SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 45555 (४) समवायंगसुत्त १८-१९-२०-२१ द्वाण [१०] | 国男男男男男男男男CR COFF乐乐乐乐乐乐乐玩玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐虽乐乐乐 पउमगुम्मं कुमुदं कुमुदगुम्म नलिणं नलिणगुम्मं पुंडरीयं पुंडरीयगुम्मं सहस्सारवडेंसगं विमाणं देवत्ताते उववण्णा तेसिंणं देवाणं [उक्कोसेणं] अट्ठारस सागरोवमाई ठिती पण्णत्ता । ते णं देवा अट्ठारसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं अट्ठारसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति। (४) संतेगतिया [भवसिद्धिया जीवा जे अट्ठारसहिं भवग्गहणेहि सिज्झिस्संति] जाव अंतं करेस्संति । [१९] ★★★ (१) . एकूणवीसं णायज्झयणा पण्णत्ता, तंजहा - "उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलये ५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मागंदी ९ चंदिमा ति य १०" ||१७|| "दावद्दवे ११ उदगणाते १२ मंडुक्के १३ तेतली १४ इय। नंदिफले १५ अवरकंका १६ आइण्णे १७ सुसमा ति य १८"||१८|| अवरे य पुंडरीए णाए एगूणवीसइमे १९ । जंबूद्दीवे णं दीवे सूरिया उक्कोसेणं एगूणवीसं जोयणसताइं उड्डमहो तवंति । सुके णं महग्गहे अवरेणं उदिए समाणे एगूणवीसं णक्खत्ताइं समं चारं चरित्ता अवरेणं अत्थमणं उवागच्छति । जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेयणाओ पण्णत्ताओ। एगूणवीसं तित्थयरा अगारमज्झावसित्ता मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइया। (२). इमीसेणं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसंपलिओवमाई ठिती पण्णत्ता। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं एगूणवीसंपलिओवमाइं ठिती पण्णत्ता। सोहम्मीसाणेसु कप्पेसुअत्थेगतियाणं देवाणं एगूणवीसं पलिओवमाई ठिती पण्णत्ता । आणयकप्पे देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता । पाणए कप्पे देवाणं जहण्णेणं एगूणवीसं सागरोवमाई ठिती पण्णत्ता। (३). जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणवीसं सागरोवमाइं ठिती पण्णत्ता । तेणं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति। (४) अत्थेगतिया भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहि सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति। [२०] ★★★ (१). वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा दवदवचारि यावि भवति १, अपमज्जितचारि यावि भवति २, दुप्पमज्जितचारि यावि भवति ३, अतिरित्तसेज्जासणिए ४, रातिणियपरिभासी ५, थेरोवधातिए ६, भूओवघातिए७, संजलणे ८, कोधणे ९, पिट्ठिमंसिए १०, अभिक्खणं अभिक्खणं ओधारइत्ता भवति ११, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवति १२, पोराणाणं अधिकरणाणं खामितविओसवियाणं पुणो उदीरेता भवति १३, ससरक्खपाणिपाए १४, अकालसज्झायकारए यावि भवति १५, कलहकरे १६, सद्दकरे १७, झंझकरे १८, सूरप्पमाणभोई १९, एसणाऽसमिते यावि भवति २० । मुणिसुव्वते णं अरहा वीसं धणूइं उर्दूउच्चत्तेणं होत्था। सव्वे विणं घणोदही वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ता। पाणयस्सणं देविंदस्स देवरण्णो वीसं सामाणियसाहस्सीओ 5 पण्णत्ताओ। णपुंसयवेयणिज्जस्सणं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधद्विती पण्णत्ता । पच्चक्खाणस्सणं पुव्वस्स वीसं वत्थू पण्णत्ता। उसप्पिणि ओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ काले पण्णत्ते। (२) इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं वीसं पलिओवमाइं ठिती पण्णत्ता। छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं वीसं सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं वीसं पलिओवमाई ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं वीसं पलिओवमाइं ठिती पण्णत्ता । पाणते कप्पे देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिती पण्णत्ता । आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाइं ठिती पण्णत्ता । (३) जे देवा सातं विसातं सुविसायं सिद्धत्थं उप्पलं रुतिलं तिगिच्छं दिसासोवत्थियं वद्धमाणयं पलंबं पुप्फ सुपुष्पं पुप्फावत्तं पुप्फपभं पुप्फकंतं पुप्फवण्णं पुष्फलेसं पुप्फज्झयं पुप्फसिंगं पुप्फसिटुं पुप्फकूडं पुप्फत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसिणं देवाणं उक्कोसेणं वीसं सागरोवमाई ठिती पण्णत्ता। ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसिंणं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जति। (४) संतेगतिया भवसिद्धिया जीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणमंतं करेस्संति] [२१] ★★★ (१). एक्कवीसं सबला पण्णत्ता, 5 तंजहा हत्थकम्मं करेमाणे सबले १, मेहुणं पडिसेवमाणे सबले २, रातीभोयणं भुजमाणे [सबले] ३, आहाकम्मं भुंजमाणे [सबले] ४, सागारियं पिंडं भुंजमाणे र सबले ५, उद्देसियं कीतमाहट्ट जाव अभिक्खणं अभिक्खणं सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले MOc555555555555 5 5 श्री आगमगुणमजूषा - १८७55555555555555555555555555552 乐乐明明乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明C MOT95345555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy