SearchBrowseAboutContactDonate
Page Preview
Page 1518
Loading...
Download File
Download File
Page Text
________________ G.95555555555555555 (३५) महानिमीह छेयसुन (२) पं. अ. 55555555555555yeTORY Oणं वियाणेज्जा जहा णं धुवमेस मिच्छादिट्ठी?. गोयमा ! जेणं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणं परिभुजेज्जा जेणं अणगारधम्म पडिवज्जित्ताणमसई सोईरियं वा तेउकायं सेवेज्ज वा सेवाविज वा सेविजमाणे अन्ने समणुजाणेज्ज वा तहा नवण्हं बंभचेरगुत्तिरं ओ केई साहू वा साहूणी वा एक्का मवि खंडिज्ज वा विराहेज्ज वा खंडिज्जमाणं वा विराहिज्जमाणं वा बंभचेरगुत्ती परेसिं समणुजाणेज्जा वा मणेण वा वायाए वा काएण वा से णं मिच्छादिट्ठी, न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेज्जा ।२५/ से भयवं ! जेणं केई आयरिएइ वा मयहरएइ वा असई कहिचि कयाई तहाविहं संविहाणगमासज्ज इणमोनिग्गंथं पवयणमन्नहा पन्नवेज्जा से णं किं पावेज्जा ?. गोयमा ! जं सावज्जायरिएणं पावियं, से भयवं ! कयरे णं से सावज्जायरिए ? किं वा तेणं पावियंति ?.गोयमा ! णं इओ य उसभादितित्थकरचउवीसिगाए अणंतेणं कालेणं जा अतीता अन्ना चउवीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी पमाणेणं जगच्छेरयभूओ देविंदविंदवंदिओ पवरवरधम्मसिरिनाम चरमधम्मतित्थंकरो अहेसि, तत्थय तित्थे सत्त अच्छेरगे भूए, अहऽन्नया परिनिव्वुडस्सणं तित्थंकरस्स कालक्कमेणं असंजयाणं सक्कारकारवणे णामऽच्छरगे वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवयं असंजयपूयाणुरयं बहुजणसमूहतिवियाणिऊण तेणं कालेणं ते णं समएणं अमुणियसमयसब्भावेहिं तिगाखमइरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहियरथंभसहस्सूसिए सकसके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंतपंतलक्खणहमाहमेहिं आसईएहिं ते चेव चेइयालगे नीसीय गोविऊणं चबलवीरियपुरिसक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिलीहोऊणं संजमाइसु ठिए, पच्छा परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण सुदीहं संसार तेसुं चेव मढदेवउलेसुं अच्चत्थं गथिरे मुच्छिरे ममीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमल्लदामाईणं देवच्चणं काउमब्भुज्जए,जं पुण समयसारं परं इमं सव्वन्नुवयणं तं दूरसुदूरयरेणं उज्झियंति तंजहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सवे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परियावेयव्वा ण परिघेत्तव्वा ण विराहेयव्वा ण किलामेयव्वा ण उद्दवेयव्वा, जे कई सुहमा जे केई बायरा जे केई तसा जे केई थावरा जे केई पज्जत्ता जे केई अपज्जत्ता जे केई एगिदिया जे केई बेदिया जे केई तेदिया जे केई चउरिदिया जे केई पंचिदिया तिविहंतिविहेणं मणेणं वायाए काएणं जं पुण गोयमा ! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाढंइ तहा आउतेउसमारंभं च सव्वहा सव्वपयारेहिं सयं विवज्जेज्जा मुणीति एस धम्मे धुवे सासए णिइए समिच्च लोगं खेयन्नूहि पवेइएत्ति।२६।से भयवं ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं किमालवेज्जा ?, गोयमा ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुज्जा से णं अजयएइ वा असंजएइ वा देवभोइएइ वा देवच्चगेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दूरुज्झियसीलेइ वा कुसीलेइवा सच्छंदयारिएइ वा आलवेज्जा ।२७। एवं गोयमा ! तेसिं अणायारपवित्ताणं बहूणं आयरियमयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे णाम अणगारे महातवस्सी अहेसि, तस्स णं महामहंते जीवाइपयत्थे सुत्तत्थपरिन्नाणे सुमहंतं चेव -संसारसागरे तासुंतासुं जोणीसुं संसरणभयं सव्वहा सव्वपयारेहि णं अच्चंतं आसायणाभीरुयत्तणं, तक्कालं तारिसेऽवी असंजमे अणायारे बहुसाहम्मियपवत्तिए तहावी सो तित्थयराणमाणं णाइक्कमेइ, अहऽन्नया सो अणिगूहियबलवीरियपूरिसक्कारपरक्कमे सुसीसगणपरियरिओ सव्वन्नुप्पणीयागमसुत्तत्योभयाणुसारोणं ववगयरागदोसमोहमिच्छत्तममकाराहंकारो सव्वत्थ अपडिबद्धो किं बहुणा ?, सव्वगुणगणाहिट्ठियसरीरो अणे गगामागरनगरखेडकब्बडमयडबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणिं सद्धम्मकहं परिकहेंतो विहरिंसु, एवं च वच्चंति दियहा, अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा ! तेसिंणीयविहारीणमावासगे, तेहीं च महातवस्सी काऊण सम्माणिओ किइकम्मासणपयाणाइणा समुचिएणं, एवं च सुहनिसन्नो, चिट्ठित्ताणं धम्मकहाइणाविणोएणं पुणो गंतु पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा ! तेहिं दुरंतपंतलक्खणे हि लिंगोवजीवीहिं भट्ठायारुम्मग्गपवत्तगऽभिग्गहीयमिच्छादिट्ठीहिं, जहा णं भयव ! जइ तुममिहई एक्कं वासारत्तियं चाउम्मासियं पउंजियं तो णमेत्थं एत्तिगे चेइयालगे भवंति णूणं है तुज्झाणत्तीए, ता कीरओ अणुग्गहत्थमम्हाणं इहेव चाउम्मासियं, ताहे भणियं तेणे महाणुभागेणं गोयमा ! जहा भो भो पियंवए ! जइवि जिणालए तहावि सावज्जमिणं : NELENEELucuruchartpur / श्री आगमग - १००५LLLLLLLLLLLLLLE LELE LELLELENELELEMELEGX3 25555555555555555555555555555555555555555555555520 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 MinEducation international 2010-03 EncountAPersonalisa-pnly ..
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy