SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ CTIO虽听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐坊乐乐听听听听听听听听听听听听听乐乐GIC BOOKS5%%%%%%%%%%% % (५) भगवई १ सतं उद्देसक ५ [१२] 555555555555555250g ठिती। ३१. असंखेजेसुणं भंते ! पुढविक्काइयावास सतसहस्सेसुएगमेगंसि पुढविक्काइयावासंसि जहन्नठितीए वट्टमाणापुढविक्काइया किं कोधोवउत्ता, माणोवयुत्ता, मायोवउत्ता, लोभोवउत्ता? गोयमा! कोहोवउत्ता वि माणोवउत्ता विमायोवयुत्ता विलोभोवउत्ता वि। एवं पुढविक्काइयाणं सव्वेसु वि ठाणेसुअभंगयं, नवरं तेउलेस्साए असीति भंगा। ३२. (१) एवं आउक्काइया वि। (२) तेउक्कइया -वाउक्कइयाणं सव्वेसु वि ठाणेसु अभंगय। (३) वणप्फतिकाइया जधा पुढविक्काइया। [सु. ३३. विगलिदियाणं कोहोवउत्ताइवत्तव्वयापुव्वं ठिति -ओगाहणाइदसदारपरूवणं] ३३. बेइंदिय- तेइदिय -चउरिदियाणं जेहिं ठाणेहिं नेरतियाणं असीइ भंगा तेहिं ठाणेहिं असीई चेव । नवरं अब्भहिया सम्मत्ते, आभिणिबोहियनाणे सुयनाणे य, एएहि असीइ भंगा; जेहिं ठाणेहिं नेरतियाणं सत्तावीसं भंगा तेसु ठाणेसु सव्वेसु अभगये। [सु. ३४. पंचिदियतिरिक्खाणं कोहोवउत्ताइवत्तव्वयापुव्वं ठितिओगाहणाइदसदारपरूवणं]३४. पंचिंदियतिरिक्खजोणिया जधानेरइया तधा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं । जत्थ असीति तत्थ असीति चेव। [सु. ३५. मणुस्साणं कोहोवउत्तव्वयापुव्वं ठिति-गाहणाइदसदारपरूवणं] ३५. मणुस्सा वि । जेहिं ठाणेहि नेरइयाणं असीति भंगा तेहिं ठाणेहि मणुस्साण वि असीति भंगा भाणियव्वा । जेसु ठाणेसु सत्तावीसा तेसु अभंगय, नवरं मणुस्साणं अमहिय- जहन्नियाए ठिईए आहारए य असीति भंगा। [सु. ३६. वाणुमंतराईणं कोहोवउत्ताइवत्तव्वयापुव्वं ठिति -ओगाहणाइदसदारपरूवणं] ३६. वाणमंतर - जोदिस-वेमाणिया जहा भवणवासी (सु.२९), नवरं णाणत्तं जाणियव्वं जं जस्स; जाव अणुतरा । सेवं भंते ! सेवं भंते ! त्ति० **पंचमोउद्देसो समत्तो ॥५॥ * * * छट्ठो उद्देसो 'जावंते' * * * [सु.१-४. सूरिअस्स उदयऽत्थमणाइं पडुच्च अंतर-पगासखेत्ताइपरूवणं] १. जावतियातो णं मंते ! ओवासंतरातो उदयंते सूरिए चक्खुप्फासं हव्वमागच्छति, अत्थमंते वि य णं सूरिए तावतियाओ चेव ओवासंतराओ चक्खुफासं हव्वमागच्छति ? हंता, गोयमा ! जावतियाओ णं ओवासंतराओ उदयंते सूरिए हव्वमागच्छति अत्थमंतें वि सूरिए जाव हव्वमागच्छति । (२). जावतियं णं भंते ! खेत्तं उदयंते सूरिएं आतवेणं सव्वतो समंता ओभासेति उज्जोएति तवेति पभासेति अत्थमंते वि य णं सूरिए तावइयं चेव खेत्तं आतवेणं सव्वतोसमंता ओभासेति उज्जोएति तवेति पभासेति? हंता, गोयमा ! जावतियं णं खेत्तं जाव पभासेति । ३ (१) तं भंते ! किं पुढं ओभासेति अपुढे ओभासेति ? जाव छद्दिसिं ओभासेति। (२) एवं उज्जोवेदि ? तवेति पभासेति ? जाव नियमा छद्दिसिं। ४. (१) से नूणं भंते ! सव्वंति सव्वावंति फुसमाणकालसमयंसिजावतियं खेत्तं फुसइ तावतियं फुसमाणे पुढे त्तिवत्तव्वं सिया? हता, गोयमा ! सव्वति जाव वत्तव्वं सिया। (२) तंभंते ! किं पुढे फुसति अपुढे फुसइ है. जाव नियमा छद्दिसिं। [सु. ५-६. लोयंत-अलोयंताईणं फुसणापरूवणं] ५. (१) लोअंते भंते ! अलोअंतं फुसति? अलोअंते विलोअंतं फुसति ? हंता, गोयमा ! लोगते अलोगंतं फुसति, अलोगते विलोगंतं फुसति। (२) तंभंते ! किं पुढे फुसति? जाव नियमा छद्दिसिंफुसति । ६. (१) दीवंते भंते ! सागरंतं फुसति ? सागरंते वि दीवंतं फुसति ? हंता, जाव नियमा छद्दिसिंफुसति। (२) एवं एतेणं अभिलावेणं ॥ उदयंते पोदंतं, छिइंते दूसंतं, छायंते आतवंतं ? जाव नियमा छद्दिसिंफुसति। [सु.७-११.जीव-चउवीसदंडगेसुपाणाइवायाइपावट्ठाणपभवकम्मफुस्सणापरूवणं] ७. (१) अत्थिणं भंते ! जीवाणं पाणातिवातेणं किरिया कज्जति ? हंता, अत्थि। (२) सा भंते ! किं पुट्ठा कज्जति ? अपचट्ठा कज्जति ? जाव निव्वाघातेणं छद्दिसिं, वाघातं पडुच्च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं। (३) सा भंते ! किं कडा कज्जति ? अकडा कज्जति ? गोयमा ! कडा कज्जति, नो अकडा कज्नति। (४) सा भंते ! किं अत्तकडा कज्जति ? परकडा कज्जति ? तदुभयकडा कज्जति ? गोयमा ! अत्तकडा कज्जति, णो परकडा कज्जति, णो तदुभयकडा कज्जति। (५) साभंते! किं आणुपुस्विकडा कज्जति ? अणाणुपुब्विकडा कज्जति ? गोयमा ! आणुपुश्विकडा कज्जति, नो अणाणुपुव्विकडा कज्जति । जा य कडा, जा य कजति. जाय कज्जिस्सति सव्वा सा आणुपुस्विकडा; नो अणाणुपुश्विकड त्ति वत्तव्वं सिया।८. (१) अत्थिणं भंते ! नेरइयाणं पाणातिवायकिरिया कति ? हता, अत्थि। (२) म सा भंते ! किं पुट्ठा कज्जति ? अपुट्ठा कज्जति ? जाव नियमा छद्दिसिंकज्जति। (३) सा भंते! किं कड़ा कज्जति ? अकडा कज्जति? तं चेव जाव नो अणाणपव्विकड NGO乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明乐听听听听听听听听听听听听听听听听听听乐园 MeroSI 5 555555555555 श्री आगमगुणमंजूषा - २२७७० 5555445555555555555555555555IOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy