SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं ९-अ.नवट्ठाणं [७०] PA 555555555555555003 TOTO$$$$$$$乐听听听听听听听听乐玩玩乐乐乐听听听听听听听听听听听听听听乐乐乐乐玩乐或乐乐乐乐乐乐SO अणगारेणं, दढाउणा, संखेणं, सततेणं, सुलसाते सावियाते, रेवतीते । ६९२. एस णं अज्जो ! कण्हे वासुदेवे, रामे बलदेवे, उदये पेढालपुत्ते, पुट्टिले, सतते गाहावती, दारुते नितंठे, सच्चती नितंठीपुत्ते, सावितबुद्धे अंबडे परिव्वायते, अज्जा वि णं सुपासा पासावच्चिज्जा आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्म पन्नवतित्ता सिज्झिहिति जाव अंतं काहिति । ६९३. एस णं अज्जो ! सेणिए राया भिभिसारे कालमासे किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि नेरइएसुणेरइयत्ताए उववज्जिहिति, से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं, से णं तत्थ वेदणं वेदिहिती उज्जलं जाव दुरहियासं । से णं ततो नरतातो उव्वदे॒त्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भरहे वासे वेयड्डगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे णगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुच्छिसि पुमत्ताए पच्चायाहिती । तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य रातिदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचेंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती । जं रयणिं च णं से दारगे पयाहिती तं रयणिं ' च णं सतदुवारे णगरे सन्भंतरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे त वासिहिति । तए णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे वीइक्वंतेजाव बारसाहे दिवसे अयमेतारूवं गोण्णं गुणनिप्फण्णं नामधिज्जं काहिति। जम्हाणं अम्हमिणंसिदारगंसि जातंसि समाणंसि सतदुवारे नगरे सब्भितरबाहिरए भारग्गसो या कुंभग्गसो य परमवासे य रतणवासे य वासे वुढे तं होउणमम्हमिमस्स दारगस्स नामधिज्ज महापउमे महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिज्ज काहिति-महापउमाती। तए णं तं महापउमं दारगं अम्मापितरो सातिरेगअट्ठवासजातगं जाणित्ता महता महता रायभिसेएणं अभिसिचिहिति । से णं तत्थ राया भविस्सति महता हिमवंत महंतमलयमंदर० रायवन्नतो जाव रज पसाधेमाणे विहरिस्सति । तते णं तस्स महापउमस्स रन्नो अन्नदा कताइ दो देवा महिड्या जाव महेसक्खा सेणाकम्मं काहिति, तंजहा पुन्नभद्दे त माणिभद्दे त । तते णं सतदुवारे नगरे बहवे रातीसर-तलवर-माडंबित-कोडुबित-इब्भ-सेट्ठि-सेणावतिसत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिति एवं वतिस्संति जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रन्नो दो देवा महिड्डिया जाव महेसक्खा सेणाकम्मं करेंति, तंजहा पुन्नभद्दे त माणिभद्दे य, तं होउ णम्महं देवाणुप्पिया ! महापउमस्स रण्णोदोच्चे वि नामधेज्जे देवसेणे देवसेणे । तते णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेजे भविस्सइ देवसेणाती देवसेणाती। तते णं तस्स देवसेणस्स रन्नो अन्नता कताती सेतसंखतलविमलसन्निकासे चउदंते हत्थिरतणे समुप्पज्जिहिति । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निकासं चउदंतं हत्थिरतणं दुरूढे समाणे सतदुवारं नगरं मज्झमज्झेणं अभिक्खणं अभिक्खणं अतिज्जादि त णिज्जादि त । ततेणं सतदुवारेणगरे बहवे रातीसरतलवर जाव अन्नमन्नं सद्दावेहिति २, एवं वतिस्संति जम्हाणं देवाणुप्पिया! अम्हं देवसेणस्सरण्णो सेते संखतलविमलसिन्नकासे चउदंते हत्थिरतणे समुप्पन्ने तं होउ णं अम्हं देवाणुप्पिया ! देवसेणस्स रन्नो तच्चे वि नामधेजे विमलवाहणे विमलवाहणे, तते णं तस्स देवसेणस्स रन्नो तच्चे वि णामधेज्जे भविस्सति विमलवाहणाती विमलवाहणाती। ततेणं से विमलवाहणे राया तीसं वासाइं अगारवासमझे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तर हिं अब्भणुन्नाते समाणे उदुम्मि सरते संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकप्पितेहिं देवेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं वग्गूहिँ अभिणंदिज्जमाणे य अभित्थुवमाणे य बहिया सुभूमिभागे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता 5 अगाराओ अणगारियं पव्वयाहिति, तस्सणं भगवंतस्स साइरेगाइं दुवालस वासाइं निच्चं वोसट्ठकाए चियत्तदेहे जे केई उवसग्गा उप्पज्जति तंजहा दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सति खमिस्सति तितिक्खिस्सति अहियासिस्सइ । तए णं से भगवं इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नगंथे निरुवलेवे कंसपाती इव मुक्कतोए जहा भावणाए जाव सुहुयहुयासणे विव तेयसा जलते। "कसे संखे जीवे गगणे वाते य सारए सलिले। F पुक्खरपत्ते कुम्मे विहगे खग्गे य भारुंडे' ॥१४६|| "कुंजर वसभे सीहे नगराया चेव सागरमखोमे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुते”॥१४७|| नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवति । से य पडिबंधे चउविहे पन्नत्ते, तंजहा अंडए ति वा पोयए ति वा उग्गहिए ति वा पग्गहिए ति वा, जं णं जंणं दिसं इच्छति तं णं Mero 5 9 555555 श्री आगमगुणमंजूषा - १६८5555555555555555555OOK SO乐乐乐明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听23
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy