________________
GKO
(१६) सूरपन्नति (१०) पाहुडे, पाहुड पाहुडे - २२
[२५]
सीमाविक्खंभो ?, ता एतेसिं णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेसिं णं छ सता तीसा सत्त' ट्ठेभागतीससति भागाणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेसिं णं सहस्सं पंचुत्तरं सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस तं०- दो सतभिसया जाव दो जेट्ठा, तत्थ जे ते णक्खत्ता जेसिं णं दो सहस्सा दसुत्तरा सत्तट्टिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०- दो सवणा जाव दो पुव्वासाढा, तत्थ जे ते णक्खत्ता जेसिं णं तिण्णिसहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०- दो उत्तरापोट्ठवता जाव उत्तरासाढा । ६१ । एतेसिं णं छप्पणाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति ता एतेसिं णं छप्पण्णाए णक्खत्ताणं किं सया सायं चंदेणं० एतेसिं णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पविसिय २ चंदेण० ?, ता एएसिं णं छप्पण्णाए णक्खत्ताणं न किंपि तं जं सया पादो चंदेणं० नो सया सागं चंदेण० नो सया दुहुओ पविसित्ता २ चंदेण०, णण्णत्थ दोहिं अभीयीहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएति णो चेव णं पुण्णिमासिणिं । ६२ । तत्थ खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ पं०, ता एएसिं णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे कंसि देसंसि जोएइ ?, ता जसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णमासिणिं जोएति ताए पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णमासिणि जोएति, ता एएसिं णं पंचण्हं संवच्छराणं दोच्चं पुण्णमा सिणि चंदे
UA UA UA UA A A A d
संसि जोएति ?, ताजंसि णं देसंसि चंदे पढमं पुण्णमासिणिं जोएति ताए पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे दोच्चं पुण्णमासिणिं जोएति, ता एएसिं णं पंचण्हं संवच्छराणं तच्चं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे दोच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं तच्चं चंदे पुण्णमासिणि जोएति, ता एतेसिं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे तच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दोण्णि अट्ठासीते भागसते उवायणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीसभागं उवातिणावेत्ता तंसि २ देसंसि तं तं पुण्णमासिणिं चंदे जोएति, ता एतेसिं णं पंचण्डं संवच्छराणं चरमं बावट्ठि पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं भागे उवायणावेत्ता अट्ठावीसतिभागं वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं पच्चत्थिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावट्टि पुण्णमासिणिं जोएति । ६३। ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावहिं० पुणमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणवतिं भागे उवातिणाववेत्ता एत्थ णं से सूरिए पढमं पुण्णमासिणिं जोएइ, ता एएसिं णं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे पढमं पुण्णमासिणि जोएइ ताए पुण्णमासिणीठाणाओ मंडलं चउवीसेण सएणं छेत्ता चरणवइभागे उवाइणावित्ता एत्थ णं से सूरे दोच्चं पुण्णमासिणि जोएइ, ता एएसिं णं पंचण्हं संवच्छराणं तच्चं पुण्णमाणिणिं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे दोच्चं पुण्णमासिणि जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेण सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तच्चं पुण्णमासिणिं जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं दुवालसं पुण्णमासिणि० जोएति ?, ताते पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता अद्धछत्ताले भागसते उवाइणावेत्ता एत्थ से सूरे दुवालसमं पुण्णमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तंसि णं २ देसंसि तं तं पुण्णमासिणि सूरे जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरिमं बावट्ठि पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसा छेत्ता अट्ठारभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावट्ठि पुण्णिमं जोएति ।६४। ता
KORK श्री आगमगुणमंजूषा - ११३०