SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ 明明听听听听听听听听听听听听听听听听听 Foxxxxxxxxxx (१४) जीवाजीवाभिगम (पडिवत्ति (प.) दीवसमुह [६९] kxxxxxxxxxsexog वण० वारुणिवरोदगपडिहत्थाओ पासातीताओ०, तासु णं खुड्डाखुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तहेव वरुणवरुणप्पभा य एत्थ दो देवा महिड्डीया० परिवसंति से तेणद्वेणं जाव णिच्चे, जोतिसं सव्वं संखेज्जगेणं जाव तारागणकोडिकोडीओ, वरुणवरण्णं दीवं वरुणोदे णामं समुद्दे वट्टे वलया० जाव चिट्टति, समचक्क० नो विसमचक्कवालवि० तहेव सव्वं भाणियव्वं, विक्खंभपरिक्खेवो संखिज्जाई जोयणसयसहस्साई दारंतरं च पउमवर० वणसंडे पएसा जीवा अट्ठो गो० ! वारुणोदस्स णं समुद्दस्स उदए से जहानामए चंदप्पभाइ वा वरसीधुवारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिपसन्नाइ वा खज्जूरसारेंइ वा मुद्दियासारेइ वा कापिसायणीइ सुपक्कखोयरसेइ वा पभूतसंभारसंचिता पोसमाससतभिसयजोगवत्तिता निरुवहतविसिट्ठदिन्नकालोवयारा सुधोता उक्कोसग(मयपत्ता) अट्ठपिट्ठपुट्ठा (पिट्ठनिट्ठिजा) मुखइंतवरकिमिविदिएकद्दमा कापसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुट्ठवन्ना सुजाता ईसिउट्ठावलंबिणी अहियमधुरपेज्जा ईसासिरत्तणेत्ता कोमलकवोलकरणी जाव आसादिता विस्सादिता अणिहुयसंलावकरणहरिसपीतिजणणी संतोसततबिबोक्कहावविब्भमविलासवेल्लहलगमणकरणी वीराणमधियसत्तजणणीय होति संगामदेसकाले कयरणसमरपसरकरणी कडिढयाण विज्जुपयतिहिययाण मउयकरणी य होति उववेसिता समाणा गतिं खलावेति य सयलंमिवि सुभासवुप्पीलिया समरभग्गवणो-सहयारा सुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिज्जा पीणणिज्जा दप्पणिज्जा मयणिज्जा सव्विंदियगातपल्हायणिज्जा आसला मांसला पेसला (ईसी ओट्ठावलंबिणी ईसी तंबच्छिकरणी ईसीवोच्छेया कडुआ) वण्णेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एयारूवे सिया?, गो० ! नो इणढे समढे, वारूणस्सणं समुदस्स उदए एत्तो इट्टतरे जाव उदए, से एएणद्वेणं एवं वुच्चति०, तत्थ णं वारूणिवारूणकता देवा महिड्ढीया जाव परिवसंति से एएणद्वेणं जाव णिच्चे, सव्वं जोइसं संखिज्जकेण नायव्वं, वारूणवरे णं दीवे कइ चंदा पभासिंसु वा० ११८१। वारूणवरण्णं समुदं खीरवरे णामं दीवे वट्टे जाव चिट्ठति सव्वं संखेजमं विक्खंभे य परिक्खेवो य जाव अट्ठो, बहूओ खुड्डा० वावीओ जाव सरसरपंतियाओ खीरोदगपडिहत्थाओ पासातीयाओ०, तासु णं खुडिडयासु जाव बिलपंतियासु बहवे उप्पायपव्वयगा० सव्वरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता य एत्थ दो देवा महिड्ढीया जाव परिवसंति से तेणद्वेणं जाव निच्चे, जोतिसं सव्वं संखेनं, खीरवरण्णं दीवं खीरोए नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव परिक्खिवित्ताणं चिट्ठति, समचक्कवालसंठिते नो विसमचक्कवालसंठिते, संखेज्जाई जोयणसय० विक्खंभपरिक्खेवो तहेव सव्वं जाव अट्ठो, गो० ! खीरोयस्स णं समुद्दस्स उदगं से जहाणामए-सुउसुहीमारूपण्णअज्जुणतरूणसरसपत्तकोमलअत्थिग्गत्तणग्गपोंडगवरूच्छुचारिणीणं लवंगपत्तपुप्फ पल्ल वक को लगसफ लरू क् ख बहु गुच्छ- गुम्मक लितमल ट्ठि मधु पयु रपिप्पलीफ लित वल्लि वरविवरचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिब्भयसुहोसियाणं सुप्पेसितसुहातरोगपरिवज्जिताणं णिरूवहतसरीरीणं कालप्पसविणीणं बितियततियसामप्पसूताणं अंजणवरगवलवलयजलधरजच्चंजणरिट्ठभमरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्थीपत्थुताण रूढाणं मधुमासकाले संगहिनेहो अज्जचातुरक्व होज्ज तासिं खीरे मधुररसे विगच्छबहुदव्वसंपउत्ते पत्तेयं मंदग्गिसुकडिढते खंडगुडमच्छंडितोववेते रण्णो चाउरंतचक्कवट्टिस्स उवट्ठविते आसायणिज्जे० पल्हातणिज्जे जाव वण्णेणं उववेते जाव फासेणं, भवे एयारूवे सिया ?. णो इणढे समढे, खीरोदस्स णं से उदए एत्तो इट्ठयराए चेव जाव आसाएणं पं०, विमलविमलप्पभा य एत्थ दो देवा महिड्ढीया जाव परिवसंति से तेणद्वेणं०, संखेज्जा चंदा जाव तारा०।१८। खीरोदण्णं समुदं घयवरे णामंदीवे वट्टे वलयागारसंठाणसंठिते जाव परिचिट्ठति समचक्कवाल० नो विसम० संखेजविक्खंभपरि० पदेसा जाव अट्ठो, गो० ! घयवरे णं दीवे तत्थ २ बहवे खुड्डाखुड्डीओ वावीओजाव घयोदगपडिहत्थाओ उप्पायपव्वयगा जाव खडहड० सव्वकंचणमया अच्छा जाव पडिरूवा, कणयकणयप्पभा य एत्थ दो देवा महिड्ढीया०, चंदा संखेज्जा, घयवरण्णं दीवं च घतोदे ५ णाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव चिट्ठति, समचक्क० तहेव दारा पदेसा जीवा य अट्ठो, गो० ! घयोदगस्स णं समुद्दस्स उदए से जहा० ROO F 5 555555 श्री आगमगुणमंजूषा-९११55555555555555555555555$ONOR 乐乐听听听玩 O乐明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听乐乐明明明明明明明明6C %%%%%%%%%%%%%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy