________________
[ ५९ ]
(१५) पण्णवणा विसेसपयं ५ गोमाता नवा पण्णत्ता । से केणद्वेणं भंते ! एवं वुच्चति जहण्णठितीयाणं बेइंदियाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णठितीए बेइंदिए जहण्णठितीय स बेइंदियस्स दव्वंट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस- फासपज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य, छट्ठाणवडिते । २ एवं उक्कोसठितीए वि । णवरं दो णाणा अब्भइया । ३ अजहण्णमणुक्कोसठितीए जहा उक्कोसठितीए । णवरं ठितीए तिट्ठाणवडिते । ४७५. १ गुणकालयाणं इंदियाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णगुणकालयाणं बेइंदियाणं अणंता पज्जवा पण्णत्ता ? गोमा ! जहणगुणकालए बेइंदिए जहण्णगुणकालयस्स बेइंदियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए चउडाणवडिते, ठितीए तिट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसहिं वण्ण-गंध-रस- फासपज्जवेहिं दोहिं णाणेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्ठाणवडिते । ४७६. एवं पंच वण्णा दो गंधा रसा अट्ठ फासा भाणितव्वा । ४७७. १ जहण्णाभिणिबोहियणाणीणं भंते ! बेदियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी बेइंदिए जहण्णाभिणिबोहियणाणिस्स बेइंदियस्स दव्वट्टयाए तुल्ल, पएसट्टयाए तुल्ले, ओगाहणट्टयाए चउडाणवडिते, ठितीए तिट्ठाणवडिते, वण्ण -गंध-रस - फासपज्जवेहिं छट्ठाणवडिते, आभिणिबोहियणाणपज्जवेहिं तुल्ले, सुयणाणपज्जवेहिं छट्ठाणवडिते, अचक्खुदंसणपज्जवेहिं छट्ठाणवडिते । २ एवं उक्कोसभिणिबोहियणाणी वि । ३ अजहण्णमणुक्कोसाभिणिबोहियण्णाणी वि एवं चेव । णवरं सट्ठाणे छट्ठाणवडिते । ४७८. एवं सुतणाणी वि, सुतअण्णाणी वि, मतिअण्णाणी वि, अचक्खुदंसणी वि । णवरं जत्थ णाणा तत्थ अण्णाणा णत्थि, जत्थ अण्णाणा तत्थ णाणा णत्थि । जत्थ दंसणं तत्थ णाणा वि अण्णाणा वि । ४७९. एवं तेइंदियाणं वि । ४८०. चउरिंदियाण वि एवं चेव । णवरं चक्खुदंसणं अब्भतियं । [सुत्ताई ४८१-४८८. ओगाहणाइस पंचेंदियतिरिक्खजोणियाणं पञ्जवा] ४८१. १ जहण्णोगाहणगाणं भंते ! पंचिदियतिरिक्खजोणियाणं केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहणोगाहणगाणं पंचेंदियतिरिक्खजोणियाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए पंचेदियतिरिक्खजोणिए जहण्णोगाहणयस्स पंचेंदियतिरिक्खजोणियस्स दव्वट्टयाए तुल्ले, पदेसट्ट्याए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस- फासपज्जवेहिं दोहिं णाणेहिं दोहिं अण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिते । २ उक्कोसोगाहणए वि एवं चेव । णवरं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्टाणवडिते । ३ जहा उक्कोसोगाहणए तहा T अजहण्णमणुक्कोसोगाहणए वि । णवरं ओगाहणट्टयाए चउट्ठाणवडिए, ठिईए चउट्ठाणवडिए । ४८२. १ जहण्णठितीयाणं भंते! पंचेदियतिरिक्खजोणियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्ठणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णठितीए पंचेंदियतिरिक्खजोणिए जहन्नठितीयस्स पंचिंदियतिरिक्खजोणियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तूल्ले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस- फासपज्जवेहिं दोहिं अण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिते । २ उक्कोसठितीए वि एवं चेव । नवरं दो नाणा दो अन्नाणा दो दंसणा । ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते, तिण्णि णाणा, तिण्णि अण्णाणा, तिण्णि दंसणा । ४८३. १ जहण्णगुणकालगाणं भंते ! पंचेंदियतिरिक्खजोणियाणं पुच्छा ! गोयमा ! अनंता पज्जवा पण्णत्ता। से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णगुणकालए पंचेदियतिरिक्खजोणिए जहण्णगुणकालगस्स पंचेदियतिरिक्खजोणियस्स दव्वट्टयाए तुल्ले पएसझ्याए तुल्ले, ओगाहणट्टयाए चउडाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्ण-गंध-रस- फासपज्जवेहिं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते। २ एवं उक्कोसगुणकालए वि । ३ अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्ठाणे छट्टाणवडिते । ४८४. एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा । ४८५. १ जहण्णाभिणिबोहियणाणीणं भंते! पंचेदियतिरिक्खजोणियाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता से केणणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी पंचेदियतिरिक्खजोणिए जहण्णाभिणिबोहियणाणिस्स पंचेदियतिरिक्खजोणियस्स दव्वट्टयाए तुल्ले,
HOTO श्री आगमगुणमंजूषा - ९९४ ॐ ॐ ॐ
KGRO
出$5555