________________
Roz95555
T) समवायंगसुत्तं - सीयारं - चक्कट्टि वण्णाओ य [३६]
1955555555FOXOR
55555fteroly
#
听听听听听听听听听听听听听听听听听听听听听听纸折纸纸折纸折$$$$$$
उत्तरे पासे ॥९४|| उसभो य विणीताए बारवतीए अरिट्ठवरणेमी। अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥९५।। सव्वे वि एगदूसेण [णिग्गया जिणवरा चउव्वीसं । ण य णाम अण्णलिंगे ण य गिहिलिंगे कुलिंगे य॥९६||] गाहा । एक्को भगवं वीरो पासो मल्ली य तिहिं तिहिं सएहिं । भगवं पि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो।।९७||] गाधा। उग्गाणं भोगाणं रातिण्णा णं च खत्तियाणं च । चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ॥९८॥ गाहा। सुमतित्थ णिच्चभत्तेण [णिग्गओ वासुपुज्जो जिणो चउत्थेणं । पासो मल्ली वि य अट्ठमण सेसा उ छटेणं] ॥९९|| गाहा । एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमभिक्खादेया होत्था, तंजहा सेज्जंस बंभदत्ते सुरिंददत्ते य इंददत्ते य । तत्तो य धम्मसीहे सुमित्ते तह धम्ममित्ते य॥१००|| पुस्से पुणव्वसू पुण णंदे सुणंदे जए य विजए य । पउमे य सोमदेवे महिंददत्ते य सोमदत्ते य ।।१०१॥ अपरातिय वीससेणे वीसतिमे होति उसभसेणे य । दिण्णे वरदत्ते धन्ने बहुले य आणुपुब्वीए ।।१०२।। एते विसुद्धलेसा जिणवरभत्तीय पंजलिउडाओ। तं कालं तं समयं पडिलाभेती जिणवरिद ॥१०३।। संवच्छरेण भिक्खा० लद्धा उसभेण लोगणाहेण । सेसेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ ॥१०४||] गाहा । उसभस्स पढमभिक्खा० [खोयरसो आसि लोगणाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसि ॥१०५||] गाहा । सव्वेसि पिजिणाणं जहियं लद्धातो पढमभिक्खातो। तहियं वसुधारातो सरीरमेत्तीओ वुट्ठातो॥१०६।। एतेसिणं चउवीसाए तित्थकराणं चउवीसं चेतियरुक्खा होत्था, तंजहा णग्गोह सत्तिवण्णे साले पियते पियंगु छत्तोहे। सिरिसे य णागरुक्खे माली य पिलुंक्खुरुक्खे य॥१०७|| तेंदुग पाडलि जंबू आसोत्थे खलु तहेव दधिवण्णे। णंदीरुक्खे तिलए अंबगरुक्खे असोगे य॥१०८|| चंपय बउले यतहा वेडसरुक्खे तहा य धायईरुक्खे। साले य वद्धमाणस्स चेतियरुक्खा जिणवराणं ॥१०९|| बत्तीसतिं धणूइं चेतियरुक्खो उवद्धमाणस्स। णिच्चोउगो असोगो ओच्छन्नो सालरुक्खेणं ||११०|| तिण्णेव गाउयाइं चेतियरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा सरीरतो बारसगुणा उ॥१११॥ सच्छत्ता सपड़ागा सवेझ्या तोरणे उववेया। सुरअसुरगरुलमहियाण चेतियरुक्खा जिणवराणं ॥११२।। एतेसिणं चउवीसाए तित्थकराणं चउवीसं पढमसीसा होत्था, तंजहा पढमेत्थ उसभमेणे बितिए पुण होइ सीहसेणे उ। चारू य वज्जणाभे चमरे तह सुव्वय विदब्भे ॥११३।। दिण्णे वाराहे पुण आणंदे गोत्थुभे सुहम्मे य । मंदर जसे अरिढे चक्काउह सयंभु कुंभे य ॥११४॥ भिसए य इंद कुंभे वरदत्ते दिण्ण इंदभूती य । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया। तित्थप्पवत्तयाणं पढमा सिस्सा जिणवराणं ॥११५|| एतेसिणं चउवीसाए तित्थकराणं चउवीसं पढमसिस्सिणीओ होत्था, तंजहा बंभी फग्गू सम्मा अतिराणी कासवी रती सोमा। सुमणा वारुणि सुलसा धारणि धरणी य धरणिधरा॥११६|| पउमा सिवा सुयी अंजू भावितप्पा य रक्खिया । बंधू पुप्फवती चेव अज्जा वणिला य आहिया॥११७|| जक्खिणी पुप्फचूला य चंदणज्जा य आहिता । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया। तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं॥११८॥१५८.जंबुद्दीवेणं दीवे भारहे वासे इमीसे ओसप्पिणीए बारस चक्कवट्टीपितरोहोत्था, तंजहा - उसभे सुमितविजए समुद्दविजए य विस्ससेणे य । सूरिते सुदंसणे पउमुत्तर कत्तवीरिए चेव ॥११९|| महाहरी य विजए य पउमे राया तहेव य । बंभे बारसमे वुत्ते पिउनामा चक्कवट्टीणं ॥१२०॥ जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टिमायरो होत्था, तंजहा सुमंगला जसवती भद्दा सहदेवा अतिरा सिरि देवी । जाला तारा मेरा वप्पा चुलणीय अपच्छिमा। जंबुद्दीवेणं दीवे भरहे वासे इमाए ओसप्पिणीए बारस चक्कवट्टी होत्था तंजहा भरहे सगरे मघवं० [सणंकुमारोय रायस लो। संती कुंथू य अरो हवइ सुभूमो य कोरव्वो ॥१२१|| नवमो य महापउमो हरिसेणो चेव रायसढूलो। जयनामो य नरवई बारसमो बंभदत्तो य] ॥१२२॥ गाधातो। एतेसि णं बारसण्हं चक्कवट्टीणं बारस इत्थिरयणा होत्था, तंजहा पढमा होइ सुभद्दा भद्दा सुणंदा जया य विजया य । कण्हसिरी सूरसिरी, पउमसिरी वसुंधरा देवी । लच्छिमती कुरुमती, इत्थीरतणाण नामाई॥१२३।। जंबुद्दीवेणं दीवे भरहे वासे इमाए ओसप्पिणीए नव बलदेव-वासुदेवपितरो होत्था, तंजहा- पयावती य बंभे [रुहे सोमे सिवे ति त । महसीह अग्गिसीहे, दसरहे नवमेत वासुदेवे ॥१२४||] गाहा । जंबुद्दीवेणं दीवे भरहे वासे इमीसे ओसप्पिणीए णव वासुदेवमातरो होत्था, तंजहा- मियावती उमा चेव, पुढवी सीया य अम्मया । लच्छिमती सेसमती, केकई देवई इ य ॥१२५|| जंबुद्दीवे णं दीवे भरहे वासे इमाए ओसप्पिणीए णव बलदेवमायरो होत्था, AvairhurricuuuuNL45555555555 श्री आगमगुणमंजूषा-२१३5555555555555555555555555555POR
乐听听听听听听听听听听听听听听听听纲听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听