SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ (३) ठाणं ७ -अ./८.अ. अट्टहाणं [६२] | 555555页55555555ACE CLIC虽乐听听听听听听听听听听听听乐乐明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听FM अणंता पण्णत्ता । सत्तपदेसोगाढा पोगल्ला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता ८ अट्ठमं अज्झयणं 'अट्ठट्ठाणं' ५९४. अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिम उवसंपज्जित्ताणं विहरित्तते, तंजहा सड्डी पुरिसजाते, सच्चे पुरिसजाते, मेहावी परिसजाते, बहुस्सुते पुरिसजाते, सत्तिमं, अप्पाधिकरणे, धितिमं, वीरितसंपन्ने । ५९५. अट्ठविधे जोणिसंगहे पन्नत्ते, तंजहा अंडगा, पोतगाजाव उब्भिगा, उववातिता। अंडगा अट्ठगतिता अठ्ठागतिता पन्नत्ता, तंजहा अंडए अंडएसु उववज्जमाणे अंडएहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगतं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा । एवं पोतगा वि, जराउजा वि, सेसाणं गतीरागती णत्थि। ५९६. जीवा णमट्ट कम्मपगडीतो चिणिसु वा चिणंति वा चिणिस्संति वा, तंजहा णाणावरणिज्जं, दरिसणावरणिज्ज, वेयणिज्ज, मोहणिज्ज, आउयं, नाम, गोत्तं, अंतरातितं । नेरइया णं अट्ठ कम्मपगडीओ चिणिंसु वा चिणंति वा चिणिस्संति वा एवं चेव । एवं निरंतरं जाव वेमाणियाणं । जीवा णमट्ठ कम्मपगडीओ उवचिणिंसु वा ३ एवं चेव । एवं - "चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ।। एते छ चउवीसा दंडगा भाणियव्वा।" ५९७. अट्ठहिं ठाणेहिं माई मायं कट्ट नो आलोएज्जा, नो पडिक्कमेज्जा जाव नो पडिवज्जेज्जा, तंजहा करिंसु वाह १, करेमि वाहं २, करिस्सामि वाहं ३, अकित्ती वा मे सिया ४, अवण्णे वा मे सिया ५, अविणते वा मे सिया ६, कित्ती वा मे परिहातिस्सति ७, जसे वा मे परिहातिस्सति ८ । अहिं ठाणेहिं माई मायं कट्ट आलोएज्जा जाव पडिवज्जेज्जा, तंजहा मातिस्स णं अस्सिं लोए गरहिते भवति १, उववाते गरहिते भवति २, आजाती गरहिता भवति ३, एगमवि माती मातं कटु नो आलोएज्जा जाव नो पडिवज्जेज्जा णत्थेि तस्स आराहणा ४, एगमवि मायी मायं कटु आलोएज्जा न. पडिवज्जेज्जा अत्थि तस्स आराहणा ५, बहुतो वि माती माताओ कट्ट नो आलोएज्जा जाव नत्थि तस्स आराधणा ६, बहुओ वि माती मायाओ कट्ट आलोएज्जा जाव अस्थि तस्स आराधणा ७, आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा, से य मम मालोएज्जा माती णं एसे ८ । माती णं मातं कट्ट से जहा नामए अयागरे ति वा तंबागरे ति वा तउआगरे ति वा सीसागरे ति वा रुप्पागरे ति वा सुवन्नागरे ति वा तिलागणी ति वा तुसागणी ति वा भुसागणी ति वा णलागणी ति वा दलागणी ति वा सोडितालित्थाणि वा मंडितालित्थाणि वा गोलियालित्थाणि वा कुंभारावाते ति वा कवेलुतावाते ति वा इट्टावाते ति वा जंतवाडचुल्ली ति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विणिमुत्तमाणाई २ जालासहस्साई पमुंचमाणाइं २ इंगालसहस्साइं पविक्खिरमाणाइं २ अंतो अंतो झियायंति एवामेव माती मातं कट्ट अंतो अंतो झियाइ । जदि वि त णं अन्ने केति वदं(द?)ति तं पि त णं माती जाणति अहमेसे अभिसंकिज्जामि २'। माती णं मातं कट्ट अणालोतितपडिक्कंते कालमासे कालं किच्चा अण्णतरेसुदेवलोगेसुदेवत्ताते उववत्तारो भवंति, तंजहा नो महिड्डीएसु जाव नो दूरंगतितेसु नो चिरद्वितीतेसु, सेणं तत्थ देवे भवति णो महिड्डिए जाव नो चिरद्वितीते, जा वित से तत्थ बाहिरब्भंतरिया परिसा भवति सा वि त णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति । भासं पि त से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुढेति 'मा बहुं देवे ! भासउ २' । से णं ततो देवलोगाओ आउखएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाइं इमाई कुलाइं भवंति, तंजहा अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पच्चायाति, सेणं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिए अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अपियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएज्जवयणपच्चायाते ।जा वि त से तत्थ बाहिरब्भंतरिता परिसा भवति सा वि त णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उवणिमंतेति, भासं पि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुट्टेति ‘मा बहुं अज्जउत्तो ! भासउ २' । माती णं मातं कट्ट आलोचितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तंजहा महिडिएसुजाव चिरद्वितीएसु । सेणं तत्थ देवे भवति महिड्डिते जाव चिरद्वितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगद 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CC MOO5 55555555555555555 श्री आगमगुणमंजूषा - १६०55555555555555555555$$$OORI
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy