SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ SAGROF555555555555554 (१५) पण्णवणा पोगपर्य - १६/लेस्सापयं १७ - उद्देसक १ [१०६) 555555555555xog Merro55 乐乐乐乐明明明明明明明明明明明明明明明明明明明明乐乐听听听听听听听听听听听听听听听听听听听68 वा गणिं वा गणहरं वा गणावच्छेइयं वा उद्दिसिय २ गच्छति । सेतं उद्दिस्सपविभत्तगती १३ । १११९. से किं तं चउपुरिसपविभत्तगती ? २ से जहाणामए चत्तारि ॐ पुरिसा समगं पट्ठिता समगं पज्जवट्ठिया १ समगं पट्ठिया विसमं पज्जवट्ठिया २ विसमं पट्ठिया समगं पज्जवट्ठिया ३ विसम पट्ठिया विसमं पज्जवट्ठिया ४ । सेत्तं 卐 चउपुरिसपविभत्तगती १४ । ११२०. से किं तं वंकगती ? २ चउव्विहा पण्णत्ता । तं जहा घट्ठणया १ थंभणया २ लेसणया ३ पवडणया ४ । सेत्तं वंकगती १५ । ११२१. से किं तं पंकगती? २ से जहाणामए केइ पुरिसे सेयंसि वा पंकसि वा उदयंसि वा कायं उव्वहिया गच्छति । सेत्तं पंकगती १६ । ११२२. से किं तं बंधणविमोयणगती? [ग्रन्थाग्रम ५०००] २ जण्णं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविट्ठाण वा भल्लाण वा फणसाण वा दाडिमाण वा पारेवाण वा अक्खोडाण वा चोराण वा बोराण वा तिंडुयाण वा पक्काणं परियागयाणं बंधणाओ विप्पमुक्काणं णिव्वाघाएणं अहे वीससाए गती पवत्तइ । सेतं बंधणविमोयगती १७। सेत्तं विहायगती । सेत्तं गइप्पवाए। ★★★||पण्णवणाए भगवतीए सोलसमं पओगपयं समत्तं ।। ★★★१७. सत्तरसमं लेस्सापयं पढमो उद्देसओ ★★★ [सुत्तं ११२३. पढमुद्देसस्स अत्थाहिगारा] ११२३. आहार सम सरीरा उस्सासे १ कम्म २ वण्ण ३ लेस्सासु ४। समवेदण ५ समकिरिया ६ समाउया ७ चेव बोधव्वा ॥२०९|| [सुत्ताई ११२४-३०. नेरइएसु समाहाराइसत्तदारपरूवणं] ११२४. णेरड्या णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सावणिस्सासा ? गोयमा ! णो इणढे समढे । से केणद्वेणं भंते ! एवं वुच्चति णेरड्या णो सव्वे समाहारा जाव णो सव्वे समुस्सासणिस्सासा ? गोयमा ! णेरड्या दुविहा पण्णत्ता, तं जहा-महासरीरा य अप्पसरीरा य । तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेति बहुतराए ई पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले णीससंति, अभिक्खणं आहारति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खणं ॥ णीससंति। तत्थ णं जे ते अप्पसरीरातेणं अप्पसरूए पोग्गले आहारेति अप्पतराए पोग्गले परिणामेति अप्पतराए पोग्गले ऊससंति अप्पतराए पोग्गले णीससंति, आहच्च आहारेति आहच्च परिणामेति आहच्च उससंति आहच्चणीससंति, से एतेणटेणं गोयमा ! एवं वुच्चइ णेरइया णो सव्वे समाहारा णो सब्वे समसरीरा णो सव्वे समुस्सासणीसासा १ । ११२५. णेरझ्या णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणढे समढे। सेकेणटेणं भंते ! एवं वुच्चति ? णेरइया णो सव्वे समकम्मा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते णं अप्पकम्मतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं महाकम्मतरागा, सेएणद्वेण गोयमा ! एवं वुच्चति णेरइया णो सव्वे समकम्मा २।११२६. णेरझ्या णं मंते ! सव्वे समवण्णा १ गोयमा ! णो इणद्वे समढे। सेकेणद्वेणं भंते ! एवं वुच्चति णेरइया णो सव्वे समवण्णा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा- पुव्वोववण्णगा य पच्छोववण्णगा य। तत्थ णं जे ते पुव्वोववण्णगा ते णं विसुद्धवण्णतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं अविसुद्धवण्णतरागा, सेएणतुणं गोयमा ! एवं वुच्चति णेरइया णो सव्वे समवण्णा ३ । ११२७. एवं जहेव वण्णेण भणिया तहेव लेस्सासु वि विसुद्धलेस्सतरागा अविसुद्धलेस्सतरागा य भाणियव्वा ४ । ११२८. णेरइया णं भंते ! सव्वे समवेदणा ? गोयमा ! णो इणढे समझे। से केणद्वेणं भंते ! एवं वुच्चति णेरड्या णो सव्वे समवेयणा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा- सण्णिभूया य असण्णिभूया य । तत्थ णं जे ते सण्णिभूया ते णं महावेदणतरागा। तत्थ णं जे ते असण्णिभूया ते णं अप्पवेदणतरागा, सेतेणटेणं गोयमा ! एवं वुच्चति नेरइया नो सव्वे समवेयणा ५। ११२९. णेरइया णं भंते ! सव्वे समकिरिया ? गोयमा ! णो इणढे समढे। से केणद्वेणं भंते ! एवं वुच्चति णेरइया णो सव्वे समकिरिया ? गोयमा ! णेरइया तिविहा पण्णत्ता, तं जहा सम्मपिट्ठी मिच्छट्ठिी सम्मामिच्छट्ठिी। तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कज्जंति, तं जहा आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ । तत्थ णं जे ते मिच्छद्दिट्ठी जे य सम्मामिच्छद्दिट्टी तेसिंणेयतियाओ पंच किरियाओ कज्जंति, तं जहा आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ मिच्छादसणवत्तिया ५, सेतेणद्वेणं गोयमा ! एवं वुच्चति णेरइया णो सेंव्वे समकिरिया ६ । ११३०. णेरड्या णं भंते ! सव्वे समाउया ? गोयमा ! णो इणढे समढे । से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! णेरइया चउब्विहा पण्णत्ता, तं जहा अत्थेगइया समाउया समोववण्णागा १ Sur iThurururucheneurs श्री आगमगणमंजषा - १०४१159555555555555555555555555FORIOR GO明明明明明明明明明乐明听听听听听听听听听听听听$$$$明明明明明明明明明明明明听听听听听听听02 GEducation International 2010_03 P e rsonaliseonly www.jainelibrary.c )
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy