________________
(३५) महानिसीह छेयसुत्तं (२) प्र. अ.
सिरि सहदेव सामिस्स णमो । सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स | सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु देवाणं णमो 55 श्रीमहानिशीथसूत्रम् ॐ नमो तित्थस्स, ॐ नमो अरहंताणं । सुयं मे आउसंतेण भगवया एवमक्खायं इह खलु छउमत्थसंजमकिरियाए वट्टमाणे जे णं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भुलयत्थपसाहगसुमहत्थातिसयपवरवरमहानिसीहसुयखंध सुयाणुसारेणं तिविहंतिविहेणं सव्वभावंतरंतरेहिं णं णीसल्ले भवित्ताणं आयहियट्ठाए अच्चंतघोरवीरुग्गकट्टतवसंजमाणुट्ठाणेसु सव्वपमायालंबणविप्पमुक्के अणुसमयमहण्णिसमणालसत्ताए सययं अणिव्विण्णे अणूण (णण्ण) परमसद्धासंवेगवेरग्गमग्गगए णिणियाणे अणिगूहियबलविरियपुरिसकारपरक्कामे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खरं अभिरमिज्जा || १ || णो णं रागदोसमोहविसय कसायनाणालंबणाणेगप्प- मायइड्डिरससायागार - वरोद्दऽट्टज्झाणविगहा - मिच्छत्ताविर - इदुट्टजोग अणाययणसेवणा कुसीलादिसं सग्गीपेसुण्णऽब्भक्खाणकलहजात्तादिमयमच्छ- रामरिसममीकार- अहंकारादिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्क मेहुणपरिग्गहारंभसंकप्पादिगोयर अज्झवसिए घोरपयंडमहारोद्दघणचिक्कणपावकम्ममललेवखवलिए असंवुडासवदारे ||२|| एक्कखणलवमुहुत्तणिमिसणिमिसद्धब्भंहतरतरमवि ससल्ले विरत्तेज्जा तंजहा ||३|| 'उवसंते सव्वभावेणं, विरत्ते य जया भवे । सव्वत्थ विसए आया. रोगतरंमोहवज्जिरे || १|| तया संवेगमावण्णे पारलोइयवत्तणिं । एगग्गेणेसती संमं, हा मओ कत्थ गच्छिहं ?||२|| को धम्मो को वओ णियमो को तवो मेऽणुचिठ्ठिओ। किं सीलं धारियं होज्ज, को पुण दाणो पयच्छिओ ?||३|| जस्साणुभावओऽण्णत्थ, हीणमज्झुत्तमे
। सग्गे वा मलो वा, सोक्खं रिद्धिं लभेज्जऽहं || ४ || अहवा किंच विसाएणं ?, सव्वं जाणामि अत्तियं । दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा ॥ ५॥ घोरंधयारपायाले, गमिस्सेऽहमणुत्तरे । जत्थ दुक्खसहस्साइं, ऽणुभविस्सं चिरं बहु ॥ ६॥ एवं सव्वं वियाणंते, धम्माधम्मं सुहासु (हं दु) हं । अत्थेगे गोयमा ! पाणी, जे मोहाऽऽयहियं न चिठ्ठए ||७|| जे याऽवाऽऽयहियं कुज्जा, कत्थई पारलोइंयं । मायाडंभेण तस्सावी, सयमवी (म्पी) तं न भावए ॥ ८॥ आयाममेव अत्ताणं, निउणं
जयं । आया चेव दुप्पत्तिज्जे, धम्ममविय अत्तसक्खियं ॥ ९ ॥ जं जस्साणुमयं हिऍ सो तं ठावेइ सुंदरपएसु । सदली नियतणए तारिस कूरेवि मन्नइ विसिठ्ठे ||१०|| अत्तत्तीयाऽसमिच्चा सयलपा (यज) णिणो कप्पयंतऽप्पऽणप्पं, दुठ्ठे वइकायचेद्वं मणसि य खलु संसंजुयं ते चरंते । निद्दोसं तं च सिठ्ठे ववगयकलुसे पक्खवायं विमुच्चा, विक्खंतच्चंतपावं कलुसियहिययं दोसजालेहिं णट्टं वइकायचेठ्ठ मणसि य खलु संसंजुयं ते चरंते । निद्दोसं तं च सिठ्ठे ववगयकलुसे पक्खवायं विमुच्चा, विक्खंतच्वंतपावं कलुसियहिययं दोसजालेहिं णठ्ठे ॥ १ ॥ परमत्थं तत्तसिद्धं, सब्भूयत्थपसाहगं । तब्भणियाणुट्ठाणेणं, ते आया रंजए सकं ॥२॥ तेसुत्तमं भवे धम्मं, उत्तमा तवसंपया । उत्तमं सीलचारित्तं, उत्तमा य गती भवे ॥ ३॥ अत्थेगे गोयमा ! पाणी, जे एरिसमवि काडि गए । ससल्ले चरती धम्मं, आयहियं नावबुज्झई ||४|| ससल्लो जइवि कट्टुग्गं, घोरं विरं तवं चरे । दिव्वं वाससहस्संपि, ततोऽवी तं तस्स निप्फलं ||५|| सल्लंपि भन्नई पावं, जं नालोइयनिदियं । न गरहियं न पच्छित्तं, कयं जं हयं भाणियं ॥ ६ ॥ मायाडंभमकत्तव्वं, महापच्छन्नपावया । अयज्जमणायारं च, सल्लं कम्मठ्ठसंगहो ॥७॥ असंजमं अहम्मं च, निसीलऽव्वतताविय । सकलुसत्तमसुद्धी य, सुकयनासो तहेवय ॥ ८॥ दुग्गइगमणऽणुत्तारं, दुक्खे सारीरमाणसे । अव्वाच्छिन्ने य संसारे, विग्गोवणया महंतिया ||९|| केसिं विरूवरूवत्तं, दारिद्द (i) दोहग्गया । हाहाभूयसवेयणया, परिभूयं च जीवियं ॥ २० ॥ निग्घिण नित्तिहस कूरत्तं, निद्दय निक्किवयाविय । निल्लज्जत्त गूढहियत्तं, वंकं विवरीयचित्तया ॥ १ ॥ रागो दोसोय मोहोय, मिच्छत्तं घणचिक्कणं । संमग्गणासो तहय, एगेऽजस्सित्तमेवय ॥२॥ आणाभंगमबोही य, ससल्लत्ता य भवे भवे । एमादी पावसल्लस्स, नाम एगट्टिया बहू ॥३॥ जेणं सल्लियहिययस्स, एगस्सी बहु भवंतरे । सव्वंगोवंगसंधीओ, पसल्लंति पुणो पुणो ॥४॥ से दुविहे समक्खाए, सल्ले सुहुमे य बायरे । एक्वेक्वे સૌજન્ય :- માતુશ્રી કુંવરબાઈ મેઘજી લધાભાઈ છેડા પરિવાર લાયજા (કચ્છ) પ્રેરણાથી બીકેશકુમાર (રાયણ)
廣編 grainer 136579
TROUS 5 5 5 5 5 5 5 5 5 5 5 5
[3]
原纸