SearchBrowseAboutContactDonate
Page Preview
Page 1285
Loading...
Download File
Download File
Page Text
________________ POS5555555555岁5岁男 (१७) चंदपन्नति पाहुडं - १५ [३१] 步步步步步步$$$$ C$乐乐乐乐听听听听听听乐乐频听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听C गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता ।८३। ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ?, बावट्ठिभागे विसेसेति, ता जया णं चंदं गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवइ से णं गतिमाताए केवतियं विसेसेइ ?, ता सत्तट्ठि भागे विसेसेति, ता जता णं सूरं ॥ गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ?, ता पंच भागे विसेसेति, ता जता णं चंदं गतिसमावण्णं अभीयीणक्खत्ते णं गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जाव जोएति त्ता जोयं अणुपरियट्टति त्ता विप्पजहाति त्ता विगतजोई यावि भवति, ता जता णं चंदं गतिसमावण्णं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाते तहेव जहा अभियिस्स नवरं तीसं मुहुत्ते चंदेण सद्धिं जोअं जोएति त्ता विगतजोई यावि भवइ, एवं पण्णरसमुहुत्ताइं तीसतिमुहुत्ताई पणयालीसमुहुत्ताई भाणितव्वाइं जाव उत्तरासाढा (सूर्य० ता जता णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चंदेणं सद्धिं जोगं जुंजति त्ता जोगं अणुपरियति त्ता विप्पजहति विगतजोई यावि भवति) ता जया णं सूरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति त्ता जाव विगतजोगी यावि भवति, एवं सूरेण सद्धिं जोगो भाणियव्वो जाव उत्तरासाढाणक्खत्ते विगतजोगी यावि भवति (सूर्य० ता जता णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता सूरेण सद्धिं यथाजोयं जुंजति त्ता यथाजोयं अणुपरियट्टति त्ता जाव विप्पजहति त्ता विगतजोगी यावि भवति)।८४ ताणक्खत्तेणं मासेणं चंदे म कति मंडलाइं चरति ?, ता तेरस मंडलाइं चरति तेरस य सत्तट्ठिभागे मंडलस्स, ता णक्खत्तेणं मासेणं सूरे पुच्छा, तेरस मंडलाइं चरति चोत्तालीसं च सत्तट्ठिभागे मंडलस्स, ता णक्खत्तेणं मासेणं णक्खत्ते०?, ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तट्ठिभागे मंडलस्स, ता चंदेणं मासेणं चंदे कति मंडलाइं चरति ?, चोद्दस चउभागाइं मंडलाइं चरति एगं च चउव्वीससतं भागं मंडलस्स, ता चंदेणं मासेणं सूरे कति पुच्छा, ता पण्णरस चउभागूणाई मंडलाइं चरति एगं च चउवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति पुच्छा, ता पण्णरस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स, ता उडुणा मासेणं चंदे कति पुच्छा, ता चोद्दस मंडलाइं चरति तीसं च एगट्ठिभागे मंडलस्स, ता उडुणा मासेणं सूरे कति पुच्छा, ता पण्णरस मंडलाइ चरति, ता उडुणा मासेणं णक्खत्ते कति पुच्छा, ता पण्णरस मंडलाइं चरति पंच य बावीससतभागे मंडलस्स, ता आदिच्चेणं मासेणं चंदे कति मंडलाइं चरति ?, ता चोइस मंडलाइं चरति एक्कारस य पन्नरसभागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति पुच्छा, ता पण्णरस चउभागाहिगाई मंडलाइंचरति, ता आदिच्चेणं मासेणं णक्खत्ते कति पुच्छा, ता पण्णरस चउभागाहिगाई मंडलाइं चरति पंचतीसं च वीससतभागमंडलाई चरति, ता अभिवड्डिएणं मासेणं चंदे कति मंडलाइं चरति ?, ता पण्णरस मंडलाइं तेसीति छलसीयसतभागे मंडलस्स, ता अभिवड्डितेणं मासेणं सूरे पुच्छा, ता सोलस मंडलाइं चरति तीहिं भागेहिं ऊणगाइं दोहिं अडयालेहिं सएहिं मंडलं छित्ता, अभिवड्डितेणं मासेणं नक्खत्ते कति मंडलाइं चरति ?, ता सोलस मंडलाइं चरति सीतालीसाए भागेहिं अहियाइं चोइसहिं अट्ठासीएहिं सएहिं मंडलं छेत्ता |८५/ ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति ?, ता एगं अद्धमंडलं चरति एक्कतीसाए भागेहिं ऊणं णवहिं पण्णरसेहिं सएहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाइं चरति ?, ता एगं अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खत्ते कति मंडलाइं चरति ?, एगं अद्धमंडलं चरति दोहिं भागेहिं अधियं सत्तहिं ' बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता, ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति एक्कतीसाए भागेहिं अधितेहिं चउहिं बायालेहिं सतेहिं राइंदियं छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति, ता एगमेगं मंडलं णक्खत्ते कतिहिं अहोरत्तेहिं चरति ?, ता दोहिम 3 अहोरत्तेहिं चरति दोहिं भागेहिं ऊणेहिं तिहिं सत्तसतुहिं सतेहिं राइंदिएहिं छेत्ता, ता जुगेणं चंदे कति मंडलाई चरति ?, ता अट्ठ चुलसीते मंडलसते चरति, ता जुगेणं सूरे कति मंडलाइंचरति ?, णवपण्णरसमंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाइं चरति?, ता अट्ठारसपणतीसे दुभागमंडलसते चरति, इच्चेसा मुहुत्तगती 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C an Education International 2010-03 Auntalibaronmallice-oni EXEKO555555555555555555555555 श्री आगमगुणमंजूषा - ११७८55555555555555555555555346 OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy