________________
(३) ठाणं ८.अ. अड्डाणं ९. अ.नवणे [६ अब्भुयव्वं भवति ६, गिलाणस्स अगिलाते वेयावच्चं करणताए अब्भुट्टेयव्वं भवति ७, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'कहं णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमुतुमा' उवसामणताते अब्भुट्ठेयव्वं भवति ८ । ६५० महासुक्क सहस्सारेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उउच्चत्तेणं पन्नत्ता । ६५१. अरहतो णं अरिट्ठनेमिस्स अट्ठ सया वादिणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिता वादिसंपता होत्था । ६५२. अट्ठसमतिए केवलिसमुग्घाते पन्नत्ते, तंजहा पढमे समते दंडं करेति, बीए समते कवाडं करेति, ततिए समते मंथं करेति, चउत्थे समते लोगं पूरेति, पंचमे समते लोगं पडिसाहरति, छट्ठे समते मंथं पडिसाहरति, सत्तमे समते कवाडं पडिसाहरति, अट्ठमे समते दंडं पडिसाहरति । ६५३. समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था । ६५४. अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा पिसाया, भूता, जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा । एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पन्नत्ता, तंजहा - "कलंबो उ पिसायाणं, ast क्खाण चेतितं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ " ॥ १११ ॥ “ असोगो किन्नराणं च किंपुरिसाण य चंपतो । नागरुक्खी भुयंगाणं, गंधव्वाण य तेदुंओ” ॥११२॥ ६५५. “इमीसे रतणप्पभाते पुढवीते बहुसमरमणिज्जाओ भूमिभागाओ अट्ठ जोयणसते उड्डमबाहाते सूरविमाणे चारं चरति ।" ६५६. अट्ठ नक्खत्ता चंदेणं सद्धिं पमद्दं जोगं जोतेति, तंजहा कत्तिता, रोहिणी, पुणव्वसू, महा, चित्ता, विसाहा, अणुराधा, जेट्ठा। ६५७. जंबुद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उद्धंउच्चत्तेणं पन्नत्ता । सव्वेसि पि णं दीवसमुद्दाणं दारा अट्ठ जोयणाई उहुंउच्चत्तेणं पन्नत्ता । ६५८. पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठ संवच्छराई बंधद्विती पन्नत्ता | जसोकित्तीणामाए णं कम्मस्स जहनेणं अट्ठ मुहुत्ताइं बंधट्ठिती पण्णत्ता । उच्चागोतस्स णं कम्मस्स एवं चेव । ६५९. तेइंदियाणमट्ठ जाती कुलकोडीजोणीपमुहसतसहस्सा पन्नत्ता । ६६०. जीवा णं अट्ठट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा चिणंति वा चिणिस्संति वा, तंजा पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिण उवचिण निज्जरा जाव चेव || अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अनंता पण्णत्ता, जाव अट्टगुणलुक्खा पोग्गला अणंता पण्णत्ता। ★ ★ ★ || अट्ठट्ठाणं सम्मत्तं ॥ ९ नवमं अज्झयणं 'नवट्ठाणं' 55 ६६१. नवहिं ठाणेहिं समणे णिग्गथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं, कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । ६६२. णव बंभचेरा पन्नत्ता, तंजहा सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महपरिण्णा । ६६३. नव बंभचेरगुत्तीतो पन्नत्ताओ, तंजहा विवित्ताइं सयणासणाई सेवेत्ता भवति, नो इत्थिसंसत्ताइं नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेता २, नो इत्थग (ठा) णाई सेवेत्ता भवति ३, णो इत्थीणमिदिताई मणोहराई मणोरमाइं आलोतितं ओलोतितं निज्झातेत्ता भवति ४, णो पणीतरसभोती ५, णो पाणभोयणस्स अतिमातमाहारते सता भवति ६, णो पुव्वरतं पुव्वकीलितं सरेत्ता भवति ७, णो सद्दाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती ८, णो सातासोक्खपडिबद्धे यावि भवति ९ । णव बंभचेर अगुत्तीओ पन्नत्ताओ, तंजहा णो विवित्ताइं सयणासणाई सेवेत्ता भवति, इत्थिसंसत्ताइं पसुसंसत्ताइं पंडगसंसत्ताइं १, इत्थीणं कहं कहेता भवइ २, इत्थिठाणाई सेवेत्ता भवति ३, इत्थीणं इंदियाइं मणो० जाव निज्झाएत्ता भवति ४, पणीतरसभोती ५, पाणभोयणस्स अइमातमाहारते सता भवति ६, पुव्वरयं पुव्वकीलितं सरेत्ता भवर्ति ७, सद्दाणुवाती रूवाणुवाती सिलोगाणुवाती ८, सायासोक्खपडिबद्धे यावि भवति ९ । ६६४. अभिनंदणाओ णं अरहातो सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीतिक्कंतेहिं समुप्पन्ने । ६६५. नव सब्भावपयत्था पन्नत्ता, तंजहा जीवा अजीवा, पुण्णं, पावं, आसवो, संवरो, निज्जरा, बंधो, मोक्खा । ६६६. णवविधा, संसारसमावन्नगा जीवा पन्नत्ता, तंजहा पुढविकाइया जाव वणस्सइकाइया, बेइंदिया जाव पंचेदिया १ । पुढविकाइया
**********
HONOR श्री आगमगुणमंजूषा १६५ ५२HOON