________________
COAC%%%%
%%%%
(१५) पण्णवणा पओगपयं - १६
[१०५]
SC虽听听乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐明明明明明明明明FC
सपडिदिसि सिद्धखेत्तोववातगती, पुक्खरवरदीवड्डपुरिमड्डभरहेरवयवास सपक्खिं सपडिदिसि सिद्धखेत्तोववातगती, एवं जाव 卐 पुक्खरवरदीवड्पच्छिमड्डमंदरपव्वयसपक्खिंसपडिदिसिंसिद्धखेत्तोववातगती, सेत्तं सिद्धखेत्तेववातगती। सेत्तं खेत्तोववातगती ११०९९. से किं तं भवोववातगती?२
चउब्विहा पण्णत्ता । तं जहा णेरइय० जाव देवभवोववातगती । से किं तं णेरइयभवोववातगती ? २ सत्तविहा पण्णत्ता तं जहा० । एवं सिद्धवज्जो भेओ भाणियव्वो, जो चेव खेत्तोववातगतीए सो चेव भवोववातगतीए । सेत्तं भवोववातगती २।१००. से कि तणोभवोववातगती ? २ दुविहा पण्णत्ता। तं जहा-पोग्गलणोभवोववातगती य सिद्धणोभवोववातगती य। ११०१. से किं तं पोग्गलणोभवोववातगती?२ जण्णं परमाणुपोग्गले लोगस्स पुरथिमिल्लाओ चरिमंताओ पच्छिमिल्लं चरिमंतं एगसमएणं गच्छति, पच्छिमिल्लाओ वा चरिमंताओ पुरथिमिल्लं चरिमंतं एगसमएणं गच्छति, दाहिणिल्लाओ वा चरिमंताओ उत्तरिल्लं चरिमंतं एगसमएणं गच्छति, एवं उत्तरिल्लातो दाहिणिल्लं, उवरिल्लाओ हेट्ठिल्लं, हेट्ठिल्लाओ वा उवरिल्लं । सेत्तं पोग्गलणोभवोववातगती। ११०२. से किं सिद्धणोभवोववातगती ? २ दुविहा पण्णत्ता । तं जहा- अणंतरसिद्धणोभवोववातगती य परंपरसिद्धणोभवोववातगती य । ११०३. से किं तं अणंतरसिद्धणोभवोववातगती ? २ पन्नरसविहा पण्णत्ता । तं जहा-तित्थसिद्धअणंतरसिद्धणोभवोववातगती य जाव अणेगसिद्धणोभवोववातगती य। सेत्तं अणंतरसिद्धणोभवोववातगती। ११०४. से किं तं परंपरसिद्धणोभवोववातगती ? २ अणेगविहा पण्णत्ता । तं जहा अपढमसमयसिद्धणोभवोववागती एवं दुसमयसिद्धणोभवोववातगती जाव अणंतसमयसिद्धणोभवोववातगती। सेत्तं परंपरसिद्धणोभवोववातगती। सेत्तं सिद्धणोभवोववातगती। सेत्तं णोभवोववायगती ३ । सेत्तं उववातगती। [सुत्ताई ११०५-२२. विहायगतिपरूवणं] ११०५. से किं तं विहायगती ? २ सत्तरसविहा पण्णत्ता । तं जहा फुसमाणगती १ अफुसमाणगती २ उवसंपज्जमाणगती ३ अणुवसंपज्जमाणगती ४ पोग्गलगती ५ मंडूयगती ६ णावागती ७ णयगती ८ छायागती ९ छायाणुवायगती १० लेसागती ११ लेस्साणुवायगती १२ उद्दिस्सपविभत्तगती १३ चउपुरिसपविभत्तगती १४ वंकगती १५ पंकगती १६ बंधणविमोयणगती १७।११०६. से किं तं फुसमाणगती ? २ जण्णं परमाणुपोग्गले दुपदेसिय जाव अणंतपदेसियाणं खंघाणं अण्णमण्णं फुसित्ता णं गती पवत्तइ । सेत्तं फुसमाणगती १ । ११०७. से किं तं अफुसमाणगती ? २ जण्णं एतेसिं चेव अफुसित्ता णं गती पवत्तइ । सेत्तं अफुसमाणगती २।११०८. से किं तं उवसंपज्जमाणगती ? २ जण्णं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंबियं वा कोडुंबियं वा इन्भं वा सिलुि वा सेणावई वा सत्थवाहं वा उवसंपज्जित्ता णं गच्छति । सेत्तं उवसंपज्जमाणगती ३।११०९. से किं तं अणुवसंपज्जमाणगती ? २ जण्णं एतेसिं चेव अण्णमण्णं अणुवसंपज्जित्ता णं गच्छति । सेत्तं अणुवसंपज्जमाणगती ४।१११०. से किं तं पोग्गलगती ? २ जण्णं परमाणुपोग्गलाणं जाव अणंतपएसियाणं खंघाणंगती पवत्तति । सेत्तं पोग्गलगती ५।११११. से किं तं मंडूयगती ? २ जण्णं मंडूए उप्फिडिया उप्फिडिया गच्छति । सेत्तं मंडूयगती ६।१११२. से किं तं णावागती ? २ जण्णं णावा पुव्ववेयालीओ दाहिणवेयालिंजलपहेणं गच्छति, दाहिणवेयालीओ वा अवरवेयालिं जलपहेणं गच्छति । सेतं णावागती७।१११३. से किं तं णयगती ? २ जण्णं णेगम-संगह-ववहार-उज्जुसुयसद्द-समभिरूढ-एवंभूयाणं णायाणं जा गती, अहवा सव्वणया वि जं इच्छंति । सेत्तं णयगती८। १११४. से किं तं छायागती ? २ जण्णं हयच्छायं वा गयच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा उसहच्छायं वा रहच्छायं वा छत्तचछायं वा उवसंपज्जित्ता णं गच्छति । सेत्तं छायागती ९।१११५.से किं तं छायाणुवातगती ? २ जण्णं पुरिसं छाया अणुगच्छति णो पुरिसे छायं अणुगच्छति । से त्तं छायाणुवातगती १०।१११६. से किं तं लेस्सागती ? २ जण्णं कण्हलेस्सा णीललेस्सं पप्प तारूवत्ताए ताववण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो भुज्जो परिणमति, एवं णीललेस्सा काउलेस्सं पप्प तारूवत्ताए जाव ताफासत्ताए परिणमति, एवं काउलेस्सा वि तेउलेस्सा वि पम्हलेस्सं, पम्हलेस्सा वि सुक्कलेस्सं
पप्प तारूवत्ताए जाव परिणमति । सेत्तं लेस्सागती ११११११७. से कि लेस्साणुवायगती ? २ जल्लेस्साई दव्वाइं परियाइत्ता कालं करेति तल्लेस्सेसु उववज्जति। तं एजहा कण्हलेस्सेसुवा जाव सुक्कलेस्सेसुवा । सेत्तं लेस्साणुवायगती १२।१११८. से किं तं उद्दिस्सपविभत्तगती?२ जेणं आयरिय वा उवज्झायं वा थेरं वा पवत्तिं vero$$9555555555555555 श्री आगमगुणमजूषा - १०४०55555555555555555555555STOR
乐明明明乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听$$$$$$$%$re