________________
FORO555555555555555
(१५) पण्णवणा विसेसपयं - ५
[५८]
%%%%
%
%%%%%%2
0S
C%听听听听听听听听听听听听听听听听听听听听听听听 $$$乐听听听听听听听听听听听听听听听听听听GMC
णाणेहिं तिहिं अण्णाणेहिं छट्ठाणवडिते, चक्खुदंसणपज्जवेहिं तुल्ले, अचक्खुदंसणपज्जवेहिं ओहिदसणपज्जवेहि य छट्ठाणवडिते। २ एवं उक्कोसचक्खुदंसणी वि। ३ अजहण्णमणुक्कोसचक्खुदंसणी वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते। ४६३. एवं अचक्खुदंसणी वि ओहिदंसणी वि। [सुत्ताई ४६४-४६५. ओगाहणाए भवणवासीणं पञ्जवा] ४६४. १ जहण्णोगाहणगाणं भंते ! असुरकुमाराणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । सेकेणद्वेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं असुरकुमाराणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए असुरकुमारे जहण्णोगाहणगस्स असुरकुमारस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए चउट्ठाणवडिते, वन्नादीहिं छट्ठाणवडिते, अभिणिबोहियणाण-सुतणाण-ओहिणाणपज्जवेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहि य छठ्ठाणवडिते। २ एवं उक्कोसोगाहणए वि । एवं अजहन्नमणुक्कोसागाहणए वि । नवरं उक्कोसोगाहणए वि असुरकुमारे ठितीए चउट्ठाणवडिते। ४६५. एवं जाव थणियकुमारा। [सुत्ताई ४६६-४७२. ओगाहणाइसु एगिंदियाणं पज्जवा] ४६६. १ जहण्णोगाहणगाहणं भंते ! पुढविकाइयाणं केवतिया पज्जवा पण्णत्ता? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणतुणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए पुढविकाइए जहण्णोगाहणगस्सपुढविकाइयस्स दव्वठ्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाएतुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस-फास-पज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदसणपज्जवेहि य छट्ठाणवडिते। २ एवं उक्कोसोगाहणए वि। ३ अजहण्णमणुक्कोसोगाहणए वि एवं चेव । नवरं सट्ठाणे चउट्ठाणवडिते । ४६७. १ जहण्णद्वितीयाणं भंते ! पुढविकाइयाणं पुच्छा । गोयमा ! अणंता पज्जवा पण्णत्ता। से केणटेणं भंते ! एवं वुच्चति जहण्णद्वितीयाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णठितीए पुढविकाइए जहण्णठितीयस्स पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणठ्ठताए चउट्ठाणवडिते, ठितीए
तुल्ले, वण्ण-गंध-रस-फासपज्जवेहि मतिअण्णाण -सुतअण्णाण -अचक्खुदंसणपज्जवेहियछट्ठाणवडिते।२ एवं उक्कोसठितीए वि। ३ अजहण्णमणुक्कोसठितीए 3 वि एवं चेव । णवरं सट्ठाणे तिट्ठाणवडिते। ४६८. १ जहण्णगुणकालयाणं भंते ! पुढविकाइयाणं पुच्छा। गोयमा ! अर्णता पज्जवा पण्णता। से केणद्वेणं भंते । एवं
वुच्चति जहण्णगुणकालयाणं पुढविकाइयाणं अणता पज्जवा पण्णता ? गोयमा ! जहण्णगुणकालए पुढविकाइए जहण्णगुणकालगस्स पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले ओगाहणट्ठयाए चउट्ठाणवडिते द्वितीए तिट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले अवसेसंहिं वण्ण गंध-रस कासपज्जवेहिंछट्ठाणवडिते, दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहिय छठ्ठाणवडिते। २ एवं उक्कोसगुण कालए वि ३ अजहण्णमणुक्कोसठितीए वि एवं चेव । णवरं सट्ठाणे छट्ठाणवडिते। ४६९. एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा भाणितव्वा । ४७०. १ जहण्णमतिअण्णाणीणं भंते ! पुढविकाइयाणं पुच्छा। गोयमा ! अणंता पज्जवा पण्णत्ता। सेकेणढणं भंते ! एवं वुच्चति जहण्णमतिअण्णाणीणं पुढविकाइयाणं अणंतापज्जवा पण्णत्ता? गोयमा ! जहण्णमतिअण्णाणी पुढविकाइए जहण्णमतिअण्णाणिस्स पुढविकाइयस्स दव्वट्ठयाए तुल्ले, पदेसट्ठयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तिठ्ठाणवडिते, वण्ण- गंध -रस-फास-पज्जवेहिं छट्ठाणवडिते, मतिअण्णाणपज्जवेहि तुल्ले, सुयअण्णाणपज्जवेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते। २ एवं उक्कोसमतिअण्णणी वि। ३ अजहण्णमणुक्कोसमइअण्णाणी वि एवं चेव। नवरं सट्ठाणे छट्ठाणवडिते। ४७१. एवं सुयअण्णाणी वि। अचक्खुदंसणी विएवं चेव। ४७२. एवं जाव वणप्फइकाइयाण। [सुत्ताई ४७३-४८०. ओगाहणाइस विगलिंदियाणं पज्जवा] ४७३. १ जहण्णोगाहणगाणं भंते ! बेइंदियाणं पुच्छा । गोयमा ! अणंता पज्नवा पण्णत्ता। से केणद्वेणं भंते! एवं वुच्चति जहण्णोगाहणगाणं बेइंदियाणं अर्णता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहण, बेइंदिए जहण्णोगाहणगस्स बेइंदियस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए तिढाणवडिते, वण्ण -गंध -रस-फासपज्जवेहिं दोहिं णाणेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्ठाणवडिते । २ एवं उक्कोसोगाहणए वि । णवरं णाणा णत्थि। ३ अजहण्णमणुक्कोसोगाहणए जहा जहण्णोगाहणए । णवरं सट्ठाणे ओगाहणाए चउट्ठाणवडिते । ४७४. १ जहण्णठितीयाणं भंते । बेइंदियाणं पुच्छा।
9明明明明明明听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听明明明明明明明明明明心d
Kerc59595445555555FFFFFFFFFFF5 श्री आगमगुणमंजूषा - ९९३ 5955555555555555555599996LGK