________________
Ko555555555555555
(१८) जंबूदीवपन्नत्ति १ वक्खारो
२]
乐乐乐乐乐乐听听听听听听听听听听QL
0
2
5
$$
$
$
$
$
बावण्णं च जोअणाई देसूणं च अद्धजोअणं दारस्स य २ अबाहाए अंतरे पं० 'अउणासीइ सहस्सा बावण्णं चेव जोअणा हुंति । ऊणं च अद्धजोअण दारंतर जंबुद्दीवस्स ॥१॥९। कहिं णं भंते । जंबुद्दीवे दीवे भरहे णाम वासे पं० ?, गो० ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरस्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे भरहे णामं वासे पं०, खाणुबहुले कंटक० विसम० दुग्ग० पव्वय० पवाय० उज्झर० णिज्झर० खड्डा० दरी० णई० दह० रूक्ख० गुच्छ० गुम्म० लया० वल्ली० अडवी० सावय० तण० तक्कर डिम्ब० डमर० दुब्भिक्ख० दुक्काल० पासंड० किवण० वणीमग० ईति० मारि० कुवुट्ठि० अणावुट्ठि० राय० रोग० संकिलेसबहुले अभिक्खणं २ संखोहषहुले पाईणपडीणायए उदीणदाहिणविच्छिण्णे उत्तराओ पलिअंकसंठाणसंठिए दाहिणओ धणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं वेअड्ढेण य पव्वएण छन्भागपविभत्ते ॥ जंबुद्दीवदीवणउयसयभागे पंचछव्वीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स विक्खंभेणं, भरहस्सणं वासस्स बहुमज्झदेसभाए एत्थ णं वेअड्ढे णामं पव्वए पं०, जेणं भरहं वासं दुहा विभायमाणे २ चिट्ठइ, तं०-दाहिणड्ढभरहं च उत्तरड्ढभरहं च।१०। कहिं णं भंते जंबुद्दीवे दीवे दाहिणद्धे भरहे णामं वासे पं०?, गो० ! वेयद्धस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुद्दस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणद्धभरहे णामं वासे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिए तिहा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोण्णि अद्वतीसे जोअणसए तिण्णि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठाणव जोयणसहस्साई सत्तय अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसे धणुपुढे दाहिणेणं णव जोयणसहस्साई सत्त छावढे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किंचिविसेसाहिअं परिक्खेवेणं पं०, दाहिणद्धभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पं०?, गो० ! बहुसमरशमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविहपञ्चवण्णेहि मणीहिं तणेहि य उवसोभिए, तं०-कित्तिमेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धभरहे णं भंते ! वासे मणुयाणं केरिसाए आयारभावपडोयारे पं०?, गो० ! ते णं मणुआ बहुसंघयणा बहुउच्चत्तपज्जवा बहुआउपज्जवा बहूई वासाई आउं पालेति त्ता अप्पेगइया णिरयगामी अप्पेगइया तिरिय० अप्पेगइया मणय० अप्पेगइया देव० अप्पेगइआ सिज्झंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति ।११। कहिं णं भंते ! जंबुद्दीवे दीवे भरहे वासे वेयद्धे णामं पव्वए पं० ?, गो० ! उत्तरद्धभरहवासस्स दाहिणेणं दाहिणद्धभरहवासस्स उत्तरेणं पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे भरहे वासे वेअद्धे णामं पव्वएपं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दे पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्ल लवणसमुह पुढे पणवीसंजोयणाई उद्धंउच्चत्तेणं छ सकोसाइं जोअणाई उव्वेहेणं पण्णासं जोअणांई विक्खंभेणं तस्स बाहापुरस्थिमपच्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं पं०, तस्स जीवा उत्तरेणं पाईणपड़ीणायया दुहा लवणसमुदं पुट्ठा ॥ पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठा दस जोयणसहस्साई सत्त य वीसे जोअणसए दुवालस य एगूणवीसइभागे जोअणस्स आयामेणं तीसे धणुपट्टे दाहिणेणं दस जोअणसहस्साई सत्त य तेआले जोयणसए पण्णरस य एगूणवीसइभागे जोयणस्स परिक्खेवेणं रूअगसंठाणसंठिए सव्वरययामए अच्छे सण्हे लण्हे घटे मढे णीरए णिम्मले णिप्पंके णिक्वंकडच्छाए सप्पभे जाव पडिरूवे, उभओ पासिं दोहिं
पउमवरवेइयाहिं दोहिं अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते, ताओणं पउमवरवेइयाओ अद्धजोयणं उद्धंउच्चत्तेणं पंच धणुसयाई विक्खंभेणं पव्वयसमियाओ 9 आयामेणं वण्णओ भाणियव्वो, ते णं वणसंडा देसूणाई दो जोअणाई विक्खंभेणं पउमवरवेझ्यासमगा आयामेणं किण्हा किण्होभासा जाव वण्णओ, वेयद्धस्स णं
%%$$$$$
%%%%%%%
100