SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ COLO% %%%%%%%%%% (२) सूयगडो बी.सु.६-अ./७-अ. णालंदइनं ३९] 65555555$$$$$$RO C玩玩乐乐乐乐乐乐乐明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听 मतीए, अहाउसो विप्परियासमेव ॥५१|| ८३८. सर्वच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो॥५२॥ ८३९. संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा। सेसाण जीवाण वहेण लग्गा, सिया यथोवं गिहिणो वि तम्हा॥५३।। ८४०. संवच्छरेणावि य एगमेगं, म पाणं हणंते समणव्वतेसु। आयाहिते से पुरिसे अणज्जे, न तारिसा केवलिणो भवंति ।।५४।। ८४१. बुद्धस्सं आणाए इमं समाहिं, अस्सिं सुठिच्चा तिविहेण ताती। तरिउं समुदं व महाभवोघं आयाणवं धम्ममुदाहरेज्जासि ॥५५।। त्ति बेमि ||★★★|| अद्दइज्ज समत्तं ॥ ७ सत्तमं अज्झयणं 'णालंदइज्ज ८४२. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, रिद्धिस्थिमितसमिद्धे जाव पडिरूवे । तस्सं णं रायगिहस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभाए, एत्थ णं नालंदा नाम बाहिरिया होत्था अणेगभवणसयसन्निविट्ठा जाव पडिरूवा। ८४३. तत्थ णं नालंदाए बाहिरियाए लेए नाम गाहावती होत्था, अड्डे दित्ते वित्ते वित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते विच्छड्डितपउरभत्तपाणे बहुदासी-दास-गो-महिसगवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । सेणं लेए गाहावती समणो वासए यावि होत्था अभिगतजीवा-ऽजीवे जाव विहरति । ८४४. तस्स णं लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा । तीसे णं सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एत्थ णं हत्थिजामे नामं वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स। ८४५. तस्सिं च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामंसि । अहेणं उदए पेढालपुत्ते पासावच्चिज्जे नियंठे मेतज्जे गोत्तेणं जेणेव भगवं गोतमें तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतम एवं वदासी-आउसंतो गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! अहादरिसियमेव वियागरेहि । सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी अवियाई आउसो ! सोच्चा निसम्म जाणिस्सामो। ८४६. १ सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-आउसंतो गोतमा ! अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुब्भागं पवयणं पवयमाणा गाहावतिं समणोवासगं एवं पच्चक्खावेति नन्नत्थ अभिजोएणं गाहावतीचोरगहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं । एवण्ठं पच्चक्खंताणं दुपच्चक्खायं भवति, एवण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवइ एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्सणं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा तसकार्यसि उववज्जंति, तसकायातो विप्पमुच्चमाणा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं । २ एवण्हं पच्चक्खंताणं सुपच्चक्खातं भवति, एवण्हं पच्चक्खावेमाणाणं सुपच्चक्खावियं भवति, एवं ते परं पच्चक्खावे माणा णातियरंति सयं पतिण्णं, णण्णत्थ अभिओगेणं गाहावतीचोरग्गहणविमोक्खणताए तसभूतेहिं पाणेहिं णिहाय दंडं । एवमेव सति भासापरक्कमे विज्जमाणे जे ते कोहा वा लोभा वा परं पच्चक्खावेति, अयं पिणो देसे किं णो णेआउए भवति, अवियाइं आउसो गोयमा ! तुम्भं पि एव एतं रोयति ? ८४७. सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-नो खलु आउसो उदगा! अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते अब्भाइक्खंति, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणाथावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकार्यसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जति, तेसिंच णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । ८४८. सवायं उदए पेढालपुत्ते भगवं गोयम एवं वदासी-कयरे खलु आउसंतो गोतमा ! तुम्भे वयह तसपाणा तसा आउमण्णहा ? सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं ' वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूता पाणा तसभूता पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति तसा पाणा तसा पाणा ? भो एगमाउसो! पडिकोसह, एक्कं अभिणंदह, अयं पि २ मे देसे णो णेयाउए भवति । ८४९. भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति नो खलु वयं संचाएमो मुंडा भवित्ता अगारातो ROOFFFFFFF###55555 श्री आगमगुणमंजूषा ९३ F FFFFFFFFOOK Q$$$$乐乐乐明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐于TC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy