SearchBrowseAboutContactDonate
Page Preview
Page 1351
Loading...
Download File
Download File
Page Text
________________ 3005555555555 (१८) जंबूदीवपन्नत्ति वक्खारो ५ ६२] $%%%%%%%%%%% CE CC%听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC अट्ठसहस्सेणं भोमेज्जाणं जाव सव्वोदएहिं सव्वमट्ठियाहिं सव्वतुअरेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्ढीए जाव रवेणं महया रतित्थयराभिसेएणं अभिसिंचंति, तए णं सामिस्स महया २ अभिसेयंसि वट्टमाणंसि इंदाइया देवा छत्तचामरकलसधूवकडुच्छुअपुप्फगन्धजावहत्थगयाहठ्ठतुट्ठ जाव वज्जसूलपाणी पुरओ चिट्ठति पंजलिउडा, एवं विजयाणुसारेण जाव अप्पेगइया देवा आसिअसंमज्जिओवलितं करेन्ति जाव गन्धवट्टिभूयं, अप्पेग० हिरण्णवासं वासिंति एवं सुवण्णरयणवइरआभरणपत्तपुप्फफलबीअमल्लगन्धवण्णजाव चुण्णवासं वासंति, अप्पे० हिरण्णविहिं भाइंति एवं जाव चूण्णविधि भाइंति, अप्पे० चउव्विहं वजं वाएंति तं०- ततं विततं घणं झुसिरं, अप्पे० चउव्विहं गेयं गायंति, तं०- उक्खित्तं पायत्तं मन्दाइयं रोइआवसाणं, अप्पे० चउव्विहं णट्ट णच्चंति, तं०- अचियं दुयं आरभडं भसोलं, अप्पे० चउव्विहं अभिणयं अभिणेति, तं०- दिलृतियं पाडिस्सुइ(इंति)यं सामन्तोववाइयं लोगमज्झावसाणियं, अप्पे० बत्तीसइविहं दिव्वं णट्टविहिं उवदंसेन्ति, अप्पे० उप्पयनिवयं निवयउप्पयं संकुचिअपसारियं जाव भन्तसंभन्तणामं दिव्वं नट्टविहिं उवदंसंति, अप्पे० तंडवेति अप्पे० लासन्ति अप्पे० पीणेन्ति एवं बुक्कारेति अप्फोडेति वगंति सीहणायं णदंति अप्पे० सव्वाइं करेन्ति अप्पे० हयहेसियं एवं हत्थिगुलुगुलाइयं रहघणघणाइयं अप्पे० तिण्णिवि, अप्पे० उच्छोलंति अप्पे० पच्छोलंति अप्पे० तिवई छिंदंति पायदद्दरयं करेन्ति भूमिचवेडे दलयन्ति अप्पे० महया सद्देणं राति एवं संजोगा विभासियव्वा, अप्पे० हक्कारेन्ति एवं पुकारेति बुक्कारेति ओवरेन्ति उप्पयंति परिप्पवंति अलंति तवंति पयवंति गज्जति विज्जुआयंति वासिसंति अप्पे० देवुक्कलियं करेन्ति एवं देवकहकहगं करेंति अप्पे० देवदुहुदुहुगं करेंति अप्पे० विकिअभूयाइरूवाइं विउव्वित्ता पणच्वंति एवमाइं विभासेज्जा जहा विजयस्स जाव सव्वओ समन्ता आहावेति परिधावेति ।१२२। तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया २ अभिसेएणं अभिसिंचइ त्ता करयलपरिग्गहिअंजाव मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेइ त्ता ताहिं इठ्ठाहिं जाव जयजयस पउंजति जाव पम्हलसुकुमालाए सुरभीए गन्धकासाईए गायाई लूहेइ त्ता एवं जाव कप्परुक्खगंपिव अलंकियविभूसिअं करेइ त्ता जाव णट्टविहिं उवदंसेइ त्ता अच्छेहि सण्हेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अट्ठमंगलगे आलिहइ, तं०- दप्पण भद्दासण वद्धमाण वरकलस मच्छ सिरिवच्छा । सोत्थिअ णन्दावत्ता लिहिआ अट्ठट्ठमंगलगा ।।८०।। लिहिऊण करेइ उवयार, किं ते ? पाडलमल्लिअचंपगासोगपुन्नाअचूयमंजरिणवमालिअपउलतिलयकणवीरकुंदकुज्जगकोरंटपत्त- समणगवरसुरभिगन्धगंधियस्स कयग्गहहियकरयलपब्भट्ठविप्पमुक्कस्स दसवण्णरस कुसुमणियरस्स तत्थ चित्तं जण्णुस्सेहप्पमाणमित्तं ओहिनिकरं करेत्ता चंदप्पभरणवरवइरवेरुलियविमलदंडं कं चणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवदि विणिम्मुअंतं वेरुलियमयं कडुच्छुयं पग्गहितु पयएणं धूवं दाऊण जिणवरिंदस्स सत्तट्ठ पयाइं ओसरित्ता दसंगुलियं अंजलिं करिय मत्थयंमि पयओ अट्ठसयविसुद्धगन्थजुत्तेहि महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइत्ता वामं जाणुंअंचेइत्ता जाव करयलपरिग्गहियं० मत्थए अंजलि कट्ट एवं वयासी- णमोऽत्थु ते सिद्धबुद्धणीरयसमणसामाहिसमत्त-समजोगिसल्लगत्तणतणब्भ-यणीरागदोसणिम्ममणिस्संगणीसल्लमाणमूरणगुणरयणसीलसागरमणंतमप्पमेय भवियधम्मवरचाउरंतचक्कवट्टी णमोऽत्थुतेअरहओत्तिकट्ट एवं वंदइणमंसइत्ताणच्चासण्णे णाइदूरे सुस्सूममाणे जाव पज्जुवासइ, एवं जहा अच्चुयस्स तहा जावईसाणस्सविभाणियव्वं, एवं भवणवइवाणमन्तरजोइसियाय सूरपज्जवसाणा सएणं परिवारेणं पत्तेयं २ अभिसिंचंति, तएणं से ईसाणे देविदे देवराया पञ्च ईसाणे विउव्वइत्ता एगे ईसाणे भगवं तित्थयरं करयलसंपुडेणं गिण्हइत्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे एगे ईसाणे पिट्ठओ आयवत्तं धरेइं दुवे ईसाणा उभओ पासिं चामरुक्खेवं करेति एगे ईसाणे पुरओ सूलपाणी चिट्ठइ, तए णं से सक्के देविद देवराया आभिओगे देवे सद्दावेइ त्ता एवोवि तह चेव अभिसेआणत्तिं देइ तेऽवि तह चेव उवणेति, तए णं से सक्के देविद देवराया भगवओ तित्थयरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वेइ सेए संखदलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासे पासाईए दरसणिज्जे अभिरूवे पडिरूवे, तए णं तेसिं चउण्हं धवलवसभाणं अट्ठहिं सिंगेहितो अट्ठ GC5听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CN DDEducation International-201003 MORROF ##59 5 9 श्री आगमगुणमंजूषा - १२४४55 5555 5 #EGIOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy