SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ %%% % %%%% %% %% (३) ठाणं ६-अ./७ -अ. सत्तद्वाणं [५६] FC$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GO एवं असुरकुमारा विजाव थणियकुमारा। असंखेज्जवासाउयसन्निपंचेदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परभवियाउयं पगरेति। असंखेजवासाउया सन्निमणुस्सा नियमं जाव पगरेति। वाणमंतराजोतिसिता वेमाणिताजधाणेरतिता। ५३७. छव्विधे भावे पन्नत्ते, तंजहा ओदतिते, उवसमिते, खतिते, खतोवसमिते, पारिणामिते, सन्निवाइए । ५३८. छविहे पडिक्कमणे पन्नत्ते, तंजहा उच्चारपडिक्कमणे, पासवणपडिक्कमणे, इत्तिरिते, आवकहिते, जंकिंचिमिच्छा, सोमणंतिते । ५३९. कत्तिताणक्खत्ते छतारे पण्णत्ते । असिलेसाणक्खत्ते छतारे पन्नत्ते । ५४०. जीवा णं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, तंजहा पुढविकाइयनिव्वत्तिते जाव तसकाइयणिव्वत्तिते । एवं "चिण उवचिण बंध उदीर वेय तथ निज्जरा चेव" ॥ छप्पतेसिया णं खंधा अणंता पण्णत्ता। छप्पदेसोगाढा पोग्गला अणंता पण्णत्ता । छस्समयद्वितीता पोग्गला अणंता पण्णत्ता । छग्गुणकालगा पोग्गला जाव छग्गुणलुक्खा पोग्गला अणंता पण्णत्ता ।।। छट्ठाणं छट्ठमज्झयणं समत्तं ।। ७ सत्तमं अज्झयणं 'सत्तट्ठाणं' ५४१. सत्तविधे गणावक्कमणे पन्नत्ते, तंजहा सव्वधम्मा रोतेमि १, एगतिता रोएमि, एगइया णोरोएमि २, सव्वधम्मा वितिगिच्छामि ३, एगतिता वितिगिच्छामि, एगतिता नो वितिगिच्छामि ४, सव्वधम्मा जुहणामि ५, एगतिता जुहुणामि, एगइया णो जुहुणामि ६, इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते ७।५४२. सत्तविधे विभंगणाणे पन्नत्ते, तंजहा एगदिसिं लोगाभिगमे, पंचदिसिं लोगाभिगमे, किरियावरणे जीवे, मुदग्गे जीवे, अमुदग्गे जीवे, रूवी जीवे, सव्वमिणं जीवा । तत्थ खलु इमे पढमे विभंगणाणे जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उहुं वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु पंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पढमे विभंगणाणे । अहावरे दोच्चे विभंगणाणे जता णं तधारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उडे जाव सोहम्मे कप्पे, तस्स णमेवं भवति अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु-एगदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु दोच्चे विभंगणाणे । अधावरे तच्चे विभंगणाणे जयाणं तधारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसंवतमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगेण्हमाणे रातिभोयणं भुंजमाणे वा, पावं चणं कम्मं कीरमाणं णोपासति, तस्स णमेवं भवति अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे । अधावरे चउत्थे विभंगणाणे जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसित्ता फुरित्ता फुडित्ता विकुव्वित्ताणं चिठ्ठित्तते, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे। अहावरे पंचमे विभंगणाणे जया णं तधारूवस्स समणस्स जाव समुप्पज्जति, सेणं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गले अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विकुव्वित्ताणं चिट्ठित्तते, तस्स णमेवं भवति अत्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे । अहावरे छटे विभंगणाणे जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितादितित्ता वा अपरियादितित्ता वा पुढेगत्तं णाणत्तं फुसित्ता जाव विकुवित्ताणं चिट्ठित्तते, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, रूवी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते MOROFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFF55頃よよよよ5555555555SQON reO5 5555555555555555555 श्री आगमगुणमजूषा-१५४555555555555555555555555R
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy