SearchBrowseAboutContactDonate
Page Preview
Page 1647
Loading...
Download File
Download File
Page Text
________________ PROF9555555555555555 (३९/१) दसासूयक्खधं छेयसुत्तं (६) दसा - ६,७ [६] 55555555555EROE 9555555555555555555555555555555555555555eos चाउद्दसअठ्ठमीउद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं नो सम्म अणुपालेत्ता भवति, तच्चा उवासगपडिमा ।२२। अहावरा चउत्था उवासगपडिमा-सव्वधम्मरूई यावि भवति, तस्स णं बहूइं सीलवय जाव सम्म पठ्ठविताइं भवंति, सेणं सामाइयदेसावगासियं सम्म अणुपालेत्ता भवइ, सेणं चाउद्दसअमिउद्दिठ्ठपुण्णमासिणीसु । पडिपुण्णं पोसहं सम्म अणुपालेत्ता भवति, सेणं एगराइयं उवासगपडिमंनो सम्मं अणुपालेत्ता भवति, चउत्था उवासगपडिमा।२३। अहावरा पंचमा उवासगपडिमा सव्वधम्मरूई यावि भवति, तस्स णं बहूई सीलवय जाव सम्मं अणुपालेत्ता (पडिलेहियाइं) भवति, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरिज्जा, पंचमा उवासगपडिमा ।२४। अहावरा छठ्ठा उवासगपडिमा-सव्वधम्मरूई यावि भवति जाव सेणं एगराइयं उवासगपडिमं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलीयकडे दिया वा राओ वा बंभयारी, सचित्ताहारे य से परिण्णाए ण भवति, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा जाव उक्को० छम्मासा विहरिज्जा, छठ्ठा उवासपडिमा ।२५। अहावरा सत्तमा उवासगपडिमा सव्वधम्मरूई यावि भवति जाव राओ वा बंभयारी सचित्ताहारे से परिण्णाए भवति, आरंभे से अपरिणाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा जाव उक्को० सत्त मासे विहरिज्जा, सत्तमा उवासगपडिमा ।२६। अहावरा अठ्ठमा उवासगपडिमा-सव्वधम्मरूई यावि भवति जाव राओ वा बंभयारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिण्णाए भवति, पेसारंभे य से अपरिण्णाए भवति, सेणं एयारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा जाव उक्को० अठ्ठ मासा विहरिज्जा, से तं अठ्ठमा उवासगपडिमा ।२७। अहावरा नवमा उवासगपडिमा-सव्वधम्मरूयी यावि भवति जाव राओ (राओवरायं) बंभयारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिण्णाए भवति पेसारंभे से परिण्णाए भवति, उद्दिठ्ठभत्ते से अपरिणाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा जाव उक्कोसेणं नव मासा विहरिज्जा, से तं नवमा उवासगपडिमा ।२८। अहावरा दसमा उवासगपडिमा-सव्वधम्मरूई यावि भवति जाव उद्दिठ्ठभत्ते से परिणाए भवति, सेणं खुरमुंडए वा छिहलिधारए वा, तस्स णं आभ (इ) ठुस्स वा समाभठ्ठस्स वा कप्पाति दुवे भासाओ भासित्तए तं०-जाणं वा जाणं अजाणं वा नो जाणं, सेणं है एयारूवेणं विहारेणं विहरमाणे जह० एगाह वा याहं वा उक्को० दस मासा विहरिज्जा, दसमा उवासगपडिमा।२९। अहावरा एक्कारसमा उवासगपडिमा-सव्वधम्मरूई जाव उद्दिठ्ठभत्ते से परिण्णाए भवति, से णं खुरमुंडए वा लुत्तसिरए वा गहियायारभंडगनेवत्थे जारिसे समणाणं निग्गंथाणं धम्मे पं० तं सम्मं काएण फासेमाणे पालेमाणे पुरओ जुगमायाए पेहमाणे दट्ठण तसे पाणे अदट्ट पाए रीएज्जा साहट्ट पाए रीएज्जा वितिरिच्छं वा पायं कट्टरीएज्जा, सति परक्कमे संजतामेव परिक्कमेज्जा, नो उज्जुयं गच्छेज्जा, केवलं से नायए पेज्जबंधणे अवोच्छिण्णे भवति, भवं से कप्पति नायविहिं एत्तए, तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पति से जालोदणे पडिगाहित्तए नो से कप्पइ भिलिंगसूवे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं दोवि पुव्वाउत्ताई पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पति से भिलिंगसूवे पडिगाहित्तए नो से कप्पति चोउलोदणे पडिगाहित्तए, तत्थ णं से पुव्वागमणेणं दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउते नो से कप्पइ पडिगाहित्तए, तत्थ णं गाहावइकुलं पिंडवायपडियाए अणुपविठ्ठस्स कप्पइ एवं वइत्तए समणोवासगस्सं पडिमामपडिवण्णस्स भिक्खं दलयह, एयारूवेणं विहारेणं विहरमाणं केइ पासित्ता वदेज्जा-के आउसो ! तुमं वत्तव्वं सिया ?, समणोवासए पडिमं पडिवज्जिते अहमंसीति वत्तव्वं सिया, सेणं एयारूवेणं विहारेणं विहरमाणे जह० एगाहं वा दुयाहं वा वियाह वा उक्को० एक्कारस मासे विहरेज्जा, एगारसमा उवासगपडिमा, एताओ खलु ताओ थेरेहिं भगवंतेहिं एगारस उवासगपडिमाओ पण्णत्ताओत्ति बेमि ।★★★ ३०॥ श्रमणोपासकप्रतिमाध्यययनं ६॥ *** सुयं मे आउसंतेण भगवया एवमक्खयायं-इह खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पं०, कयराओ खलु ताओ जाव पं०?, इह खलु एताओ पं०२०-मासिया भिक्खुपडिमा दोमासिया भिक्खुपडिमा तिसामिया भिक्खुपडिमा चउमासिया पंचमासिया छम्मासिया सत्तमासिया पढमा सत्तराइंदिया दुच्चा सत्तराइंदिया तच्चा 明明明明明明明明明明明明明明明明听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐听听听听听乐听听听听 MOKO$$$555555555555555555 श्री आगमगुणमंजूषा- १५३४॥5555555555555555555555FORIOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy