SearchBrowseAboutContactDonate
Page Preview
Page 1299
Loading...
Download File
Download File
Page Text
________________ RORRO5555555555555 (१८) जंबूदीवपन्नत्ति वक्खारो २ [१०] 五五五五五五五五五$55555520 पढमे तिभाए मज्झिमे तिभाए पच्छिमे तिभाए, जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएसु भरहस्स वासस्स केरिसए आयारभावपडोआरे पुच्छा, गो० ! बहुसमरमणिज्जे भूमिभागे होत्था सो चेव गमो अव्वो णाणत्तं दोधणुसहस्साई उड्ढंउच्चत्तेणं, तेसिं च मणुआणं चउसटिपिट्ठकरंडगा चउत्थभत्तस्स आहारट्ठे समुप्पज्जइ ठिई पलिओवमं एगूणासीइं राइंदिआइं सारक्खंति संगावेति जाव देवलोगपरिग्गहिआणं ते मणुअगणा पं० समणाउसो!, तीसे णं भंते ! समाए पच्छिमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था ?, गो० ! बहुसमरमणिज्जे भूमिभागे होत्था से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए, तं०-कित्तिमेहिंचेव अकित्तिमेहिंचेव, तीसेणंभंते! समाए पच्छिमे तिभागे भरहे वासे मणुआणं केरिसए आयारभावपडोआरे होत्था ?, गो० ! तेसिं मणुआणं छव्विहे संघयणे छविहे संठाणे बहूणि धणुसयाणि उद्धंउच्चत्तेणं जह० संखिज्जाणि वासाणि उक्को० असंखिज्जाणि वासाणि आउअंक पालंति त्ता अप्पेगइया णिरयगामी अप्पेगइया तिरिअगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामी अप्पेगझ्या सिझंति जाव सव्वदुक्खाणमंतं करेति ।२८। तीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पण्णरस कुलगरा समुप्पज्जित्था, तं०-सुमई पडिस्सुई सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे चक्खुमं जसमं अभिचंदे पसेणई मरूदेवेणाभी उसभेत्ति ।२९। तत्थ णं सुमईपडिस्सुईसीमंकरसीमंधरखेमकराणं एतेसिंपंचण्हं कुलगराणं हक्कारे णामं दण्डणीई होत्था,ते णं मणुआ हक्कारेणं दंडे णं हया समाणा लजिआ विलज्जिआ वेड्डा भीआ तुसिणीआ विणओणया चिट्ठ ति, तत्थ णं खेमंधरविमलवाहणचक्खुमंजसमंअभिचंदाणं एतेसिंणं पंचण्हं कुलगराणं मक्कारेणामं दंडणीई होत्था, ते णं मणुआ मक्कारेणं दंडेणं हया समाणा जाव चिट्ठति, तत्थ ॥ जणं चंदाभपसेणइमरूदेवणाभिउसभाणं एतेसिंणं पंचण्हं कुलगराणं धिक्कारे णामं दंडणीई होत्था, ते णं मणुआ धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति ।३०। णाभिस्स णं कुलगरस्स मरूदेवाए भारिआए कुच्छिसि एत्थ णं उसहे णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थकरे पढमधम्मवरचक्कवट्टी समुप्पज्जित्था, तए णं उसमे अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसइ त्ता तेवढेि पुव्वसयसहस्साई महारायवासमज्झे वसइ तेवट्टि पुव्वसयसहस्साइं महारायवासमज्झे वसमाणे लेहाइआओ गणिअप्पहाणाओ सउणरूअपज्जवसाणाओ बावत्तरि कलाओ चोसहि महिलागुणे सिप्पसयं च कम्माणि तिण्णिवि पयाहिआए उवदिसइत्ता पुत्तसयं रज्जसए अभिसिंचइत्ता तेसीइं पुव्वसयसहस्साई महाराय (अगार) वासमज्झे वसइत्ताजे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरण्णं० सुवण्णं० कोसं० कोट्ठागारं० बलं० वाहणं० पुरं० विउलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणसंतसारसावइज्जं विच्छड्डयित्ता विगोवइत्ता दायं दाइआणं परिभाएत्ता सुदंसणाए सीआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे संखियचक्किअणंगलिअमुहमंगलिअपूसमाणगवद्धमाणग-आइक्खगलंखमंखघंटिअगणेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरिआहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वुइकरीहिं अपुणरूत्ताहिं अट्ठसइआहिं वग्गूहि अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी-जय जय नंदा ! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउत्तिकटु अभिणंदंति य अभिथुणंति य, तएणं उसभे अरहा कोसलिएणयणमालासहस्सेहिं पिच्छिज्जमाणे २ एवं जाव णिग्गच्छइ जहा उववाइए जाव आउलबोलबहुलं णभं करते विणीआए रायहाणीए मज्झमझेणं णिग्गच्छइ त्ता आसिअसंमज्जिअसित्तसुइकपुप्फोवयारकलियं सिद्धत्थवणविउलरायमगं करेमाणे हयगयरहपहकरेणं पाइक्कचडकरेण य मंदं २ उद्धतरेणुयं करेमाणे २ जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति त्ता असोगवरपायवस्स अहे सीअं ठावेइ त्ता सीयाओ पच्चोरूहइ त्ता सयमेवाभरणालंकारं ओमुअइ त्ता सयमेव चउहिं मुट्ठी (अट्टा) हिं लोअं करेइ त्ता ॐ छतॄणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चउहिं सहस्सेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ HOUSCS5听听听听听听听听$$$$$$$$$$$$$$$乐乐明明明明明明明明明明明明明明明明明明明 5555555555555555555555 श्री आगमगुणमंजूषा- ११९२55555555555555555555555555 OF
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy