SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ mummARISR2137-11-23Tendas 宝乐国军军乐听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听CM फलपपरसंवच्छराणं पढम अमावासं चंदे कसि देसंसि जोएति?, ता जंसि णं देसंसि चंदे चरिमं बावढि अमावासं जोएति ताते अमावासट्ठाणातो मंडलं चवीसेणं सतेणं छेत्ता बत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणिताओ तेणेव अभिलावणं अमावासाओ भणितव्वाओ, बिइया ततिया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुतीसं २ भागे उवादिणावेत्ता तंसि २ देसंसितं तं अमावासं चंदेण जोएति, ता एतेसिंणं पंचण्हं संवच्छराणं चरमं बावढि अमावासं चंदे कंसि देसंसि जोएति?, ताजंसिणं देसंसि ॥ चंदे चरिमं बावढिं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागे ओसक्कावइत्ता एत्थ णं से चंदे चरिमं बावट्ठि अमावासं जोएति ।६५/ ता एतेसिंणं पंचण्ह संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति?, ता जंसि णं देसंसि सूरे चरिमं बावढि अमावासं जोएति ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवायणावेत्ता एत्थणं से सूरे पढमं अमावासंजोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ तेणेव अमावासाओवि, तं०-बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउति २ भागे उवायणावेत्ता ता तंसि २ देसंसि तं तं अमावासं सूरिए जोएति, ता एतेसिंणं पंचण्हं संवच्छराणं चरिमं बाव४ि अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे चरिमं बावढेि पुण्णमासिंजोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे ओसक्कावइत्ता एत्थ णं से सूरे चरिमं बावट्ठि अमावासं जोएति १६६। ता एएसि णं पंचण्डं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता धणिट्ठाहिं, धणिट्ठाणं तिण्णि मुहुत्ता एकूणवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता पुव्वाफग्गुणीहि, ता पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अद्रुतीसंच बावट्ठिभा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बत्तीसं चुणिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं पोट्ठवताहिं, उत्तराणं पोट्ठवताणं सत्तावीसं मुहुत्ता चोद्दस य बावट्ठिभागे मुहुत्तस्सस बावट्ठिभागं च सत्तट्ठिधा छेत्ता बावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं सत्तं मुहुत्ता तेत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता एक्कतीसं चुण्णिया भागा सेसा, ता एतेसिंणं पंचण्ह संवच्छराणं तच्चं पुण्णमासिणिं चंदे केणं णखत्तेणं जोएति?, ता अस्सिणीहिं, अस्सिणीणं एक्कवीसं मुहुत्ता णव य एगट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेवट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च बावट्ठी भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तीसं चुणिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदेकेणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणंछव्वीसं मुहुत्ता छवीसंच बावट्ठिभागा मुंहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउपण्णं चुणिया भागा, तंसमयं चणं सूरे केणं णक्खत्तेणं जोएत्ति ?, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठय बावट्ठी भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता वीसं चुण्णिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं चरमं बावढेि पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तटिठधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ।६७। एतेसिं णं पंचण्हं संवच्छराणं पढम अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सेसाहिं, अस्सेसाणं एक्के मुहुत्ते चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहुत्तो चत्तालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं सत्तट्ठिधा छेत्ता छावट्टि चुण्णिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पण्णट्टि चुण्णिया भागा सेसा, तंसमयं चणं सूरे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं xerci5 555555555555555555 श्री आगमगुणमजूषा - ११३१ 555555555555555555555555'E FOOR 明明听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明乐乐听听听听听听FCC
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy