________________
555555555555555555555555Y
KOR9555555555555555
555555555555ssssues पुच्छा । गोयमा ! जहण्णेणं एगूणवीसाए वाससहस्साणं, उक्कोसेणं वीसाए वाससहस्साणं । १८४०. आरणे णं पुच्छा । गोयमा ! जहण्णेणं वीसाए वाससहस्साणं, उक्कोसेणं एक्कवीसाए वाससहस्साणं । १८४१. अच्चुए णं पुच्छा । गोयमा ! जहण्णेणं एक्कवीसाए वाससहस्साणं, उक्कोसेणं बावीसाए वाससहस्साणं । १८४२. हेट्ठिमहेट्ठिमगेवेजगाणं पुच्छा । गोयमा ! जहण्णेणं बावीसाए वाससहस्साणं, उक्कोसेणं तेवीसाए वाससहस्साणं । एवं सव्वत्थ सहस्साणि भाणियव्वाणि जाव सव्वट्ठ। १८४३. हेट्ठिममज्झिमाणं पुच्छा। गोयमा ! जहण्णेणं तेवीसाए, उक्कोसेणं चउवीसाए। १८४४. हेट्ठिमउवरिमाणं पुच्छा। गोयमा ! जहण्णेणं चउवीसाए, उक्कोसेणं पणुवीसरए। १८४५. मज्झिममहेट्ठिमाणं पुच्छा। गोयमा ! जहण्णेणं पणवीसाए, उक्कोसेणं छव्वीसाए। १८४६. मज्झिममज्झिमाणं पुच्छा। गोयमा! जहण्णेणं छव्वीसाए, उक्कोसेणं सत्तावीसाए। १८४७. मज्झिमउवरिमाणं पुच्छा । गोयमा ! जहण्णेणं सत्तावीसाए, उक्कोसेणं अट्ठावीसाए। १८४८. उवरिमहेडिमाणं पुच्छा। गोयमा ! जहण्णेणं सत्तावीसाए उक्कोसेणं एगूणतीसाए। १८४९. उवरिममतज्झमाणं पुच्छा । गोयमा ! जहण्णेणं एक्कूणतीसाए, उक्कोसेणं तीसाए। १८५०. उरिमउणं पुच्छा। गोयमा ! जहण्णेणं तीसाए, उक्कोसेणं एक्कतीसाए। १८५१. विजय-वेजयंत-जयंत-अपराजियाणं पुच्छा। गोयमा ! जहण्णेणं एक्कतीसाए, उक्कोसेणं तेत्तीसाए। १८५२. सव्वट्ठगदेवाणं पुच्छा । गोयमा ! अजहण्णमणुक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्टे समुप्पज्जति। सुत्ताई १८५३-५८. चउवीसदंडएसु ९ एगिदियसरीरादिदारं] १८५३. रइया णं भंते ! किं एगिदियसरीराई आहारेति जाव पंचेदियसरीराइं आहारेति ? गोयमा ! पुव्वभावपण्णवणं पडुच्च एगिदियसरीराई पि आहारेति जाव पंचेदियसरीराई पि, पडुप्पण्णभावपण्णवणं पडुच्च णियमा पंचेंदियसरीराइं आहारेति । १८५४. एवं जाव थणियकुमारा। १८५५. पुढविक्काइयाणं पुच्छा । गोयमा ! पुव्वभावपण्णवणं पडुच्च एवं चेव, पडुप्पण्णभावपण्णवणं पडुच्च णियमा एगिदियसरीराई आहारेति । १८५६. बेइंदिया पुव्वभावपण्णवणं पडुच्चं एवं चेव, पडुप्पण्णभावपण्णवणं पडुच्च णियमा बेइंदियसरीराइं आहारेति । १८५७. एवं जाव चउरिदिया ताव पुव्वभावपण्णवणं पडुच्च एवं, पडुप्पण्णभावपण्णवणं पडुच्च णियमा जस्स जति इंदियाई तइंदियसरीराई ते आहारेति । १८५८. सेसा जहाणेरड्या जाव वेमाणिया। सुत्ताइं १८५९-६१. चउवीसदंडएसु १० लोभाहारदारं] १८५९. णेरइया णं भंते ! किं लोमाहारा पक्खेवाहारा ? गोयमा ! लोमाहारा, णो पक्खेवाहारा। १८६०. एवं एगिदिया सव्वे देवा य भाणियव्वा जाव वेमाणिया। १८६१. बेइंदिया जाव मणूसा लोमाहारा विपक्खेवाहारा वि । [सुत्ताई १८६२-६४. चउवीसदंडएसु ११ मणभक्खिदारं] १८६२. णेरड्या णं भंते ! किं ओयाहारा मणभक्खी ? गोयमा ! ओयाहारा, णो मणभक्खी । १८६३. एवं सव्वे ओरालियसरीरा वि । १८६४. देवा सव्वे जाव वेमाणिया ओयाहारा वि मणभक्खी वि । तत्थ णं जे ते मणभक्खी देवा तेसि णं इच्छामणे समुप्पज्जइ ‘इच्छामो णं मणभक्खणं करित्तए' तए णं तेहिं देवेहिं एवं मणसीकते समाणे खिप्पामेव जे पोग्गला इट्ठा कता जाव मणामा ते तेसिं मणभक्खत्ताए परिणमंति, से जहाणामए सीता पोग्गला सीयं पप्पा सीयं चेव अइवइत्ताणं चिट्ठति उसिणा वा पोग्गला उसिणं पप्पा उसिणं चेव अतिवइत्ताणं चिट्ठति एवामेव तेहिं देवेहि मणभक्खणे कते समाणे गोयमा ! से इच्छामणे खिप्पामेव अवेति। ★★★ पण्णवणाए भगवतीए आहारपदे पढमोउद्देसओ समत्तो || *** बीओ उद्देसओ ★★★ सुत्तं १८६५. बीउद्देसस्स अत्थाहिगारपरूवणं] १८६५. आहार १ भविय २ सण्णी ३ लेस्सा ४ दिट्ठी य ५ संजय ६ कसाए ७ । णाणे ८ जोगुवओगे ९-१० वेदे य ११ सरीर १२ पज्जत्ती १३॥ २१९|| [सुत्ताई १८६६-७०. जीवाईसु १ आहारदारं] १८६६. १ जीवे णं भंते ! किं आहारए अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए। २ एवं नेरइए जाव असुरकुमारे जाव वेमाणिए। १८६७. सिद्धे णं भंते ! किं आहारए अणाहारए ? गोयमा ! णो आहारए, अणाहारए। १८६८. जीवाणं भंते ! किं आहारया अणाहारया ? गोयमा ! आहारगा वि अणाहारगा वि । १८६९. १ णेरइयाणं पुच्छा गोयमा ! सव्वे वि ताव होज्जा आहारगा १ अहवा आहारगा य अणाहारगे य २ अहवा आहारगा य अणाहारगा य ३| २ एवं जाव वेमाणिया । णवरं एगिदिया जहा जीवा । १८७०. सिद्धाणं पुच्छा। गोयमा ! णो आहारगा,
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明听听听听$$
5
VOR95555555555
www.jainelibrary.oro)
(SMEducation international 2010_03 anwarrrrrie4
Focowate. Dersonalise Only 5404542154 1:44 45 श्री अम्मरणमंजषा - १०४९ 22414145454545454545454545445544515152515454546492