SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ HOROSXxxxxxxxxxxxxxx ( स्मरण SCF明明明明明明明明明明明明明明明明明明乐乐明明明明明明明明明明明听听听听听听听听听听听听听听听F6C २ पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्यमाणा तदणंतराई बाहिराई पोग्गलाई णो संतावेतीति एस णं से समिते तावक्खेत्ते एगे एव०, एगे पुण०-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया संतप्पंति अत्थेगतिया णो संतप्पंति, तत्थ अत्थेगइआ संतप्पमाणा तदणंतराई बाहिराइं पोग्गलाई अत्थेगतियाइं संतावेति अत्थेगतियाई णो संताति एस णं से समिते तावक्खेत्ते एगे एव०, वयं पुण एवं वदामो-ता' जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिया उच्छूढा अभिणिसट्ठाओ पतावंति एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति, तते णं ताओ छिण्णलेस्साओ समुच्छियाओ समाणीओ तदणंतराइं बाहिराइं पोग्गलाइं संतावेंतीति एस णं से समिते तावक्खेत्ते।३०। ता कतिकट्ठ ते सूरिए पोरिसीच्छायं णिव्वत्तेति आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहि० एगे एव०, एगे पुण०-ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिव्वत्तेति आहि०, एतेण अभिलावेणं णेतव्वं, ता जाओ चेव ओयसंठितीए पणवीसं पडिवत्तीओ ताओ चेव णेतव्वाओ जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए छायं णिव्वत्तेति आहि० एगे०, वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं व लेसं च पडुच्च छाउद्देसे उच्चतं च छायं च पडुच्च लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तोद्देसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्तेइ, अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति एगे एव०, एगे पुण०-ता अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिव्वत्तेति, तत्थ जे ते एव० ता अत्थिणं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोयोरिसियं छायं निव्वत्तेइ ते एव०-ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चार चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, तंसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति, ता उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेवणं णिव्बुड्ढेमाणे, ता जताणं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तं०-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढेमाणे, तत्थ णं जे ते एव०-ता अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेइ अत्थि णं से दिवसे जंसिणं दिवसंसि सूरिए णो किंचि पोरिसियं छायं णिव्वत्तेति ते एव०-ता जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, तं०-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे णो चेव णं णिव्वुड्ढेमाणे, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति तंसि च णं दिवसंसि सूरिए णो किंचि पोरिसीछायं णिव्वत्तेति, तं०-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेसं अभिवुड्ढेमाणे वा निवुडढेमाणे वा, ता कइकट्ठ ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहि०?, तत्थ इमाओ छण्णउई पडिवत्तीओ पं०, तत्थेगे एव०-अत्थि णं से देसेजंसिणं देसंसि सूरिए एगपोरिसीछायं निव्वत्तेइ एगे एव०, एगे पुण०ता अत्थि णं से देसे जंसि देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं एतेणं अभिलावेणं णेतन्वं, जाव छण्णउतिपोरिसियं छायं णिव्वत्तेति, तत्थ जे ते एव०-ता अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसियं छायं णिव्वत्तेति ते एव०-ता सूरियस्स णं सव्वहेट्ठिमातो सूरप्पडिहितो बहिया अभिणिसट्ठाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढंउच्चत्तेणं एवतियाएएगाए अद्धाए छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिव्वत्तेति, तत्थ जे ते एव०-ता अत्थि णं से देसे जंसिणं देसंसि सूरिए दुपोरिसिच्छायं णिव्वत्तेति ते एव०-ता सूरियस्स णं सव्वहेट्ठिमातो सूरियपडिधीतो बहिया अभिणिसहिताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए Horos555555555555555 श्री आगमगुणमंजूषा ११६३ 555555555555555555555555FOLOR 因明明听听听听听听听听听听听乐乐明斯明听听乐乐明明明明明听听听听听听听听听听听听听听听听听听听F2A
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy