________________
虽国听听听听听听听听听听听听乐听听听听听听听玩玩玩乐乐乐乐乐玩玩乐乐乐加乐玩乐乐乐乐乐玩玩乐乐乐6CM
TAG:05555555555555
स्वात्मनाशपाहा(३) पाहुड-३ [१०] सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगसट्ठिहा छेत्ता अउणावीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं दिवसराई तहेव, (१८२/६१, १२२/६१), से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितरं तच्वं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोण्णि य बावण्णे जोयणसते पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णउत्तीए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिधा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तताणं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्डेमाणे २ चुलसीति २ जोयणाई पुरिसच्छायं णिवुड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिन्नि य पंचुत्तरे जोयणसते पण्णरस य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिँ एक्कतीसेहिं जोयणसतेहिं तीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तताणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एसणं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं तिण्णि य चउरुत्तरे जोयणसते सत्तावण्णं च सट्ठिभाए जोयणस्स मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसएहिं एगणतालीसाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिहा छेत्ता सट्ठीए चुण्णियाभागेहिं सूरिए चक्खुफासं हव्वमागच्छति, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जताणं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं तिन्नि य चउरुत्तरे जोयणसते ऊतालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहिं एकावण्णाए य सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगठ्ठिधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, राइंदियं तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलतो मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्डेमाणे २ सातिरेगाइं पंचासीति २ जोयणाइं पुरिसच्छायं अभिवुड्डेमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पञ्च २ जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए अगुणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एक्कवीसाए य सठ्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मास्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पज्जवसाणे ** २३|| बितियं पाहुडं २-३॥ ★★★ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेति पगासंति आहि०?, तत्थ खलु इमाओ बारस पडिवत्तीओ पं०, तत्थेगे एवमा०- ता एगं दीवं एगं समुई चंदिमसूरिया ओभासेति० एगे एव०, एगे० ता तिण्णि दीवे तिण्णि समुद्दे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुण०- ता अद्धचउत्थे (प्र० आउद्दे) दीवसमुद्दे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुण०- ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण०- ता दस दीवे दस समुद्दे
चंदिमसूरिया ओभासंति०, एगे पुण०- ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण० - बायालीसंदीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति०, म एगे पुण०- बावत्तरिंदीवे बावत्तरि समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०- ता बायालं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभासंति०, एग पुण०- ता र बावत्तरि दीवसतं बावत्तरं समुदसतं चंदिमसूरिया ओभासंति०, एगे पुण- ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासंति०, एगे पुण०ी merosी गमज्या - १११५4545555555555555555IOR
ONG乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听23