________________
XG.395555555555555
(१५) पण्णवणा प्रणपयं -२
[३१]
历历历历万步步步步步步步步功FRSOR
SO乐乐乐听听听听听听听听听听$$$$$$$$$$$$$$明明明明明明明明明明明玩玩乐乐乐乐乐乐乐乐乐
विमाणा सव्वरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा, अत्थ णं अणुत्तरोववाइयाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जतिभागे। तत्थणं बहवे अणुत्तरोववाइया देवा परिवसंति सव्वे समिड्डिया सव्वे समबला सव्वे समाणुभावा महासोक्खा अणिंदा अपेस्सा अपुरोहिता अहमिदा णामं ते देवगणा पण्णत्ता समणाउसो!। [सुत्तं २११.सिद्धठाणाइं] २११. कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता ? कहि णं भंते ! सिद्धा परिवसंति ? गोयमा ! सव्वट्ठसिद्धस्स महाविमाणस्स उवरिल्लाओ थूभियग्गाओ दुवालस जोयणे उहुं अबाहाए एत्थ णं ईसीपब्भारा णामं पुढवी पण्णत्ता, पणतालीसं जोयणसतसहस्साणि आयाम-विक्खंभेणं एगा जोयणकोडी बायालीसं च सतसहस्साई ॥ तीसं च सहस्साइं दोण्णि य अउणापण्णे जोयणसते किंचि विसेसाहिए परिक्खेवेणं पण्णत्ता। ईसीपब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पण्णत्ते, ततो अणंतरं च णं माताए माताए पएसपरिहाणीए परिहायमाणी परिहायमाणी सव्वेसु चरिमंतेसु मच्छियपथातो तणुयरी अंगुलस्स असंखेज्जति भागं बाहल्लेणं पण्णत्ता। ईसीपब्भाराए णं पुढवीए दुवालस नामधिज्जा पण्णत्ता । तं जहा-ईसी ति वा १ ईसीपब्भारा इ वा २ तणू ति वा ३ तणुतणू ति वा ४ सिद्धी ति वा ५ सिद्धालए ति वा ६ मुत्ती इ वा ७ मुत्तालए ति वा ८ लोयग्गे इ वा ९ लोयग्गथूभिया ति वा १० लोयग्यपडिवुज्झणा इ वा ११ सव्वपाण-भूतजीव-सत्तसुहावहा इ वा १२ । ईसीपब्भारा णं पुढवी सेता संखदलविमलसोत्थिय-मुणाल-दगरय-तुसार-गोक्खीर-हारवण्णा उत्ताणयछत्तसंठाण-संठिता सव्वज्जुणसुवण्णमती अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छया सप्पभा सस्सिरिया सउज्जोता पासातीता दरसणिज्जा अभिरूवा पडिरूवा । ईसीपब्भाराए णं सीताए जोयणम्मि लोगंतो। तस्स णं जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउयस्स जे से उवरिल्ले छब्भागे एत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिता अणेगजाति-जरा-मरण-जोणिसंसारकलं--कलीभाव-पुणब्भवगब्भवासवसहीपवंचसमतिकंता सासयमणागतद्धं कालं चिट्ठति। तत्थ वि य ते अवेदा अवेदणा निम्ममा असंगा य। संसारविप्पमुक्का पदेसनिव्वत्तसंठाणा॥१५८|| कहिं पडिहता सिद्धा? कहिं सिद्धा पइट्ठिता? । कहिं बोदिं चइत्ता णं ? कहिं गंतूण सिज्झई ? ||१५९|| अलोए पडिहता सिद्धा, लोयग्गे य पइट्ठिया। इहं बोदिं चाइत्ता णं तत्थ गंतूण सिज्झई॥१६०।। दीहं वा हुस्सं वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ।।१६१।। जं संठाणं तु इहं भवं चयंतस्स चरिमसमयम्मि | आसी य पदेसघणं तं संठाणं तहिं तस्स ॥१६२|| तिण्णि सया तेत्तीसा धणुत्तिभागो य होति बोधव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ॥१६३|| चत्तारि य रयणीओ रयणितिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिया॥१६४|| एगा य होइ रयणी अद्वैव य अंगुलाई साहीया । एसा खलु सिद्धाणं जहण्ण ओगहणा भणिता ॥१६५|| ओगहणाए सिद्धा भवत्तिभागेण होति परिहीणा। संठाणमणित्यंथं [ग्रन्थाग्रम् १५००] जरा-मरणविप्पमुक्काणं ॥१६६।। जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा पुट्ठा सव्वे विलोयंते॥१६७|| फुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो । ते वि असंखेज्जगुणा देस-पदेसेहिं जे पुट्ठा ॥१६८।। असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागरमणागारं लक्खणमेयं तु सिद्धाणं ॥१६९|| केवलणाणुवउत्ता जाणंती सव्वभावगुण-भावे । पासंति सव्वतो खलु केवलदिट्ठीहऽणंताहिं।।१७०|| न वि अत्थि मणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वबाहं उवगयाणं ॥१७१|| सुरगणसुहं समत्तं सव्वद्धापिडितं अणंतगुणं । ण वि पावे मुत्तिसुहं णंताहिं वि वग्गवग्गूहि ॥१७२।। सिद्धस्स सुहो रासी सव्वद्धापिडितो जइ हवेज्जा । सोऽणंठवग्गभइतो सव्वागासेण माएज्जा ॥१७३|| जहणाम कोइ मेच्छो णगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाए तहिं असंतीए॥१७४।। इय सिद्धाणं सोक्खं अणोवमं,
णत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं ।।१७५|| जह सव्वकामगुणितं पुरिसो भोत्तूण भोयणं कोइ । तण्हा-छुहाविमुक्को अच्छेज्ज जहा ॐ अमियतित्तो॥१७६|| इय सव्वकालतित्ता अतुलं जेव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥१७७|| सिद्ध त्ति य बुद्ध त्ति य पारगत त्ति य
NGO乐乐乐明明明明明明听听听听听听听乐乐国乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听
Ko:
5$$$$$$$$$$$$ श्री आगमगुणमंजूषा-९६६455555555555555555555555OOK