SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं ८-अ. अट्ठट्ठाणं [६६] HOSC$乐乐乐听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐86C "सिद्ध महाहिमवंते, हेमवते रोहिता हरीकूडे । हरिकंता हरिवासे, वेरुलिते चेव कूडा उ' ।। ९९ ।। जंबुमंदरउत्तरेणं रुप्पिम्मि वासहरपव्वते अट्ठ कूडा पन्नत्ता, तंजहा - "सिद्धे रुप्पी रम्मग, नरकंता बुद्धिरुप्पकूडे या । हेरण्णवते मणिकंचणे त रुप्पिम्मि कूडा उ" ।। १०० ।। जंबुमंदरपुरस्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा - "रिट्ठ तवणिज्ज कंचण, रयत दिसासोत्थिते पलंबे य। अंजणे अंजणपुलते, रुयगस्स पुरथिमे कूडा"||१०१॥ तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्डियातोजाव पलिओवमट्टितीतातो परिवसंति, तंजहा - "णंदुत्तरायणंदा, आणंदाणंदिवद्धणा। विजयाय वेजयंती, जयंती अपराजिता" ॥१०२।। जंबुमंदरदाहिणणं रुतगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा -“कणते कंचणे पउमे, नलिणे ससि दिवागरे । वेसमणे वेरुलिते, रुयगस्स उ दाहिणे कूडा” ||१०३|| तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमद्वितीतातो परिवसंति, तंजहा - "समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा। लच्छीवती सेसवती, चित्तगुत्ता वसुंधरा' ॥१०४|| जंबुमंदरपच्चत्थिमेणं रुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा - "सोत्थिते त अमोहे य, हिमवं मंदरे तधा । रुतगे रुतगुत्तमे चंदे, अट्ठमे त सुदंसणे" ||१०५|| तत्थ णमट्ट दिसाकुमारिमहत्तरियाओ महिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, तंजहा - "इलादेवी सुरादेवी, पुढवी पउमावती । एगनासा णवमिता, सीता भद्दा त अट्ठमा' ।।१०६।। जंबुमंदरउत्तररुयगवरे पव्वते अट्ठ कूडा पन्नत्ता, तंजहा - "रयण रतणुच्चते ता, सव्वरयण रयणसंचते चेव । विजये वेजयंते, जयंते अपराजिते" ||१०७॥ तत्थणं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डिताओजाव पलिओवमट्टितीताओपरिवसंति, तंजहा - "अलंबुसा मिस्सकेसी अ, पोंडरिगीत वारुणी। आसा सव्वगा चेव, सिरी हिरी चेव उत्तरतो' |१०८।। अट्ठ अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा - "भोगंकरा भोगवती, सुभोगा भोगमालिणी। सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा' ||१०९|| अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पन्नत्ताओ, तंजहा-" मेहंकरा मेहवती, सुमेघा मेघमालिणी। तोयधारा विचित्ता य, पुप्फमाला अणिदिता" ॥११०॥ ६४४. अट्ठ कप्पा तिरितमिस्सोववन्नगा पन्नत्ता, तंजहा सोहम्मे जाव सहस्सारे। एतेसुणमट्ठसु कप्पेसु अट्ठ इंदा पन्नत्ता, तंजहा सक्के जाव सहस्सारे । एतेसिणं अठ्ठण्हमिदाणं अठ्ठ परियाणिया विमाणा पन्नत्ता, तंजहा-"पालते, पुप्फते, सोमणसे, सिरिवच्छे, णंदियावत्ते, कामकमे, पीतिमणे, विमले"। ६४५. अट्ठठ्ठमिया णं भिक्खुपडिमा चउसट्ठीते रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालिता तावि भवति। ६४६. अट्ठविधा संसारसमावन्नगाजीवा पन्नत्ता, तंजहा पढमसमयनेरतिता, अपढमसमयनेरतिता, एवं जाव अपढमसमयदेवा । अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा नेरतिता, तिरिक्खजोणिता, तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा, देवीओ, सिद्धा। अथवा अट्ठविधा सव्वजीवा पन्नत्ता, तंजहा आभिनिबोधितनाणी जाव के वलनाणी, मतिअण्णाणी, सुतअण्णाणी, विभंगणाणी । ६४७. अट्ठविधे संजमे पन्नत्ते, तंजहा पढमसमयसुहुमसंपरागसरागसंजमे अपढमसमयसुहुमसंपरागसरागसंजमे पढमसमयबादरसंपरागसरागसंजमे अपढमसमयबादरसंपरागसरागसंजमे पढमसमयउवसंतकसायवीतरागसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीणकसायवीतरागसंजमे। ६४८. अट्ठ पुढवीओ पन्नत्ताओ, तंजहा रतणप्पभा जाव अहेसत्तमा, ईसिपब्भारा । ईसिपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते। ईसिपब्भाराते णं पुढवीते अट्ठ नामधेज्जा पन्नत्ता, तंजहा ईसि ति वा, ईसिपब्भारा ति वा, तणू ति वा, तणुतणू इ वा, सिद्धी ति वा, सिद्धालते ति वा, मुत्ती ति वा, मुत्तालते ति वा । ६४९. अट्ठहिं ठाणेहि सम्मं घडितव्वं जतितव्वं परक्कमितव्वं, अस्सिं च णं अटे णो पमातेतव्वं भवति असुताणं धम्माणं सम्मं सुणरताते अब्भुटेतव्वं भवति १, सुताणं धम्माणं ओगिण्हणताते उवधारणयाते अब्भुटेतव्वं भवति २, णवाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति ३, पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अब्भुटेतव्वं भवति ४, असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्ठयव्वं भवति ५, सेहं आयारगोयरं गाहणताते GO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CC MO: 5555555555 श्री आगमगुणमंजूषा- १६४ ॥555555555555555$$OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy