SearchBrowseAboutContactDonate
Page Preview
Page 1271
Loading...
Download File
Download File
Page Text
________________ FOR9555555555555555 (१७) चंदपन्नति (१०)पाहुडं , पाहुड-पाहुडं - २२ [१७] 555555555555555FOLOR CO乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明乐乐乐乐 乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐SC 2 उड्ढंउच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं एक्वेक्काए पडिवत्तीए भाणितव्वं जाव छण्णउतिमा पडिवत्ती एगे०, वयं पुण एवं वदामो-सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं णिव्वत्तेति, अवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वा सेसे वा, पोरिसीणं छाया दिवसस्स किं गते वा सेसे वा?, ता चउब्भागे गते वा सेसे वा, ता दिवद्धपोरिसीण छाया दिवसस्स किं गते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा दिवसस्स भागं छोढुं वाकरणं जाव ता अद्धअउणासट्ठिपोरिसीछाया दिवसस्स किं गते वा सेसे वा?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसट्ठिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा ?, वीससयभागे गते वा सेसे वा, ता सातिरेगअउणसट्ठिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा?, णत्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया पं० तं०-खंभच्छाया रज्जु० पागार० पासाय० उत्तर० उच्चत्त० अणुलोम० पडिलोम० आरूभिता उवहितासमा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदग्गा पिट्ठओउदग्गा पुरिमकंठभागोवगता पच्छिमकंठभाओवगता छायाणुवादिणी किट्ठाणुवादिणीछाया छायछाया छायाविकप्पो वेहासच्छाया सगड० (कडच्छाया) गोलच्छाया, तत्थ णं गोलच्छाया अट्ठविहा पं० २०-गोलच्छाया अवद्धगोलच्छाया गोलगोल० अवद्धगोलगोल० गोलावलि० अवड्ढगोलावलि गोपुंज० अवद्धगोलपुंज० ३१। णवमं पाहुडं ९॥ *** ता जोगेति वत्थुस्स आवलियाणिवाते आहि०, तां कहं ते जोगेति वत्थुस्स आवलियाणिवाते आहि० ?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, तत्थेगे एव०-ता सव्वेवि णं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा एगे एव० एगे पुण०-ता सव्वेवि णं णक्खत्ता महादीया अस्सेसापज्जवसाणा पं० एगे एव०, एगे पुण०-ता सव्वेवि णं णक्खत्ता धणिट्ठादीया सवणपज्जवसाणा पं० एगे एव०, एगे पुण०-ता सव्वेवि णं णक्खत्ता अस्सिणीआदीया रेवतिपज्जवसाणा पं० एगे एव०, एगे पुण०-सव्वेवि णं णक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा एगे एव०, वयं पुण एवं वदामो-सव्वेवि णं णक्खत्ता अभिइआदीया उत्तरासाढापज्जवसाणा पं० तं०-अभिई सवणो धणिट्ठा सतभिसया पुव्वभद्दवता उत्तरभद्दवया रेवती अस्सिणी भरणी कत्तिया रोहिणी मिगसिरं अद्दा पुणव्वसू पुस्सो असिलेसा महा पुव्वा फग्गुणी उत्तरा फग्गुणी हत्थो चित्ता साती विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा ।३२॥१०-१॥ (२०६) ता कहं ते मुहुत्तग्गे आहि० ?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएति, अत्थि णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेणं सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं तीसं०, अत्थि णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, ता एएसिंणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सद्धिं जोएन्ति ?, कयरे नक्खत्ता जे णं पण्णरसमुहुत्ते० कतरे नक्खत्ता जेणं तीसं मुहुत्ते चंदेण० कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते०?, ता एएसिंणं अट्ठवीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण० से णं एगे अभीयी, तत्थ जे ते णक्खत्ताजे णं पण्णरस मुहुत्ते चंदेण० तेणं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ताजेणं तीसं मुहुत्ते चंदेण० ते पण्णरस, तं०-सवणे धणिट्ठा पुव्वा भद्दवता रेवती अस्सिणी कत्तिया मग्गसिरं पुस्सो महा पुव्वा फग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोगं जोएंति ते ण छ, तं०-उत्तरा भद्दपदा रोहिणी पुणव्वसू उत्तरा फग्गुणी विसाहा उत्तरसाढा ।३३। ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएति, अत्थि णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेण० अत्थि णक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण० अत्थि णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते०, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण कतरे णक्खत्ते जे ण छ अहोरत्ते एक्कवीसं मुहुत्ते सूरेणं० कतरे णक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते फू सूरेण० कतरे णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण ?, एतेसिंणं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहत्ते MOTO54555555555555555555555555555555555555555555555555OOK Kerres555555555555555555555555 श्री आगमगुणमंजूषा ११६४5555555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy