________________
(१७) तपाई १५, १६, १७, १८
रिक्खातिमासराइंदियजुगमंडलपविभत्ती सिग्घगती वत्थु आहि०★★★ | ८६|| पन्नरसमं पाहुडं १५ ।। ★ ★ ★ ता कहं ते दोसिणालक्खणे आहि० ?, चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अट्ठे किंलक्खणे ?, ता एकट्ठे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य के अट्ठे किंलक्खणे ?, ता एगट्टे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारेति य के अट्ठे किंलक्खणे ?, ता एगट्टे एगलक्खणे ★ ★ ★ १८७॥ सोलसमं पाहुडं १६ ।। ★ ★ ★ ता कहं ते चयणोववाता आहि० ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थ एगे एव० - ता अणुसमयमेव चंदिमसूरिया • अण्णे चयंति अण्णे उववज्जंति, एवं जच्चेवोयाए संठितीए पणुवीसं पडिवत्तीओ तातो एत्थंपि भाणितव्वाओ जाव ता अणुओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जंति एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभाव वरवत्थधरा वरमल्लधरा वरगन्धधरा वराभरणधरा अव्वोच्छित्तिणयद्वताए (काले) अण्णे चयंति अण्णे उववज्जंति आहि० ★ ★ ★ I८८|| सत्तरसमं पाहुड १७ ॥ ★★★ ता कहं ते उच्चत्ते आहि० ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता एवं जोयणसहस्सं सूरे उढं उच्चत्तेणं दिवढं चंदे एगे एव०, एगे पुण०-ता दो जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अड्ढातिज्जाई चंदे एगे एव०, एवं एतेणं अभिलावेणं ता तिन्नि जोयणसहस्साइं सूरे अद्भुट्ठाई चंदे चत्तारि जोयणसहस्साइं सूरे अद्धपंचमाइं चंदे पंच जोयणसहस्साइं सूरे अद्धच्छट्ठाई चंदे एवं छ सूरे अद्धसत्तमाई चंदे सत्त सूरे अद्धट्ठमाई चंदे अट्ठ सूरे अद्धनवमाइं चंदे नव सूरे अद्धदसमाई चंदे दस सूरे अद्धएक्कारस चंदे एक्कारस सूरे अद्धबारस चंदे बारस सूरे अद्धतेरस चंदे तेरस सूरे अद्धचोद्दस चंदे चोइस सूरे अद्धपण्णरस चंदे पण्णरस सूरे अद्धसोलस चंदे सोलस सूरे अद्धसत्तरस चंदे सत्तरस सूरे अद्धअट्ठारस चंदे अट्ठारस सूरे अद्धएकूणवीसं चंदे एकोणवीसं सूरे अद्रवीसं चंदे वीसं सूरे अद्धएक्कवीसं चंदे एक्कवीसं सूरे अद्धबावीसं चंदे बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे अद्धचउवीसं चंदे चउवीसं सुरे अद्धपणवीसं चंदे एगे एव०, एगे पुण०पणवीसं जोयणसहस्साइं सूरे उड्ढउच्चत्तेणं अद्धछव्वीसं चंदे एगे एव०, वयं पुण एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्त उइजोयणसए अबाहाए हेट्ठिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते अवाहाए सूरविमाणे चारं चरति अट्ठअसीए जोयणसए अबाहाए चंदविमाणे चारं चरति णव जोयणसताइं अबाहाए उवरिल्ले ताराविमाणे चारं चरति हेट्ठिल्लातो ताराविमाणातो दस जोयणाई अवाहाए सूरविमाणे चारं चरति नउति जोयणे अबाहाए चंदविमाणे चारं चरति एवं जहेव जीवाभिगमे तहेव नेयव्वं सव्वब्भंतरिल्लं चारं संठाणं पमाणं वहंति सिग्घगती इड्ढी तारंतरं अग्गमहिसीओ ठिती अप्पाबहुं जाव ताराओ संखेज्जगुणाओ (सूर्य० ८९-९९ गा० ३१) ★★★ । ९९|| अट्ठारसमं पाहुडं १८॥ ★★★ ता कति णं चंदिमसूरिया सव्वलोयंसि ओभासं उज्जोवेति तवंति पभासंति आहिताति वदेज्जा ?, तत्थ खलु इमाओ बारस पडिवत्तीतो पं०, तत्थेगे एव० ता एगे चंदे एगे सूरे सव्वलोगंसि ओभासंति जाव पभासंति आहितेति०, एगे पुण० -ता तिण्णि चंदा तिण्णि चेव सूरा सव्वलोए० एगे०, एगे पुण०-ता आउट्ठि चंदा एवं एएणं अभिलावेणं जातो चेव ततिए पाहुडे दुवालस पडिवत्तीओ तातो चेव इहंपि णेयव्वातो नवरं सत्त य दस य जाव ता बावत्तरं चंदसहस्सं बावत्तरं सूरितसहस्सं सव्वलोयं ओभासति जाव पभासति आहि० एगे एव०, वयं पुण एवं वयामो ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, जंबुदीवे णं दीवे दो चंदा पभासेंसु पभासेति जहा जीवाभिगमे जाव तारातो, ता जंबुद्दीवं णं लवणे णामं समुद्दे वट्टे वलयाकारसंठिते सव्वतो समंता परिक्खिवित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ?, ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए, ता लवणे समुद्दे केवतियं चक्कवालविक्खंभेणं केवतितं परिक्खेवेणं आहि० ?, ता दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरसजोयणसयसहस्साइं सतं चउआलं किंचिविसेसूणे परिक्खेवेणं, ता लवणे णं समुद्दे चत्तारि चंदा पभासिसु वा जाव तारातो, ता लवणं
53353535994 95 96 9
श्री आगमगुणमजूषा - ११७९
(२२)
अअअअअअअअ