________________
AGR5555
(१५) पण्णवणा आहारपयं - २८ उद्देसक २ दार १३
१५३)
1555555555555
C$乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明明明明明明明听听听听听FGC
(सु.१८०४) तहेव। १८१२. पुढविक्काइयाणं भंते! जे पोग्गले आहारत्ताएगेण्हति तेणं तेसिं पोग्गला कीसत्ताए भुज्नो भुज्जो परिणमंति? गोयमा ! फासेदियवेमायत्ताए भुज्जो भुज्जो परिणमंति । १८१३. एवं जाव वणप्फइकाइयाणं। [सुत्ताई १८१४-२३. विगलिंदिएसु २-८ आहारद्विआइदारसत्तग] १८१४. बेइंदिया णं भंते! म आहारट्ठी ? हंता गोयमा ! आहारट्ठी । १८१५. बेइंदियाणं भंते ! केवतिकालस्स आहारट्ठे समुप्पज्जति ? जहा णेरइयाणं (सु.१७९६) । णवरं तत्थ णं जे से आभोगणिव्वत्तिए से णं असंखेज्जइयाणं अंतोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जति । सेसं जहा पुढविक्काइयाणं (सु.१८०९) जाव आहच्च णीससंति, णवरं णियमा छद्दिसिं। १८१६. बेइंदिया णं भंते! जे पोग्गले आहारत्ताए गेण्हति ते णं तेसिं पोग्गलाणं सेयालंसि कतिभागं आहारेति कतिभागं अस्साएंति ? एवं जहा णेरइयाणं (सु. १८०३)। १८१७. बेइंदिया णं भंते ! जे पोग्गले आहारत्ताए गेण्हति ते किं सव्वे आहारेति णो सव्वे आहारेति ? गोयमा ! बेइंदियाणं दुविहे आहारे पण्णत्ते, तं जहा लोभाहारे य पक्खेवाहारे य । जे पोग्गले लोभाहारत्ताए गेण्हति ते सव्वे अपरिसेसे आहारेति, जे पोग्गले पक्खेवाहारत्ताए गेण्हंति तेसिं असंखेज्जइभागमाहारेति णेगाइं च णं भागसहस्साइं अफासाइज्जमाणाणं अणासाइज्जमाणाणं विद्धंसमागच्छंति । १८१८. एतेसि णं भंते ! पोग्गलाणं अणासाइजमाणाणं अफासाइज्जमाणाण य कतरे कतरेहिंतो ४ ? गोयमा ! सव्वत्थोवा पोग्गला अणासाइज्जमाणा, अफादाइज्जमाणा अणंतगुणा । १८१९. बेइंदिया णं भंते ! जे पोग्गले आहारत्ताए० पुच्छा । गोयमा ! जिब्भिदिय-फासिदियवेमायत्ताए ते तेसिं भुज्जोर परिणमंति। १८२०. एवं जाव चउरिदिया । णवरं णेगाई च णं भागसहस्साइं अणग्घाइज्जमाणाइं अफासाइज्जमाणाई अणस्साइज्जमाणाइं विद्धंसमागच्छंति । १८२१. एतेसि णं भंते ! पोग्गलाणं अणाघाइज्जमाणाणं अणासाइज्जमाणाणं अफासाइज्जमाणाण य कतरे कतरेहितो अप्पा वा ४? गोयमा ! सव्वत्थोवा पोग्गला अणग्घाइज्नमाणा, अणस्साइज्जमाणा अणंतगुणा, अफासाइज्जमाणा अणंतगुणा । १८२२. तेइंदिया णं भंते ! जे पोग्गला० पुच्छा । गोयमा ! घाणिदियजिब्भिदिय-फासिदियवेमायत्ताए ते तेसिं भुज्जो २ परिणमंति। १८२३. चउरिदियाणं चक्खिदिय-घाणिदिय-जिब्भिदिय -फासिदियवेमायत्ताए ते तेसिं भुज्जो भुज्जो परिणमंति, सेसं जहा तेइंदियाणं। [सुत्ताई १८२४-२८. पंचिंदियतिरिक्खाईसु २-८ आहारद्विआइदारसत्तगं] १८२४. पंचेदियतिरिक्खजोणिया जहा तेइंदिया । णवरं तत्थ णं जे से आभोगणिव्वत्तिए से जहण्णेणं अंतोमुहुत्तस्स, उक्कोसेणं छट्ठभत्तस्स आहारट्ठे समुप्पज्जति । १८२५. पंचेदियतिरिक्खजोणिया णं भंते ! जे पोग्गले आहारत्ताए० पुच्छा। गोयमा ! सोइंदिय - चक्खिदिय -घाणिदिय -जिब्भिदिय -फासेदियवेमायत्ताए भुज्जो २ परिणमंति। १८२६. मणूसा एवं चेव । णवरं आभोगणिव्वत्तिए जहण्णेणं अंतोमुत्तस्स, उक्कोसेणं अट्ठमभत्तस्स आहारट्टे समुप्पज्जति । १८२७. वाणमंतरा जहा णागकुमारा (सु. १८०६२)। १८२८. एवं जोइसिया वि । णवरं आभोगणिव्वत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं वि दिवसपुहत्तस्स आहारट्टे समुप्पज्जति। [सुत्ताइं १८२९-५२. वेमाणिएसु २-८ आहारहिआइदारसत्तगं] १८२९. वेमाणिया वि। णवरं आभोगणिव्वत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्टे समुप्पज्जति । सेसं जहा असुरकुमाराणं (सु.१८०६१) जाव ते तेसिं भुज्जो २ परिणमंति। १८३०. सोहम्मे आभोगणिव्वत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं दोण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ । १८३१. ईसाणाणं पुच्छा । गोयमा ! जहण्णेणं दिवसपुहत्तस्स सातिरेगस्स, उक्कोसेणं सातिरेगाणं दोण्हं वाससहस्साणं । १८३२. सणंकुमाराणं पुच्छा । गोयमा ! जहण्णेणं दोण्हं वाससहस्साणं २ उक्कोसेणं सत्तण्हं वाससहस्साणं। १८३३. माहिद पुच्छा। गोयमा ! जहण्णेणं दोण्हं वाससहस्साणं सातिरेगाणं, उक्कोसेणं सतण्डं वाससहस्सणं सातिरेगाणं । १८३४.बंभलेए णं पुच्छा। गोयमा ! जहण्णेणं सत्तण्हं वाससहस्सणं, उक्कोसेणं दसण्हं वाससहस्साणं। १८३५.लंतए णं पुच्छा। गोयमा ! जहण्णेणं वाससहस्साणं, उक्कोसेणं चोद्दसण्हं वाससहस्साणं आहारटे समुप्पज्जइ।१८३७. सहस्सारे णं पुच्छा। गोयमा ! जहण्णेणं सत्तरसण्हं वाससहस्साणं, उक्कोसेणं अट्ठारसण्हं वाससहस्साणं । १८३८. आणए णं पुच्छा । गोयमा ! जहण्णेणं अट्ठारसण्हं वाससहस्साणं, उक्कोसेणं एगूणवीसाए वाससहस्साणं । १८३९. पाणए णं
in Education International 2010
Dadi
D eoranico-Only
KONOS555555555555555 श्री आगमगुणमंजूषा - १०८८555555555555555555555555SGYORK