________________
FOR955555555)
(४) समवायगसुत्त -दिट्टिवाय वण्णाओ [३१]
HOLIC$乐乐乐乐中乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明$5CM
जाव नंदावतं मणुस्सावत्तं, सेत्तं मणुस्ससेणियापरिकम्मे । अवसेसाइं परिकम्माइं पाढाइयाइं एक्कारसविहाणि पन्नत्ताई। इच्चेताई सत्त परिकम्माई, छ ससमइयाणि, सत्त आजीवियाणि । छ चउक्कणइयाणि, सत्त तेरासियाणि । एवामेव सपुव्वावरेणं सत्त परिकम्माइं ते सीति भवंतीति मक्खायातिं । सेत्तं परिकम्माई । से किं तं सुत्ताई ? सुत्ताइं अट्ठासीति भवंतीति मक्खायातिं, तंजहा उज्जगं परिणयापरिणयं बहुभंगियं विपच्चवियं अणंतरपरंपरं सामाणं संजूहं भिन्नं आहव्वायं सोवत्थितं घंटे णंदावत्तं बहुलं पुठ्ठापुढे वियावत्तं एवंभूतं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वतोभद्दे पणसं दुपडिग्गहं २२ । इच्चेताई बावीसं सुत्ताइं छिण्णच्छेयणइयाणि ससमयसुत्तपरिवाडीए, इच्वेताइं बावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि आजीवियसुत्तपरिवाडीए, इच्वेताइं बावीस सुत्ताइं तिकणझ्याणि तेरासियसुत्तपरिवाडीए, इच्चेताई बावीसं सुत्ताई चउक्कणइयाणि ससमयसुत्तपरिवाडीए । एवामेव सपुव्वावरेणं अट्ठासीती सुत्ताई भवंतीति मक्खायाई । से तं सुत्ताई। से किं तं पुव्वगए ? पुव्वगए चोद्दसविहे पण्णत्ते, तंजहा उप्पायपुव्वं अग्गेणियं वीरियं अत्थिणत्थिप्पवायं णाणप्पवायं सच्चप्पवायं आतप्पवायं कम्मप्पवायं पच्चक्खाणं अणुप्पवायं अवंझं पाणाउं किरियाविसालं लोगबिंदुसारं १४ । उप्पायपुव्वस्स णं दस वत्थू, चत्तारि चूलियावत्थू पण्णत्ता । अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू, बारस चूलियावत्थू पण्णत्ता । वीरियपुव्वस्स अट्ठ वत्थू, अट्ट चूलियावत्थू पण्णत्ता । अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू, दस चूलियावत्थू पण्णत्ता । णाणप्पवायस्स णं पुव्वस्स बारस वत्थू पण्णत्ता । सच्चप्पवायस्स णं पुव्वस्स दो वत्थू पण्णत्ता । आतप्पवायस्स णं पुव्वस्स सोलस वत्थू पण्णत्ता । कम्मप्पवायस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता । पच्चक्खाणस्स णं पुव्वस्स वीसं वत्थू पण्णत्ता । अणुप्पवायस्सणं पुव्वस्स पण्णरस वत्थूपण्णत्ता। अवंझस्सणंपुव्वस्सबारस वत्थू पण्णत्ता। पाणाउस्सणं पुव्वस्स तेरस वत्थू पण्णत्ता। किरियाविसालस्सणं पुव्वस्स तीसं वत्थूपण्णत्ता। लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता। “दस चोद्दस अट्ठऽट्ठारसेव बारस दुवे य वत्थूणि । सोलस तीसा वीसा पण्णरस अणुप्पवायम्मि" ||६१|| "बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोइसमे पण्णवीसाओ" ||६२।। “चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं सेसाणं चूलिया णत्थि' ॥६३॥ से तं पुव्वगतं । से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा मूलपढमाणुओगे य गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे एत्थ णं अरहताणं भगवंताणं पुव्वभवा, देवलोगगमणाणि, आउं, चयणाणि, जम्मणाणि य, अभिसेया, रायवरसिरीओ, सीयाओ, पव्वज्जाओ, तवा य, भत्ता, केवलणाणुप्पाता, तित्थपवत्तणाणि य, संघयणं, संठाणं, उच्चत्तं, आउं, वण्णविभागो, सीसा, गणा, गणहरा य, अज्जा, पवत्तिणीओ, संघस्स चउव्विहस्स जं वा वि परिमाणं, जिणा, मणपज्जव
ओहिणाणि-समत्तसुयणाणिणो य वादी अणुत्तरगती य जत्तिया, जत्तिया सिद्धा, पातोवगतो य जो जहिं जत्तियाई भत्ताइं छेयइत्ता अंतगडो मुणिवरुत्तमो, तमरतोघविप्पमुक्का सिद्धिपहमणुत्तरं च पत्ता, एते अन्ने य एवमादी भावा पढमाणुओगे कहिया आघविजंति पण्णविजंति परूविज्जति [दंसज्जंति निंदसिज्जत्ति उवदंसिज्जति] | सेत्तं मूलपढमाणुओगे। से किं तं गंडियाणुओगे? गंडियाणुओगे अणेगविहे पण्णत्ते, तंजहा कुलकरगंडियाओ तित्थकरगंडियाओ गणधरगंडियाओ चक्कवट्टिगंडियाओ दसारगंडियाओ बलदेवगंडियाओ वासुदेवगंडियाओ हरिवंसगंडियाओ भद्दबाहुगंडियाओ तवोकम्मगंडियाओ चित्ततरगंडियाओ ओसप्पिणिगंडियाओ उस्सप्पिणिगंडियाओ अमर-नर-तिरिय-निरयगति-गमणविविहपरियट्टणाणुयोगे, एवमातियातो गंडियातो आघविज्जति पण्णविज्जति परूविज्जति [ दंसिज्जति निंदसिज्जति उवदंसिज्ज] । सेत्तं गंडियाणुओगे। से किं तं चूलियाओ ? जण्णं आइल्लाणं चउण्हं पुव्वाणं चूलियाओ, सेसाई पुव्वाई अचूलियाई । सेत्तं चूलियाओ। दिट्ठिवायस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा जाव संखेज्जातो निजुत्तीओ । से णं अंगठ्ठताए बारसमे अंगे, एगे सुतक्खंधे, चोद्दस पुव्वाई, संखेज्जा वत्थू, संखेज्जा चूलवत्थू, संखेज्जा पाहुडा, संखेज्जा पाहुडपाहुडा, संखेज्जातो पाहुडियातो, संखेज्जातो पाहुडपाहुडियातो, संखेज्जाणि पयसयसहस्साणि पदग्गेणं, संखेना अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासता कडा णिबद्धा णिकाइया जिणपण्णत्ता
भावा आघविनंति पण्णविनंति परूविजंति दंसिज्जति निदंसिज्जति उवदंसिज्जति । एवं णाते, एवं विण्णाते, एवं चरणकरणपरूवणा आघविज्जति । सेत्तं दिट्ठिवाते Prero55555555555555555555 श्री आगमगुणमंजूषा- २०८555555555555555555555555555OOR