SearchBrowseAboutContactDonate
Page Preview
Page 1519
Loading...
Download File
Download File
Page Text
________________ NRO (३५) महानिसीह छेयसुत्तं (२) पं. अ. णाहं वायमित्तेणंऽपेयं आयरिज्जा, एवं च समयसारपरंतत्तं जहट्ठियं अविवरीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही, तत्थ य दिट्ठो अणुल्लविज्जनामसंघमेलावगो अहेसि, तेसिं च बहुहिं पावमईहिं लिंगिणियाहिं परोप्परमेगमर्यं काऊणं गोयमा ! तालं दाऊणं विप्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं कयं च से सावज्जायरियाभिहाणं, सद्दकरणं, गयं च पसिद्धीए, एवं सद्दिज्नमाणोऽवि सो तेणापसत्थसद्दकरणेणं तहावि गोयमा ! ईसिपि ण कुप्पे | २८ | अहन्नया तेसिं दुरायाराणं सद्धम्मपरंमुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालक्कमेणं संज्जाओ परोप्परं आगमवियारो जहा णं सड्डगाणमसई संजया चेव मढदेउले पडिजागति खंडपडिए य समारावयंति, अन्नं च जाव करणेज्जतं पड़ समारंभे कज्जमाणे जइस्सावि ण णत्थि दोससंभवं, एवं च केई भांति - संजमं मोक्खनेयारं, अन्ने भांति. जाणं पासावडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव मोक्खगमणं, एवमेसिमविइयपरमत्थाणं पावकम्माणं जं जेण सिहं सो तं चेवुद्दामुस्सिंखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघट्टं, नत्थि य कोई तत्थ आगमकुसलो तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भांति जा अमुगो अमुग त्थामि चिट्ठे, अन्ने भांति अमुगो, अन्ने भांति - किमित्थ बहुणा पलविएणं ?, सव्वेसिमम्हाणं सावज्जायरिओ एत्थ पमाणंति, तेहिं भणियं जहा एवं होउत्ति हक्कारावेह लहुं, तओ हक्काराविओ गोयमा ! सो तेहिं सावज्जायरिओ, आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं, मासेहिं, जाव णं दिट्ठो गाए अज्जाए, साय तं कट्टुग्गतवचरणसोसियसरीरं चम्मट्ठिसेसतणुं अच्वंतं तवसिरीए दिप्पंतं सावज्जायरियं पेच्छिय सुविम्हियं तक्कर- (क्ख) णा वियक्किउं पयत्ता - अहो किं एस महाणुभागे णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो ?, किं बहुणा ?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चितिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झडित्ति णिवडिया चलणेसुं गोयमा ! तस्स णं सावज्जायरियस्स, दिट्ठो य सो तेहिं दुरायारेहिं पणमिज्नमाणो, अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइट्टं तहा चेव गुरुवएसाणुसारेणं आणुपुवीए जहाट्ठियं सुतत्थं वागरेइ तेऽवि तहा चेव सद्दहंति, अन्नया ताव वागरिय गोयमा ! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हयपुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचममज्झयणं, एत्थेव गोयमा ! ताव णं वक्खाणियं जाव णं आगया इमा गाहा 'जत्थित्थीकरफरिसं अंतरियं कारणे वि उप्पन्ने। अरहाऽवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं ॥ १२७॥ तओ गोयमा ! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जयरिएणं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अज्जाए उत्तिमंगेण चलपाग्गे पुट्ठे तं सव्वेहिपि दिट्ठमेएहिति ता जहा मम सावज्जायरियाभिहाणं कयं तहा अन्नमवि किंचि एत्थमुट्टंकं कार्हिति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्नहा सुत्तत्थं पन्नवेमि ?, ता णं महती आसायणा, तो किं करियवमेत्यंति ?, किं एयं गाहं परुवयामि ? किं वा ? अन्ना वा पन्नवेमि ?, अहवा हाहा ण जुत्तमिणं उभयहावि अच्वंतगरहियं आयहियद्वीणमेयं, जओ णमेस समयाभिप्पाओ जहा णं-जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कखलियपमाया संकादीसभयत्तेणं पयक्खरमत्ताबिंदुमवि एक्कं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविही वाक्खाज्जा से भिक्खू अनंतसंसारी भवेज्जा, ता किं एत्थं ?, जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा ! पवक्खाया णिखिलावयवविसुद्दा सा तेण गाहा, एयावसरंमि चोइओ गोयमा ! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं ता तुमंपि ताव मूलगुणहीणो जाव णं संभरतु तु जं तद्दिवसं तीए अज्जाए तुज्झं वंदणगं दाउकामाए पाए उत्तमंगेणं पुट्ठे, ताहे इहलोगायसभीरु खरसत्थ (मच्छ) रीहूओ गोयमा ! सो सावज्जय जहा जं मम सावज्जायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं कार्हिति जे णं तु सव्वलोए अपुज्नो भविस्सं, ता किमित्यं परिहारगं दाहामित्ति चिंतमाणेणं संभरिय तित्थयरवयणं, जहा णं के केई आयरिएइ वा मयहरएइ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायट्ठाणं पडिसेहियं तं सव्वसुयाणसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायरेज्जा णो णं समायरिज्जमाणं समणुजाणेज्जा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण श्री गण [४५]
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy