________________
(२) सूयगड प. सु. ११.अ. / १२- अ. समोसरण [१४]
दत्तेसणं चरे। एसणासमिए णिच्वं, वज्जयंते अणेसणं ॥ १३ ॥ ५१०. भूयाई समारंभ, समुद्दिस्स य जं कडं । तारिसं तु ण गेण्हेज्जा, अन्नं पाणं सुसंजते ॥ १४॥ ५११. पूतिकम्मं ण सेवेज्जा, एस धम्मे वुसीमतो । जं किंचि अभिकंखेज्जा, सव्वसो तं ण कप्पते ॥ १५॥ ५१२. हणतं नाणुजाणेज्जा, आतगुत्ते जिइंदिए । ठाणाई संति सड्डीणं, गामेसु णगरेसु वा ।। १६ ।। ५१३. तहा गिरं समारंभ, अत्थि पुण्णं ति नो वदे | अहवा णत्थि पुण्णं ति, एवमेयं महब्भयं ||१७|| ५१४. दाणट्टयाए जे पाणा, हम्मंति तस - थावरा । तेसिं सारक्खणट्ठाए, तम्हा अत्थि त्ति णो वए || १८|| ५१५. जेसिं तं उवकप्पेति, अण्ण-पाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वदे ॥१९॥ ५१६. जे य दाणं पसंसंति, वहमिच्छंति पाणेणं । जे य णं पडिसेहंति, वित्तिच्छेयं करेति ते ॥२०॥ ५१७. दुहओ वि ते ण भासंति, अत्थि वा नत्थि वा पुणो । आयं रयस्स हेच्चाणं, णिव्वाणं पाउणंति ते ॥२१॥ ५१८. णिव्वाणं परमं बुद्धा, मक्खत्ताण व चंदिमा । तम्हा सया जते दंते, निव्वाणं संधते मुणी ||२२|| ५१९. वुज्झमाणाण पाणाणं, कच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्ठेसा पवुच्चती ||२३|| ५२०. आयगुत्ते सया दंते, छिण्णसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुण्णमणेलिसं ॥ २४ ॥ ५२१. तमेव अविजाणता, अबुद्धा बुद्धमाणिणो । बुद्धा मो त्ति य मण्णता, अंतए ते समाहिए ॥ २५ ॥ ५२२. ते य बीओदगं चे, तमुद्दिस्सा य जं कडं । भोच्चा झाणं झियायंति, अखेतण्णा असमाहिता ॥ २६ ॥ ५२३. जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं ||२७|| ५२४. एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ||२८|| ५२५. सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती | उम्मग्गगता दुक्खं, घंतमेसंति ते तधा ||२९|| ५२६. जहा आसाविणि नावं, जातिअंधे दुरूहिया । इच्छती पारमागंतुं, अंतरा य विसीयती ||३०|| ५२७. एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया । सोयं कसिणमावण्णा, आगंतारो महब्भयं ||३१|| ५२८. इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्व ॥ ३२ ॥ ५२९. विरते गामधम्मेहिं, जे केइ जगती जगा । तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ॥ ३३ ॥ ५३०. अतिमाणं च मायं च तं परिण्णाय पंडिते । सव्वमेयं निराकिच्चा, निव्वाणं संघए मुणी ||३४|| ५३१. संधते साहुधम्मं च, पावं धम्मं णिराकरे। उवधाणवीरिए भिक्खू, कोहं माणं न पत्थए ||३५|| ५३२. जे य बुद्धा अतिक्कता, जे य बुद्धा अणागता । संति तेसिं पतिद्वाणं, भूयाणं जगती जहा ||३६|| ५३३. अह णं वतमावण्णं, फासा उच्चावया फुसे । ण तेसु विणण्णेज्जा, वातेणेव महागिरी ||३७|| ५३४. संवुडे से महापण्णे, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं केवलिणो मयं ॥ ३८ ॥ त्ति बेमि । ★★★ ॥ मग्गो समत्तो एकादशमध्ययनम् ||1555बारसमं अज्झयणं 'समोसरणं' 555५३५. चत्तारि समोसरणाणिमाणि, पावादुया जाई पुढो वयंति । किरिय अकिरियं विणयं ति तइयं, अण्णाणमाहंसु चउत्थमेव ॥ १ ॥ ५३६ . अण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिछतिण्णा । अकोविया आहु अकोविया, अणुवीयीति संवदंति || २ || ५३७. सच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं विणइंसु नाम ||३|| ५३८. अवसंखा इति ते उदाहु, अट्ठे स ओभासति अम्ह एवं । लवावसंकी य अणागतेहिं णो किरियमाहंसु अकिरियआया || ४ || ५३९. सम्मिस्सभावं सगिरा गिहीते, से मुम्मुई होति अणाणुवादी । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ||५|| ५४० ते एवमक्खति अबुज्झमाणा विरूवरूवाणि अकिरियाता । मादिदित्ता बहवो मणूसा, भमंति संसारमणोवतग्गं ॥ ६ ॥ ५४१. णाइच्चो उदेति ण अत्थमेति, ण चंदिमा वढती हायती वा । सलिला पण संदंति ण वंति वाया, वंझे किस हुए ||७|| ५४२. जहा य अंधे सह जोतिणा वि, ख्वाइं णो पस्सति हीणनेत्ते । संतं पि ते एवमकिरियआता, किरियं ण पस्संति निरुद्धपणा ॥८॥ ५४३. संवच्छरं सुविणं लक्खणं च निमित्तं देहं उप्पाईयं च । अट्ठगमेतं बहवे अहित्ता, लोगंसि जाणंति अणागताई || ९ || ५४४ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्नमाणा, आहंसु विज्जापलिमोक्खमेव ॥ १०॥ ५४५. ते एवमक्खंति समेच्च लोगं, तहा तहा समणा माहणा य । सयंकडं णण्णकडं च दुक्खं, आहंसु विज्जाचरणं पमोक्खं ॥ ११ ॥ ५४६. ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुभासंति हितं पयाणं । तहा तहा सासयमाहु लो, जंसी या माणव ! संपगाढा ||१२|| ५४७. जे रक्खसाया जमलोइयाया, जे या सुरा गंधव्वा य काया। आगासगामी य पुढोसिया य, पुणो पुणो विप्परियासुर्वेति ॥१३॥ ५४८. जमाहु ओहं सलिलं अपारगं जाणाहिं णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहतो वि लोयं अणुसंचरंति || १४ || ५४९. ण कम्मुणा HeORK श्री आगमगुणमंजूषा ६८
নলানাললজफ्र