SearchBrowseAboutContactDonate
Page Preview
Page 1474
Loading...
Download File
Download File
Page Text
________________ TIO फ फफफफम रहा निसाह छयसुत्त उरररर - - 乐乐乐乐乐乐玩玩乐乐乐乐乐乐乐乐场乐乐听听听听听听听听听听听听听乐乐乐乐乐乐乐乐%5D चाउक्कालं सज्झायं करेइ नक० सा० ४६।१४१० असज्झाइए सज्झायं करेइ क० सा०१५/० अप्पणो असज्झाइए सज्झायं करेइ क० सा० १५२।१६/० हेछिल्लाई समोसरणाई अवाएत्ता उवरिल्लाइं समोसरणाइं वा० वा० वा सा०।१७/० नव बंभचेराइं अवाएत्ता उवरिमसुयं वाएइ वा वा० सा०'१६९।१८० अवत्तं वाएइ वा० सा०।१९/० वत्तं न वाएइ नवा० सा०२०/० अपत्तं वाएइवा० सा०२११० पत्तं न वाएइनवा० सा०२१५॥२२दोण्हपि सरिसगाणं एवं संचिक्खावेइ एक्वं न संचिक्खावेइ एक्कं वाएइ एक्कं न वाएइ नवा० सा० २२१।२३/०आयरियउवज्झाएहिं अविदिन्नं गिर आइयइ आइ० सा०।२४१० अन्नउत्थियं वा गारत्थियं वा वाएइ वा० वा सा०।२५/० पडिच्छइ प० सा०२६।० एवं पासत्थं ।२७-२८। ओसन्नं ।२९-३०। कुसीलं ।३१-३२। नितियं ।३३-३४। संसत्तं '२४३' तं सेवमाणे आवज्जइ चाउम्मासियं परिहारठ्ठाणं उग्घाइयं ।३५-३६***॥ एगुणवीसइमोउद्देसओ१९||*जे भिक्खूमासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचियं आलोएमाणस्स मासियं पलिउंचियं आलोएमाणस्सदोमासियं, एवं ववहारपढमुद्देसगमो णेयव्वो जावदस गमा समत्ता एगत्तसोबहुत्तसोवि जाव सव्वमेवं सकयं एगओ साहणित्ता जाए य पठ्ठवणाए पठ्ठविए निव्विसमाणए पडिसेविज्जा सावि कसिणा तत्थेव आरूहेयव्वा सिया ३०९।१-२२०० छम्मासियं परिहारठ्ठाणं पठ्ठविए अणगारे अंतरा दोमासियं परिहारठ्ठाणं (२४०) पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेर्ड सकारणं अहीणमइरित्तं तेण परं सवीसइराया दो मासा ।२३।० पञ्चमासियं० एवं चाउम्मासियं० एवं तेमासियं० एवं सोमासियं० मासियावि० जाव सवीसराझ्या दो मासा ।२४-२८० सवीसराइयं दोमासियं परिहारठ्ठाणं पठ्ठविए अणगारे० तेण परं दसराया तिण्णि मासा ।२९।० सदसरायतेमासियं परिहारठ्ठाणं जाव तेण परं चत्तारि मासा।३०१० चाउम्मासियं परिहारठ्ठाणं जाव तेण परं सवीसराइया चत्तारि मासा ।३१।० सवीसराइयं चाउम्मासियं परिहारठ्ठाणं जाव तेण परं सदसराया पञ्च मासा ।३२।० सदसरायं पञ्चमासियं परिहारठ्ठाणं जाव तेण परं छम्मासा ।३३।० छम्मासियं परिहारठ्ठाणं पठ्ठविए अणगारे अन्तरा मायिसं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअठ्ठ सहेउं सकारणं अहीणमइरित्तं तेण परं दिवड्ढो मासो ।३४।० एवं पञ्चमासियं चाउम्मासियं तेमासियं दोमासियं मासियं परिहारठ्ठाणं पठ्ठविए अणगारे० दिवड्ढो मासो।३५-३९० दिवड्ढमासियं परिहारठ्ठाणं पठविए अणगारे अंतरा मासियं० दो मासा ।४०। दोमासियं परिहरठ्ठाणं पठविए अणगारे० अड्ढाइज्जा, एवं एत्तो पक्खे २ आरोवेयव्वो जाव छम्मासा पुण्णत्ति ।४१। (०दोमासियं परिहारठ्ठाणं पठ्ठविए जाव तेणं परं अड्ढाइज्जा मासा ।४११०) अड्ढाइज्जमासियं परिहारठ्ठाणं पठ्ठविए अणगारे० तिण्णि मासा ।४२२० तेमासियं परिहारठ्ठाणं पठविए अणगारे० अद्धठ्ठा मासा ।४३।० अद्भुठ्ठमासियं परिहारठ्ठाणं पठविए अणगारे० चत्तारि मासा ।४४० चाउम्मासियं परिहारठ्ठाणं पठविए अणगारे० अड्ढपञ्च मासा ।४५० अड्ढपञ्चमासियं परिहारठ्ठाणं पठ्ठविए अणगारे० पञ्च मासा ।४६।० पञ्चमासियं परिहारठ्ठाणं पठ्ठविए अणगारे० अद्धछठ्ठ मासा ।४७/० अद्धछठ्ठमासियं परिहारठ्ठाणं पठ्ठविए अणगारे० छम्मासा ।४८० दोमासियं परिहारठ्ठाणं पठविए अणगारे अन्तरा मासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरावणा जाव तेण परं अड्ढाइज्जामासा।४९/० अड्ढाइज्जमासियं परिहारठ्ठाणं पठ्ठविए अणगारे अन्तरादोमासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा० तेण परं सपञ्चराया तिण्णि मासा ।५० सपञ्चरायं तेमासियं परिहारठ्ठाणं पठविए अणगारे अन्तरा मासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा जाब तेण परं सवीसइराया तिण्णि मासा ।५१। सवीसइरायं तेमासियं परिहारट्ठाणं पट्टविओ अणगारे अन्तरा दोमासि परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा० तेण परं सदसराया चत्तारि मासा ।५२। सदसरायं चाउम्मासियं परिहारठ्ठाणं पठविए अणगारे अन्तरा मासियं परिहारठ्ठाणं पडिसेवित्ता आलोएजजा अहावरा पक्खिया आरोवणा० तेण परं पञ्चूणा पञ्च मासा ।५३। पथूणं पञ्चमासियं परिहारठ्ठाणं पविए अणगारे अन्तरा दोमासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा० तेणं परं अद्धछठ्ठा मासा ।५४। अद्धछठे मासियं परिहारठ्ठाणं पठ्ठविए अणगारे अन्तरा मासियं परिहारठ्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा० तेण परं छम्मासा ३६९।५५/ उपसंहार: '४२५ ॥ श्रीनिशीथच्छेदसूत्रं १ xexc$$$$$$$$$$$$$5 श्री आगमगुणमंजूषा - १३६१4 5 55555555555555555555E6NOR NO$乐乐乐乐乐乐编织乐乐乐乐垢乐乐所乐乐蛋蛋乐乐明明明明明明明明明明明明明明明明明明明明乐开乐22 - thet isimony www.jainelibrary.org
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy