________________
गगगगगगगगगगग
1) भगवई १ सत उद्दसक - ६ [१३]
555555555555555TOR
ACF听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FM
त्ति वत्तव्वं सिया। ९. जधा नेरइया (सु. ८) तहा एगिदियवज्जा भाणितव्वा जाव वेमाणिया । १०. एकिंदिया जधा जीवा (सु. ७) तहा भाणियव्वा । ११. जहा 6 पाणादिवाते (सु. ७-१०) तधा मुसावादे तधा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादसणसल्ले एवं एते अट्ठारस, चउवीसं दंडगा भाणियव्वा । सेवं भंते ! ति भगवं गोतमे समणं भगवंजाव विहरति। [सु. १२. रोहस्स अणगारस्सवण्णओ] १२. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी रोहे नाम अणगारे पगतिभद्दए पगतिभउए पगतिविणीते पगतिउवसंते पगतिपतंणुकोह -माण -माय -लोभे मिदुमद्दवसंपन्ने अल्लीणे भद्दए विणीए समणस्स भगवतो महावीरस्स अदूरसामंते उड्जाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तएणं से रोहे नामं अणगारे जातसड्ढे जाव पज्जुवासमाणे एवं वदासी [सु. १३-२४. रोहाणगारपण्हत्तरे लोयालोय- जीवाजीवाइ अणेगभावाणं सासयत्त -अणाणुपुव्वीपरूवणं ] १३. पुव्विं भंते ! लोए ? पच्छा अलोए ? पुव्विं अलोए ? पच्छा लोए ? रोहा ! लोए य अलोए य पुव्विं पेते, पच्छा पेते, दो वि ते सासता भावा, अणाणुपुव्वी एसा रोहा!। १४. पुव्विं भंते ! जीवा? पच्छा अजीवा ? पुस्विं अजीवा ? पच्छा जीवा ? जहेव लोए य अलोए य तहेव जीवा य अजीवा य । १५. एवं भवसिद्धिया, अन्नवसिद्धिया य सिद्धी असिद्धी सिद्धा असिद्धा। १६. पुट्विं ॥ भंते! अंडए ? पच्छा कुक्कुडी ? पुव्विं कुक्कुडी ? पच्छा अंडए ? रोहा ! सेणं अंडए कतो? भगवं ! तं कुक्कुडीतो, सा णं कुक्कुडी कतो? भंते ! अंडगातो। एवामेव रोहा ! से
य अंडए सा य कुक्कुडी, पुब्विं पेते, पच्छा पेते, दो वेते सासता भावा, अणाणुपुव्वी एसा रोहा !। १७. पुव्विं भंते ! लोअंते ? पच्छा अलोयंते ? फुव्वं अलोअंते? + पच्छा लोअंते ? रोहा लोअंते य अलोअंते य जाव अणाणुपुव्वी एसा रोहा !। १८. पुव्विं भंते ! लोअंते? पच्छा सत्तमे ओवासंतरे ? पच्छा। रोहा! लोअंते य सत्तमे , +य ओवासंतरे पुव्विं पेते जाव अणाणुपुव्वी एसा रोहा !। १९. एवं लोअंते य सत्तमे य तणुवाते । एवं घणवाते, घणोदही, सत्तमा पुढवी । २०. एवं लोअंते एक्केकेणं
संजोएतव्वे इमेहिं ठाणेहि, तं जहा ओवासा वात घण उदही पुढवी दीवा य सागरा वासा । नेरइयादी अत्थिय समया कम्माइं लेस्साओ॥१॥ दिट्ठी दंसण णाणा सण्ण सरीरा य जोग उवओगे। दव्व पदेसा पज्जव अद्धा, किं पुब्वि लोयंते ? ||२| पुव्विं भंते ! लोयंते पच्छा सव्वद्धा?०।२१. जहा लोयतेणं संजोइया सव्वे ठाणा एते, एवं अलोयंतेण वि संजोएतव्वा सव्वे । २२. पुव्विं भंते ! सत्तमे ओवारे ? पच्छा सत्तमे तणुवाते ? एवं सत्तम ओवासंतरं सव्वेहिं समं संजोएतव्वं जाव सव्वद्धाए। २३. पुव्विं भंते ! सत्तमे तणुवाते ? पच्छा सत्तमे घणवाते ? एयं पि तहेव नेतव्वं जाव सव्वद्धा । २४. एवं उवरिल्लं एक्केक्कं संजोयंतेणं जो जो हेट्ठिल्लो तं तं छड्डेतेणं 5 नेयव्वं जाव अतीत-अणागतद्धा पच्छा सव्वद्धा जाव अणाणुपुव्वी एसा रोहा ! । सेवं भंते त्ति ! जाव विहरति । [सु. २५. गोयमपण्हूत्तरे वत्थिउदाहरणजुयं लोगट्टिइभेयपरूवणं ] २५. (१) भंते त्ति भगवं गोतमे समणं जाव एवं वदासि कतिविहा णं भंते ! लोयट्ठिती यण्णत्ता ? गोयमा ! अट्ठविहा लोयद्विती पण्णत्ता। तं जहा आगासपतिट्टिते वाते, १, वातपतिहिते उदही २, उदहिपतिट्ठिता पुढवी ३, पुढविपतिट्ठिता तस -थावरा पाणा ४, अजीवा जीवपतिट्ठिता ५, जीवा कम्मपतिहिता ६, अजीवा जीवसंगहिता ७, जीवा कम्मसंगहिता ८ । (२) से केणद्वेणं भंते ! एवं वुच्चिति अट्ठविहा जाव जीवा कम्मसंगहिता ? गोयमा ! से जहानामए केइ पुरिसे वत्थिमाडोवेति, वत्थिमाडोविता उप्पिं सितं बंधति, बंधिता मज्झेणं गठिं बंधति, मज्झे गंठिंबंधित्ता उवरिल्लं गंठिं मुयति, मुइत्ता उवरिल्लं देसं वामेति, उवलिल्लं देसं वामेत्ता उवरिल्लं देसं आउयास्स पूरेति, पूरित्ता उप्पिं सितं बंधति बंधित्ता मज्झिल्लं गंठिं मुयति । से नूणं गोयमा ! से आउयाए तस्स वउयस्स उप्पिं उवरितले चिट्ठति ? हंता, चिट्ठति । से तेणितुणं जाव जीवा कम्मसंगहिता। (३) से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवित्ता कडीए बंधति, बंधित्ता अत्थाहमतारमपोरुसियंसि उदगंसि ओगाहेज्जा । से नूणं गोयमा ! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठति ? हंता, चिट्ठति । एवं वा अट्ठविहा लोयट्ठिती पण्णत्ता जाव जीवा कम्मसंगहिता। [सु. २६. हरदगयनावादिटुंतजुयं जीव-पोग्गलाणमन्नोन्नबद्धत्ताइपरूवणं] २६. (१) अत्थि णं भंते ! जीवा य पोग्गला य अन्नमन्नबद्धा अन्न-मन्नपुट्ठा अन्नमन्नपोगाठा अन्नमन्नसिणहेपडिबद्धा अन्न मन्नछडताए चिट्ठति १ हंता अत्थि। (२) से फेणद्वेणं भंते ! जाव चिट्ठति? म
गोयमा ! से जहानामए हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्ठमाणे वोसट्टमाणे समभरघडत्ताए चिट्ठति, अहे णं केइ पुरिसे तंसि हरदंसि एगं महं नावं सदासवं सतछिटुं reOF #555555555555555555 श्री आगमगुणमंजूषा - २२८ 55555555555555555555555555562OR
PROIRO955555555555555555555555555555555555555555555555sexog