________________
फफफफफफफफफफ
(२) सूयगडी प. सु. ९ अ. / १० अ. समाही / ११ अ. मग्गे [१३]
फफफफफफफफ
१० दसमं अज्झयणं 'समाही' 555४७३. आघं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिण्णे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिव्वएज्जा ||१|| ४७४. उड्डुढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पाएहि य संजमेत्ता, अदिण्णमन्त्रेसु य नो गहेना ||२|| ४७५. सुअक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ||३|| ४७६. सव्विदियऽभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ||४|| ४७७. एतेसु बाले य पकुव्वमाणे, आवट्टती कम्मसु पावएसु । अतिवाततो कीरति पावकम्मं, निउंजमाणे उ करेति कम्मं ॥ ५ ॥ ४७८. आदीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु। बुद्धे समाहीय रते विवेगे, पाणातिपाता विरते ठितप्पा ||६|| ४७९. सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ नो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ||७|| ४८०. आहाकडं चेव निकाममीणे, निकामसारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ॥८॥ ४८१. वेराणुगिद्धे णिचयं करेति, इतो चुते से दुहमद्रुदुग्गं । तम्हा तु मेधावि समिक्ख धम्मं, चरे मुणी सव्वतो विप्पमुक्के ॥९॥। ४८२. आयं न कुज्जा इह जीवितट्ठी, असज्जमाणो य परिव्वज्जा । णिसम्भा य विणीय गिद्धिं, हिंसणितं वा ण कहं करेजा ||१०|| ४८३. आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेज्जा । धुणे उरालं अणुवेहमाणे, चेच्चाण सोयं अणपेक्खमाणे ||११|| ४८४. एगत्तमेव अभिपत्थरज्जा, एवं पमोक्खो ण मुसं ति पास। एसप्पमोक्खो अमुसे वरे वी अकोहणे सच्चरते तवस्सी ||१२|| ४८५. इत्थीसु या आरत मेहुणा उ, परिग्गहं चेव अकुव्वमाणे । उच्चावएसु विसएसु ताई, णिस्संसयं भिक्खू समाहिपत्ते ॥ १३ ॥ ४८६. अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीतफासं । उण्हं च दंसं च हियासएज्जा, सुब्भिं च दुब्भिं च तितिक्खएज्जा ।। १४ ।। ४८७. गुत्तो वईए य समाहिपत्ते, लेसं समाहट्टु परिवएज्जा | हिं न छाए ण वि छावएज्जा, संमिस्सभावं पजहे पयासु ॥ १५ ॥ ४८८. जे केइ लोगंसि उ अकिरियाया, अण्णेण पुट्ठा धुतमादिसंति | आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ॥ १६ ॥ ४८९. पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं । जायस्स बालस्स पकुव्व देहं, पवडती वेरमसंजतस्स ॥ १७॥ ४९०. आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर व्व ॥ १८॥ ४९१. जहाहि वित्तं पसवो य सव्वे, जे बांधवा जे य पिता यमित्ता। लालप्पती सो वि य एइ मोहं, अन्ने जणा तं सि हरंति वित्तं ॥ १९ ॥ ४९२. सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ॥ २० ॥ ४९३. संबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा । हिंसप्पसूताइं दुहाई मंता, वेराणुबंधीि महब्भयाणि ॥२१॥ ४९४. मुसं न बूया मुणि अत्तगामी, णिव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥२२॥। ४९५. सुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । धितिमं विमुक्के ण य पूयणट्ठी, न सिलोयकामी य परिव्वज्जा ॥ २३ ॥ ४९६. निक्खम्म गेहाउ निरावकखी, कायं विओसज्ज नियाणछिण्णे । नो जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ||२४|| ति बेमि |55|| समाही सम्मत्ता । दशममध्ययनं समाप्तम् ।। 555११ एगारसमं अज्झयणं 'मग्गे' 5 ४९७. कयरे मग्गे अक्खाते, माहणेण मतीमता । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥ ४९८. तं मग्गं अणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू, तं णे बूहि महामुनी ||२|| ४९९. जइ णे केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कतरं मग्गं, आइक्खेज्न कहाहि णे || ३ || ५००. जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेह मे ||४|| ५०१. महाघोरं कासवेण पवेदियं । जमादाय इओ पुव्वं, समुद्दं व ववहारिणो ॥ ५॥ ५०२. अतरिंसु तरंतेगे, तरिस्संति अणागता । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ||६|| ५०३. पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी । वाउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ||७|| ५०४. अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव ताव जीवकाए, नावरे विज्जती काए ॥ ८ ॥ ५०५. सव्वाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सव्वे अकंतदुक्खा य, अतो सव्वे न हिंसया ||९|| ५०६. एयं खु णाणिणो सारं, जं न हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १० ॥ ५०७. उहुं अहे तिरियं च, जे केइ तस थावरा । सव्वत्थ विरतिं विज्जा, संति निव्वाणमाहियं ||११|| ५०८. पभू दोसे निराकिच्चा, ण विरुज्झेज्ज केणति । मणसा वयसा चेव, कायसा चेव अंतसो ||१२|| ५०९. संवुडे से महापणे, धीरे
वे
5 श्री आगमगुणमंजूषा - ६७