SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ _(१) समवायंगसुत्तं -दुवालसंग 'गणिपिडग' - जीवाजीवरासि - णिरयावास - आवाससंखा वण्णाओ [३२] 555555555 乐乐乐乐乐乐乐乐国明明明明明明明明明明明明明明明明明明明明玩玩乐乐乐乐乐乐听听听听听得 सेत्तं दुवालसंगे गणिपिडगे। [१४८] इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए विराहेत्ता चाउरंतं संसारकंतारं अणुपरियट्टिसु, इच्चेतं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहेत्ता चाउरतं संसारकतारं अणुपरियदृति, इच्चेतं दुवालसंगं गणिपिडगं अणागते काले म अणंता जीवा आणाए विराहेता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति । इच्चेतं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहेत्ता चाउरतं संसारकंतारं वितिवतिंसु, एवं पडुपण्णे वि, अणागते वि । दुवालसंगेणं गणिपिडगेण कयाति ण आसी, ण कयातिणत्थि, ण कयाति ण भविस्सइ, भुवि च भवति अ य भविस्सति य, धुवे णितिए सासते अक्खए अव्वए अवट्ठिते णिच्चे । से जहाणामए पंच अस्थिकाया ण कयाइ ण आसि, ण कयाइ णत्थी, ण कयाइ ण भविस्संति, भुवि च भवंति य भविस्संति य, धुवा णितिया जाव णिच्चा, एवामेव दुवालसंगे गणिपिडगे ण कयाति ण आसि, ण कयाति णत्थी, ण कयाति ण भविस्सति, भुविंच भवति य भविस्सइय, जाव अवहिते णिच्चे । एत्थ णं दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणंता हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा, अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा आघविज्जति पण्णविनंति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जंति।[१४९] दुवेरासी पण्णत्ता, तंजहा जीवरासी य अजीवरासीय। अजीवरासी दुविहा पण्णत्ता, तंजहा रूविअजीवरासी ये अरूविअजीवरासीयासे किं तं अरूविअजीवरासी ? अरूविअजीवरासी दसविहा पण्णत्ता, तंजहा धम्मत्थिकाए जाव अद्धासमए, जाव से किं तं अणुत्तरोववातिया 4 ? अणुत्तरोववातिया पंचविहा पण्णत्ता, तंजहा विजय-वेजयंत-जयंत-अपराजिय-सव्वठ्ठसिद्धया, सेत्तं अणुत्तरोववातिया, सेतं पंचेदियसंसारसमावण्णजीवरासी दुविहाणेरइया पण्णत्ता, तंजहा पज्जत्ताय अपज्जत्ता य, एवं दंडओ भाणियव्वो जाव वेमाणिय त्ति । इमीसेणं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए आसीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेठ्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अठ्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खाया। ते णं णरया अंतो वट्टा, बाहिं चउरंसा, जाव असुभा निरया असुभातोणरएसुवेयणातो। एवं सत्त विभाणियव्वाओजंजासुजुज्जति आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अद्रुत्तरमेव बाहल्लं ॥६४॥ तीसा य पण्णवीसा पण्णरस दसेव सयसहस्साई । तिण्णेगं पंचूणं पंचेव अणुत्तरा नरगा ||६५|| चउसठ्ठी असुराणं चउरासीतिं च होति नागाणं । बावत्तरिं सुवण्णाण वाउकुमाराण छण्णउतिं ।।६६।। दीव-दिसा-उदधीणं विज्जुकुमारिंद-थणिय-मग्गीणं । छण्हं पि जुवलगाणं छावत्तरि मो सतसहस्सा ॥६७|| बत्तीसऽट्ठावीसा बारस अट्ठ चउरो सतसहस्सा । पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥६८॥ आणय-पाणयकप्पे चत्तारि सयाऽऽरणच्चुते तिन्नि । सत्त विमाणसताइं चउसु वि एएसु कप्पेसु॥६९।। एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥७०॥ दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थी [एणं पुढवीए] पंचमी [ए णं पुढवीए] छट्ठी [एणं पुढवीए] सत्तमी [एणं पुढवीए] गाहाहि भाणियव्वा । सत्तमाए णं पुढवीए पुच्छा, गोतमा ? सत्तमाए पुढवीए अद्रुत्तरजोयणसतसहस्सबाहल्लाए उवरि अद्धतेवण्णं जोयणसहस्साइं ओगाहेत्ता हेट्ठा वि अद्धतेवण्णं जोयणसहस्साइं वज्जेत्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंचं अणुत्तरा महतिमहालया महानिरया पण्णत्ता, तंजहा काले, महाकाले, रोरुते, महारोरुते, अपतिट्ठाणे णामं पंचमए । ते णं निरया वट्टे य तंसा य, अधे खुरप्पसंठाणसंठिता जाव असुभा नरगा असुभाओ नरएसु वेयणातो। १५०. केवतिया णं भंते ! असुरकुमारावासा पण्णत्ता ? गोतमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से एत्थ णं रयणप्पभाए पुढवीए चउसद्धिं असुरकुमारावाससतसहस्सा पण्णत्ता । ते णं भवणा बाहिं वट्टा, अंतो चउरंसा, अहे पोक्खरकण्णियासंठाणसंठिता, उक्किण्णंतरविपुलगंभीरखावफलिहा अट्टालयचरियदारगोउरकवाडतोरणपडिदुवारदेसभागा जंतमुसलमुसंढिसतग्घिपरिवारिता अउज्झा अडयालकोट्टयरइया अडयालकतवणमाला लाउल्लोइयमहियां गोसीससरसरत्तचंदणदहरदिण्णपंचंगुलितला #555555555555555555 श्री आगमगुणमंजूषा २०९ ]555555555555555555555555555OOT C$乐乐所乐乐听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明TO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy