________________
(१७) चंदपन्नति पाहुडे ३, ४
संवच्छरस्स पज्जवसाणे ★★★ |२३|| २-३ बितियं पाहुडं ॥ ★★★ ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेति पगासंति आहि० ?, तत्थ खलु इमाओ बारस पडिवत्तीओ पं०, तत्थेगे एवमा० ता एवं दीवं एगं समुदं चंदिमसूरिया ओभासेति०, एगे पुण एव०-ता तिण्णि दीवे तिणि समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण० ता अद्धचउत्थे (प्र आहुट्ठे दीवसमुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण० - ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासिंति० एगे एव०, एगे पुण० ता दस दीवे दसे समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण० -ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति० एगे०, एगे पुण० बायालीसं दीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति० ए०, एगे पुण० -बावत्तरि दीवे बावत्तरं समुद्दे चंदिमसूरिया ओभासंति० ०, एगे पुण० - ता बयालीसं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभासंति० एगे०, एगे पुण० ता बावत्तरिं दीवसतं बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति० एगे०, एगे पुण०-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासंति० एगे०, एगे पुण०-ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंति० ए०, वयं पुण एवं वदामो-अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, से णं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, सा णं जगती अट्ठ जोयणाईँ उडढं उच्चत्तेणं एवं जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणं जंबुद्दीवे चोस सलिलासयसहस्सा छप्पन्नं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिते आहिताति वदेज्ना, ता कहं ते जंबुद्दीवे० पंचचक्कभागसंठिते आहि० १, ता जता णं एते सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स० तिण्णि पंचचक्कभागे ओभासंति तं०- एगेवि एगं दिवइढं पंचचक्कभागं ओभासेति एगेवि एगं दिवड्ढं पंचचक्कभागं ओभासेति तता णं उत्तमकट्ठपत्ते उक्को० अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स दोण्णि चक्कभागे ओभासंति, ता एगेवि एवं पंचच- (२०५) क्कवालभागं ओभासति एगेवि एक्वं पंचचक्कवालभागं ओभासइ, तताणं उत्तमैकट्ठपत्ता उक्को० अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति ★★★ | २४|| ततियं पाहुडं ३ ॥ ★★★ ता कहं ते सेआते संठई आहि० १, तत्थ खलु इमा दुविहा संठिती पं० तं० - चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य, ता कहं ते चंदिमसूरियसंठिती आहि० ?, तत्थ खलु इमातो सोल पडिवत्तीओ पं०, तत्थेगे एव०-ता समचउरंससंठिता चंदिमसूरियसंठिती एगे एव०, एगे पुण० - ता विसमचउरससंठिता चंदिमसूरियसंठिती पं०, एवं एएणं अभिलावेणं समचउक्कोणसंठिता विसमचउक्कोणसंठिया समचक्कवालसंठिता विसमचक्कवालसंठिता चक्कद्धचक्कवालसंठिता पं० एगे एव०, एगे पुण० -ता छत्तागारसंठिता चंदिमसूरियसंठिता पं० गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पं०. तत्थ जे ते एवमा० ता समचउरंससंठिता चंदिमसूरियसंठिती पं० एतेणं णएणं णेतव्वं णो चेव णं इतरेहिं, ता कहं ते तावक्खेत्तसंठिती आहि० ?, तत्थ खलु इमाओ सोलस पडिवत्तीओ पं०, तत्थ णं एगे एव० - ता गेहसंठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावक्खेत्तसंठिती ०, एगे एव०-ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसं० पं०, एगे पुण० -ता जस्संठिते भारहे वासे तस्सं०, एवं उज्जाणसंठिया निज्जाणसंठिता एगतो णिसधसंठिता दुहतो णिसहसंठिता सेयणगसंठिता एगे एव०, एगे पुण०-ता सेयणगपट्टसंठिता तावखेत्त० एगे एव०, वयं पुण एवं वदामो ता उद्धीमुहकलंबु आपुप्फसंठिता तावक्खेत्तसंठिती पं० अंतो संकुडा वाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहुसंठिता अउभतो पासेणं तीसे दुवे वाहाओ अवट्ठिताओ भवंति पणतालीस २ जोयणसहस्साइं आयामेणं, दुवे य णं तीसे बाहाओ अणवट्ठिताओ भवंति, तं० सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तत्थ को ?. ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उद्धीमुहकलंबुआपुप्फसंठिता तावक्खेत्तसंठिती आहि० अंतो संकुडा जाव बाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं णव जोयणसहस्साइं चत्तारि य छलसीते जोयणसते
प्र श्री आगमगुणमनूषा- ११५८ फफफफफफफफफफफफफफफफफफफ 45454545455SGYORK
HOTOAAAA
出版
[33]
原