SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ ro95$$$$$$$$$$$$$ (१६) सूरपन्नति पाहुई ३,४ [११] 历历万万岁万岁万万岁2C CSCs$$$$$$$$$$$%$$$$$$$$$$乐乐国历历明明明明明明明明明 听听听听听听听听 रता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंतिक एगे एवमाहंसु, वयं पुण एवं वदामो- अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, से णं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, सा णं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोद्दस सलिलासयसहस्सा छप्पन्नं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिता आहिताति वदेज्जा, ता कहं ते जंबुद्दीवे पंचचक्कभागसंठिते आहि०?, ता जता णं एते दुवे सुरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तदाणं जंबुद्दीवस्स तिण्णि पंचचउक्कभागे ओभासेति०, तं०- एगेवि एणं दिवढं पंचचक्कभागं ओभासेति० एगेवि ' एगं दिवढं पंचचक्कभागं ओभासेति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स० दोण्णि चक्कभागे ओभासंति०,ता एगेवि एणं पंचचक्कवालभागं ओभासति० एगेवि एक्कं ॥ पंचचक्कवालभागं ओभासइ०, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति ** |२४|| ततियं पाहुडं ३||★★★ता कहं ते सेआते संठिई आहिता०?, तत्थ खलु इमा दुविहा संठिती पं० २०-चंदिमसूरियसंठिती य तावखेत्तसंठितीय, ता कहं ते चंदिमसूरियसंठिती आहिता०?, तत्थ खलु इमातो सोलस पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियसंठिती एगे एव०, एगे पुण०, ता विसमचउरंससंठिता चंदिमसूरियसंठिती पं०, एवं समचउक्कोणसंठिता विसमचउक्कोणसंठिया समचक्कवालसंठिता विसमचक्कवालसंठिता चक्कद्धचक्कवालसंठिता पं० एगे एव०, एगे पुण०-ता छत्तागारसंठिता चंदिमसूरियसंठिती पं०, गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पं०, तत्थ जे ते एवमा०-ता समचउरंससंठिता चंदिमसूरियसंठिती पं० एतेणं णएणं णेतव्वं, णो चेवणं इतरेहि, ता कहं ॥ ते तावक्खेत्तसंठिती आहिता० ?, तत्थ खलु इमाओ सोलस पडिवत्तीओ पं०, तत्थ णं एगे एवमाहंसु-ता गेहसंठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावखेत्तसंठिती, एगे पुण एवमा०-ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसंठिती एगे एव०, एगे पुण०-ता जस्संठिते भारहे वासे तस्सं०, एवं उज्जाणसंठिया निजाणसंठिता. एगतो णिसहसंठिता दुहतो णिसहसंठिता सेयणगससंठिता एगे एव०, एगे पुण० ता सेणगपट्ठसंठिता तावखेत्तसं० एगे एवमाहंसु, वयं पुण एवं वदामो-ता उद्धीमुहकलंबुआपुप्फसंठिता तावखेत्तसंठिती पं० अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिता उभतो पासेणं तीसे दुवे बाहाओ अवट्ठिताओ भवंति पणतालीसं २ जोयणसहस्साई आयामेणं, दुवे यणं तीसे बाहाओ अणवट्ठिताओ भवंति, तं०सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तत्थ को हेतूत्ति वदेज्जा ?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उद्धीमुहकलंबुआपुप्फसंठिता तावखेत्तसंठिती आहिताति वदेज्जा अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो * अंकमुहसंठिता बाहिं सत्थिमुहसंठिआ, दुहतो पासेणं तीसे तथेव जाव सव्वबाहिरिया चेव बाहा, तीसे णं सव्वभंतरिया बाहा मंदरपव्वयंतेणं णव जोयणसहस्साइं चत्तारि य छलसीते जोयणसते णव य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता०?, ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तीहिंगुणित्ता दसहि छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिता०, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं चउणउतिं जोयणसहस्साइं अट्ठय अट्ठसटे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता०?, ताजेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवे तीहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेज्जा, तीसे णं तावक्खेत्ते केवतियं आयामेणं आहिताति वदेज्जा ?, ता अठ्ठत्तरी जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागे य आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेज्जा ?, उद्धीमुहकलंबुआपुप्फसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वभंतरिया बाहा मंदरपव्वतंतेणं छज्जोयणसहस्साई तिण्णि य ई MOT945 REC5555555555555555555555555 श्री आगमगुणमंजूषा - १११६ 954555555555555555555555555POR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy