SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ TCCIO乐乐乐所折乐乐于听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC KOK95555555555555555 (५) भगवई ३ सत्तं उ - २ [४३] 365555555555555 मासियाए संलेहणाए अत्ताणं झूसेत्ता सर्टि भत्ताई अणसणाए छेदेत्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने । २४. तए णं से चमरे असुरिदे असुरराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ, तं जहा आहारपज्जत्तीए जाव भास-मणपज्जत्तीए । २५. तए णं से चमरे असुरिदै असुरराया पंचविहाए पज्जत्तीए पज्जत्तीभावं गए समाणे उहूं वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो । पासइ य तत्थ सक्कं देविंदं देवरायं मघवं पागसासणं सत्तक्कतु सहस्सक्खं वज्जपाणिं पुरंदरं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं । सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि जाव दिव्वाइं भोगभोगाई भुंजमाणं पासइ, २ इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था केस णं एस अपत्थियपत्थए दुरंतपंतलक्खणे हिरि -सिरिपरिवज्जिए हीणपुण्णचाउद्दसे जे णं ममं इमाए एयारूवाए दिव्वाए देविड्डीए जाव दिव्वे देवाणुभावे लद्धे पत्ते जाव अभिसमन्नागए उप्पिं अप्पुस्सुए दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ ? एवं संपेहेइ, २ सामाणियपरिसोववन्नए देवे सद्दावेइ, २ एवं वयासी केसणं एस देवाणुप्पिया ! अपत्थियपत्थए जाव भुंजमाणे विहरइ ? २६. तए णं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिदेणं असुररण्णा एवं वुत्ता समाणा हडतुट्टा० जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जयेणं विजयेणं वद्धाति, २ एवं वयासी एस णं देवाणुप्पिया ! सक्के देविदै देवराया जाव विहरइ । २७. तए णं से चमरे असुरिदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमढे सोच्चा निसम्म आसुरूत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी 'अन्ने खलु भो ! से सक्के देविदे देवराया, अन्ने खलु भो ! से चमरे असुरिदै असुरराया, महिड्डीए खलु से सक्के देविदे देवराया, अप्पिड्डीए खलु भो! से चमरे असुरिदै असुरराया । तं इच्छामि णं देवाणुप्पिया ! सक्कं देविंद देवरायं सयमेव अच्चासादेत्तए' त्ति कट्ट उसिणे उसिणब्भूए याऽवि होत्था। [सु. २८. भगवओ नीसाए चमरकयं सोहम्मिंदावमाणणं] २८. तए णं से चमरे असुरिदे असुरराया ओहिं पउंजइ, २ ममं ओहिणा आभोएइ, २ इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था ‘एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे सुंसुमारपुरे नगरे असोगवणसंडे उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत पगिण्हित्ता एगराइयं महापडिम उवसंपज्जित्ताणं विहरति । त सेयं खलु मे समणं भगवं महावीरं नीसाए सक्कं देविंद देवराय सयमेव अच्चासादेत्तए' त्ति कट्ट एवं संपेहेइ, २ सयणिज्जाओ अब्भुटेइ, २ ता देवदूसं परिहेइ, २ उववायसभाए पुरथिमिल्लेणं दारेणं णिग्गच्छइ, २ जेणेव सभा सुहम्मा, जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ, २ त्ता फलिहरयणं परामुसइ, २ एगे अबिइए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छइ, २ जेणेव तिगिछिकूडे उप्पायपव्वए तेणेव उवागच्छइ, २ त्ता वेउव्वियसमुग्याएणं समोहण्णइ, २त्ता संखेज्जाइं जोयणाई जाव उत्तरवेउब्वियं रूवंभ विकुव्वइ, २त्ता ताए उक्किट्ठाए जाव जेणेव पुढविसिलावट्टए जेणेव ममं अंतिए तेणेव उवागच्छति, २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, २ जाव नमंसित्ता एवं वयासी ‘इच्छामि णं भंते ! तुब्भं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तए' त्ति कट्ठ उत्तरपुरत्थिमं दिसिभागं अवक्कमइ, २ वेउव्वियसमुग्धातेणं समोहण्णइ, २ जाव दोच्चं पि वेउब्वियसमुग्घातेणं समोहण्णइ, २ एगं महं घोरं घोरागारं भीमं भीमागारं भासरं भयाणीयं गंभीरं उत्तासणयं कालड्डरत्त- मासरासिसंकासं जोयणसयसाहस्सीयं महाबोदि विउव्वइ, २ अप्फोडेइ, २ वग्गइ, २ गज्जइ, २ हयहेसियं करेइ, २ हत्थिगुलुगुलाइयं करेइ, २ रहघणघणाइयं करेइ, २ पायदद्दरगं करेइ, २ भूमिचवेडयं दलयइ, २ सीहाणादं नदइ, २ उच्छोलेति, २ पच्छोलेति, २ तिवई छिंदइ, २ वामं भुयं ऊसवेइ, २ दाहिणहत्थपदेसिणीए य अंगुट्ठनहेणं य वितिरिच्छं मुहं विडंबेइ, २महया २ सद्देणं कलकलरवं करेइ, एगे अब्बितिए फलिहरयणमायाए उड्डे वेहासं उप्पतिए, खोभते चेव अहेलोयं, कंपेमाणे व मेइणितलं, साकडंते व तिरियलोयं, फोडेमाणे व अंबरतलं, कत्थइ गजंते, कत्थइ विज्जुयायंते, कत्थइ वासं वासमाणे, कत्थइ रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे २, जोइसिए देवे दुहा विभयमाणे २, आयरक्खे देवे विपलायमाणे २, फलिहरयणं अंबरतलंसि वियड्डमाणे २, विउब्भावेमाणे २ ताए १ उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीव- समुद्दाणं मज्झमज्झेणं वीयीवयमाणे २, जेणेव सोहम्मे कप्पे, जेणेव सोहम्मवडेंसए विमाणे, जेणेव सभा सुधम्मा तेणेव reso55555555555555555555555 श्री आगमगुणमजूषा - २५८5555555555555555555555555 WOR555555555555555555555555555555555555555555555556IOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy