________________
KORO55555555555555
(१५) पण्णवणा गणपय - २/बहवत्तव्बयपर्य - ३
३२
5555555555FFOXON
HTC明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐6
परंपरगत त्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥१७८|| णिच्छिन्नसव्वदुक्खा जाति-जरा-मरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहुँती सासयं सिद्दा ।।१७९|| ★★★॥ पण्णवणाए भगवईए बिइयं ठाणपयं समत्तं ॥॥ग्रन्थाग्रम् १५२०॥ **. तइयं बहुवत्तव्वयपयं सुत्तं ***
[२१२. दिसाइसत्तावीसइदारनामाई]२१२. दिसि १ गति २ इंदिय ३ काए ४ जोगे ५ वेदे ६ कसाय७ लेस्सा य ८। सम्मत्त ९णाण १० दंसण ११ संजय १२ म उवओग १३ आहारे १४ ॥१८०|| भासग १५ परित्त १६ पज्जत्त १७ सुहुम १८ सण्णी १९ भवऽथिए २०-२१ चरिमे २२ । जीवे य २३ खेत्त २४ बंधे २५ पोग्गल
२६ महदंडए २७ चेव ||१८१|| सुत्ताई २१३-२२४. पढमं दिसिदारं] २१३. दिसाणुवाएणं सव्वत्थोवा जीवा पच्चत्थिमेणं, पुरत्थिमेणं विसेसाधिया, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१४. १ दिसाणुवाएणं सव्वत्थोवा पुढविकाइया दाहिणेणं, उत्तरेणं विसेसाहिया, पुरत्थिमेणं विसेसाहिया, पच्चत्थिमेणं विसेसाहिया। २ दिसाणुवाएणं सव्वत्थोवा आउक्काइया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया। ३ दिसाणुवाएणं सव्वत्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरत्थिमेणं संखेज्जगुणा, पच्चत्थिमेणं विसेसाहिया । ४ दिसाणुवाएणं सव्वत्थोवा वाउकाइया पुरत्थिमेणं, पच्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया। ५ दिसाणुवाएणं सव्वत्थोवा वणस्सइकाइया पच्चत्थिमेणं, पुरथिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१५. १ दिसाणुवाएणं सव्वत्थोवा बेइंदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दक्खिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। २ दिसाणुवाएणं सव्वत्थोवा तेइंदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। ३ दिसाणुवाएणं सव्वत्थोवा चउरिदिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। २१६.१ दिसाणुवाएणं सव्वत्थोवा नेरइया पुरत्थिमपच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेनगुणा । २ दिसाणुवाएणं सव्वत्थोवा रयणप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा। ३ दिसाणुवाएणं सव्वत्थोवा सक्करप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा। ४ दिसाणुवाएणं सव्वत्थोवा वालुयप्पभापुढविनेरइया पुरस्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेजगुणा। ५ दिसाणुवातेणं सव्वत्थोवा पंकप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा। ६ दिसाणुवाएणं सव्वत्थोवा धूमप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणणं असंखेज्जगुणा। ७ दिसाणुवाएणं सव्वत्थोवा तमप्पभापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेज्जगुणा। ८ दिसाणुवाएणं सव्वत्थोवा अहेसत्तमापुढविनेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं, दाहिणेणं असंखेजगुणा। २१७. १ दाहिणिल्लेहितो अहेसत्तमापुढविनेरइएहिंतो छट्ठीए तमाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणणं असंखेजगुणा । २ दाहिणिल्लेहितो तमापुढविणेरइएहितो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणेणं असंखेज्जगुणा । ३ दाहिणिल्लेहितो धूमप्पभापुढविनेरइएहिंतो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणेणं असंखेज्जगुणा। ४ दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहितो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणणं असंखेज्जगुणा। ५ दाहिणिल्लेहितो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सक्करप्पभाए पुढवीए णेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणेणं असंखेज्जगुणा। ६ दाहिणिल्लेहितो सक्करप्पभापुढविनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरत्थिम-पच्चत्थिम-उत्तरेणं असंखेज्जागुणा, दाहिणणं असंखेज्जगुणा । २१८. दिसाणुवातेणं सव्वत्थोवा पंचेदियतिरिक्खजोणिया पच्चत्थिमेणं, पुरत्थिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २१९. दिसाणुवातेणं सव्वत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरत्थिमेणं संखेज्जगुणा, पच्चत्थिमेणं विसेसाहिया । २२०. दिसाणुवातेणं सव्वत्थोवा भवणवासी देवा पुरत्थिम-पच्चत्थिमेणं, उत्तरेणं असंखेज्जगुणा, दाहिणणं असंखेजगुणा । २२१. दिसाणुवातेणं सव्वत्थोवा वाणमंतरा देवा पुरत्थिमेणं, पच्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं "विसेसाहिया । २२२. दिसाणुवातेणं सव्वत्थोवा जोइसिया देवा पुरत्थिम-पच्चत्यिमेणं, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । २२३. १ दिसाणवातेणं
NAOFFFFFFFFFFFFFHF5F5FS『FFF[国頭頭頭異s55555555555[SON