहुत्ताणंतरे दिवसे भवति ? जदा णं पच्चत्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं साइरेगा दुवालसमुहुत्ता राती भवति ? हंता, गोयमा ! जाव भवति।११. एवं एतेणं कमेणं ओसारेयव्व सत्तरसमुहुत्ते दिवसे, तेरसमुहुत्ता राती। सत्तरसमुहुत्ताणंतरे दिवसे, सातिरेगा तेरसमुहुत्ता राती। सोलसमुहुत्ते दिवसे, चोद्दसमुहुत्ताराती।सोलसमुहुत्ताणंतरे दिवसे सातिरेगा चोद्दसमुहृत्ता राती। पन्नरसमुहुत्ते दिवसे, पन्नरसमुहुत्ता राती । पन्नरसमुहुत्ताणंतरे दिवसे, सातिरेगा पन्नरसमुहुत्ता राती। चोद्दसमुहुत्ते दिवसे, सोलसमुहुत्ताराती। चोद्दसमुहुत्ताणंतरे दिवसे, सातिरेगा सोलसमुहुत्ता राती । तेरसमुहुत्ते दिवसे, सत्तरसमुहुत्ता राती । तेरसमुहुत्ताणंतरे दिवसे, सातिरेगा सत्तरसमुहुत्ता राती। १२. जदा णं जंबु० दाहिणड्ढे जहन्नए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरड्ढे वि ? जया णं उत्तरड्डे तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ? हंता, गोयमा ! एवं चेव उच्चारेयव्वं जाव राती भवति । १३. जदा णं भंते ! जंबु० मंदरस्स पव्वयस्स पुरित्थमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति । 4 तदा णं पच्चत्थिमेण वि० ? जया णं पच्चत्थिमेण वि तदा णं जंबु० मंदरस्स पव्वयस्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राती भवति ? हता, गोयमा ! जावई राती भवति। [सु. १४-२१. जंबुद्दीवेदाहिणड्ड-उत्तरड्ड-पुरस्थिम-पच्चत्थिमाईसु वासाहेमंत-गिम्ह-अयणाइ-ओसप्पिणी-उस्सप्पिणीपरूवणा] १४. जया णं भंते! जंबु० दाहिणड्डेवासाणं पढमे समए पडिवज्जति तयाणं उत्तरड्ढे वि वासाणं पढमे समए पडिवज्जइ ? जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमे समए पडिवज्जति ? हंता, गोयमा ! जदा णं जंबु०२ दाहिणड्ढे वासाणं प० स० पडिवज्जति तह चेव जाव पडिवज्जति । १५. जदा णं भंते ! जंबु० मंदरस्स० पुरत्थिमेणं वासाणं पढमे समए पडिवज्जति तया णं पच्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ ? जयाणं पच्चत्थिमेण वासाणं पढमे समए पडिवज्जइ तयाणं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं प० स० पडिवन्ने भवति ? हंता. गोयमा ! जदा णं जंबु० मंदरस्स पव्वयस्स पुरत्थिमेणं एवं चेव उच्चारेयव्वं जाव पडिवन्ने भवति । १६. एवं जहा समएणं अभिलावो भणिओ वासाणं ॐ तहा आवलियाए विभाणियव्वो २, आणापाणूण वि ३, थोवेण वि४,लवेण वि ५, मुहुत्तेण वि६, अहोरत्तेण वि७, पक्खेण वि ८, मासेण वि९, उउणा वि १०। एतेसिं सव्वेसिंजहा समयस्स अभिलावो तहा भाणियव्वो। १७. जदाणं भंते! जंबु० दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जति ? जहेव वासाणं अभिलावो तहेव हेमंताण वि २०, गिम्हाण वि ३० भाणियव्वो जाव उऊ। एवं एते तिन्नि वि। एतेसिंतीसं आलावगा भाणियव्वा । १८. जया णं भंते ! जंबु० मंदरस्स पव्वयस्स दाहिणड्डे पढमे अयणे पडिवज्जति तदा णं उत्तरढे वि पढमे अयणे पडिवज्जइ ? जहा समएणं अभिलावो तहेव अयणेण विभाणियव्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवन्ने भवति । १९. जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियब्वो, जुएण वि, वाससतेण वि, वाससहस्सेण वि, वाससतसहस्सेण वि, पुव्वंगेण वि, पुव्वेण वि, तुडियंगेण दि, तुडिएण वि, एवं पुव्वे २, तुडिए २, अडडे २, अववे २, हूहूए२, उप्पले २, पउमे २, नलिणे २, अत्थणिउरे २, अउए २, णउए २, पउए प्र २, चूलिया २, सीसपहेलिया २, पलिओवमेण वि, सागरोवमेण वि, भाणितव्वो। २०. जदा णं भंते ! जंबुद्दीवे दीवे दाहिणड्डे पढमा ओसप्पिणी पडिक्जति तदा णं उत्तरड्ढे वि पढमा ओसप्पिणी पडिवज्जइ ? जताणं उत्तरड्ढे वि पडिवज्जइ तदा णं जंबुद्दीवे दीव मंदरस्स पव्वयस्स पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी णेवत्थि उस्सप्पिणी, अवट्ठिते णं तत्थ काले पन्नते समणाउसो ! ? हंता, गोयमा ! तं चेव उच्चारेयव्वं जाव खमणाउसो ? । २१. जहा ओसप्पिणीए आलावओ भणितो एवं Forxos$$5555555555555555555 श्री आगमगुणमंजूषा-२७०55555555555555555555555FFSEX 9听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐编织听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy