SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 25555555555555555555555555555555555555555555555550oY ISR9555555555555555 (५) भगवई ३ सत्तं उ-२ [श 55555555555555SONOR भुंजमाणा विहरित्तए ? णो इणद्वे समढे, ते णं तओ पडिनियत्तंति, तओ पडिनियतित्ता इहमागच्छंति, २ जति णं ताओ अच्छराओ आढायंति परियाणंति, पभू णं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए, अहणं ताओ अच्छराओ नो आढायंति नो परियाणंति णो णं पभ ते असरकमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाइं जमाणा विहरित्तए। (५) एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गता य, गमिस्संति य। सु. १४१६. असुरकुमाराणं सोहम्मकप्पगमणकालंतर -निस्साइपरूवणा] १४. केवतिकालस्सणं भंते ! असुरकुमारा देवा उद्देउप्पयंतिजाव सोहम्मै कप्पंगवाय, गमिस्संति य? गोयमा! अणंताहिं ओसप्पिणीहि अणंताहिं उस्सप्पिणीहि समतिक्कंताहिं, अत्थि णं एस भावे लोयच्छेरयभूए समुप्पज्जइ जंणं असुरकुमारा देवा उर्दू उप्पयंति जाव सोहम्मो कप्पो। १५. किंनिस्साए णं भंते ! असुरकुमारा देवा उडे उप्पयंति जाव सोहम्मो कप्पो ? से जहानामए इह सबरा इ वा बब्बरा इ वा टंकणा इवा चुच्चुया इ वा पल्हया इवा पुलिंदा इवा एगं महंगड्ढुं वा दुग्गंवा दरिं वा विसमं वा पव्वतं वाणीसाए सुमहल्लमवि आसबलं वाहत्थिबलं वा जोहबलं वाधणुबलं वा आगलेति, एवामेव असुरकुमारा वि देवा, णऽन्नत्थ अरहते वा, अरहंतचेझ्याणि वा, अणगारे वाभावियप्पणो निस्साए उडे उप्पयंतिजाव सोहम्मो कप्पो। १६. सव्वे विणं भंते! असुरकुमारादेवा उडे उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! णो इणढे समढे, महिड्डिया णं असुरकुमारा देवा उर्ल्ड उप्पयंति जावसोहम्मो कप्पो। सु. १७-१८. चमरस्स उड्डाहोगमणपरूवणा] १७. एस वि य णं भंते ! चमरे असुरिदै असुरकुमारया उर्ल्ड उप्पतियपुव्वे जाव सोहम्मो कप्पो ? हंता, गोयमा ! एस वि यणं चमरे असुरिद असुरराया उई उप्पतियपुव्वे जाव सोहम्मो कप्पो। १८. अहेणं भंते ! चमरे असुरिदे असुरकुमारराया महिड्डीए महज्जुतीए जाव कहिं पविट्ठा? कूडागारसालादिट्ठतो भाणियव्वो। [सु. १९-४३. चमरिंदस्स पुव्वभववुत्तंतो] १९-२१. पूरणस्स तवस्सिस्स दाणामापव्वज्जागहणं अणसणं च १९. चमरेणं भंते ! असुरिदणं असुररण्णा सा दिव्वा देविड्डी तं चेव किणा लद्धा पत्ता अभिसमन्नागया? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे विझगिरिपायमले बेमेले नामं सन्निवेसे होत्था। वण्णओ। तत्थ णं बेभेले सन्निवेसे पूरणे नामंगाहावती परिवसति अढे दित्ते जहा तामलिस्स (उ.१.सु. ३५३७) वत्तव्वया तहा नेतव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गहं करेत्ता जाव विपुलं असण-पाण-खाइम-साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पव्वइत्तए । २०. पव्वइए वि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ पच्चोरुभित्ता सयमेव चउप्पुडयं दासमयं पडिग्गहयं गहाय बेभेले सन्निवेसे उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता 'जं मे पढमे पुडये पडइ कप्पइमेत पंथियपहियाणंदलइत्तए, जं मे दोच्चे पुडए पडए कप्पइ मे तं काक-सुणयाणं दलइत्तए, जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छ-कच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारं आहारित्तए' त्ति कट्ट एवं संपेहेइ, २ कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से चउत्थे पुडए पडइतं अप्पणा आहारं आहारेइ। २१. तएणं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति.२ पाउयकुंडियमादीयं उवकरणं चउप्पुडयं च दारुमयं पडिग्गहयं एगंतमंते एडेइ, २ बेभेलस्स सन्निवेसस्स दाहिणपुरस्थिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहिता संलेहणाझूसणाझूसिए भत्त-पाणपडियाइक्खिए पाओवगमणं निवण्णे। [सु. २२. भगवओ महावीरस्स सुंसुमारपुरावत्थाणं] २२. तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेण संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणेगामाणगामं दइजमाणे मजेणेव ससमारपरे नगरे जेणेव असोगवणसंडे उज्जाणे जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेणेव उवागच्छामि, २ असोगवरपायवस्स हेवा ॐ पढविसिलावट्टयंसि अट्ठमभत्तं पगिण्हामि, दो वि पाए साहट्ट वग्धारियपाणी एगपोग्गलनिविट्टदिट्ठी अणिमिसनयणे ईसिपब्भारगएणं कारणं अहापणिहिएहिं गत्तेहि म सव्विदिएहिं गुत्तेहिं एगरातियं महापडिमं उवसंपज्जित्ताणं विहरामि। [सु. २३-२७. पूरणस्स तवस्सिस्स चमरिंदत्तेण उववायाणंतरं सोहम्मिदं पइ कोवो ] २३. १ तेणं कालेणं तेणं समएणं चमरचंचा रायहाणी अणिंदा अपुरोहिया याऽवि होत्था। तए णं से पूरणे बालतवस्सी बहुपडिपुण्णाई दवालस वासाई परियाग पाउणित्ता HOME 5 55555555555॥श्री आगमगुणमंजूषा - २५७.555555555555555555555516xx २१
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy