SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ शि KXxxxxxxxxxxxxxxemag रणवय दसभागे जोयणस्स परिक्खेवेणं आहि०, ता सेणं परिक्खेवविसेसे कतो आहि० ?, ताजे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिंगुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेववविसेसे आहि०, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं चउणउतिं जोयणसहस्साइं अट्ठ यं अट्ठसटे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता०?, ता जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे.एसणं परिक्खेवविसेसे आहि०, ता सेणं तावक्खेत्ते केवतियं आयामेणं आहि०?, ता अठ्ठत्तरिंजोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागे य आयामेणं आहि०, तया णं किंसंठिया अंधगारसंठिई आहि०?, उद्धीमुंहकलंबुआपुप्फसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसेणं सव्वब्भतरिया बाहा मंदरपव्वतंतेणं छज्जोयणसहस्साई तिण्णि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहि०, ता से णं परिक्खेवविसेसे कतो आहि० ?, ता जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सबाहिरिया बाहा लवणसमुदंतेणं तेवट्टि जोयणसहस्साई दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहि०, ता से णं परिक्खेवविसेसे कत्तो आहि०?, ता जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिंगुणित्ता दसहिंछेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहि०, ता सेणं अंधकारे केवतियं आयामेणं आहि०?, ता अठ्ठत्तरिंजोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहि०, तताणं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं किंसंठिता तावखेत्तसंठिती आहि०?, ता उद्धीमुहकलंबुयापुप्फसंदिता तावक्खेत्तसंठिती आहि०, एवं जं अभितरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियव्वं, जाव तताणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे० सूरिया केवतियं खेत्तं उड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवेणं दीवे सूरिया एगं जोयणसतं उड्ढं तवंति अट्ठारस जोयणसताइं अधे तवंति सीतालीसं जोयणसहस्साइं दुन्नि य तेवढे जोयणसते एक्कवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति ★★★२५|| चउत्थं पाहुडं ४||***ता कंसि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहि० एगे एव०, एगे पुण-ता मेरूंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहिं० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्वं, ता मणोरमंसि णं पव्वयंसि ता सुदंसणंसि णं पव्वयंसि ता सयंपभंसि णं पव्वतंसि ता गिरिरायसिणं पव्वतंसि तारतणुच्चयंसिणं पव्वतंसि ता सिलुच्चयंसिणं पव्वयंसि ता लोअमज्झंसिणं पव्वतंसिता लोयणाभिसिणं पव्वतंसि ता अच्छंसिणं पव्वंतंसि ता सूरियावत्तंसि णं पव्वतंसि ता सूरियावरणसि णं पव्वतंसि ता उत्तमंसि णं पव्वंयंसि ता दिसादिम्मि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसिणं पव्वयंसि ता धरणीसिंगसिणं पव्वयंसि ता पव्वतिंदसिणं पव्वतंसि ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेसा पडिहता आहि० एगे एव० वयं पुण एवं वदामो-जंसिणं पव्वयंसि सूरियस्स लेसा पडिहता से मंदरेवि पवुच्चति मेरूवि पवुच्चइ जाव पव्वयरायावि पवुच्चति, ताजेणं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति २६॥ पंचमं पाहुडं ५॥ ता कहं ते ओयसंठिती आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव० ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति एगे एव०, एगे पुण०-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति, एतेणं अभिलावेणं मणेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउडुमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ला अणुजुगमेव ता अणुवाससयमेव ता. अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसयमेव ता अणुपुव्वसहस्समेव ता अणुपुव्वसतसहस्समेव ता अणुपलितोवममेव ता KC玩乐乐乐乐乐乐埃军乐纸织乐乐乐乐乐乐垢$%F8%與乐乐乐乐呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢$GO OO乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FCC mero 5 549 श्री आगमगुणमंजूषा - ११५९ #5555555#FOTOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy